| BhPr, 1, 8, 21.2 |
| vīryaṃ balaṃ hanti tanośca puṣṭiṃ mahāgadānpoṣayati hyaśuddham // | Context |
| BhPr, 1, 8, 61.1 |
| mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān / | Context |
| BhPr, 1, 8, 65.1 |
| mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān / | Context |
| BhPr, 1, 8, 117.2 |
| pītaṃ hemani kṛṣṇaṃ tu gadeṣu drutaye'pi ca // | Context |
| BhPr, 1, 8, 126.1 |
| pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca śotham / | Context |
| BhPr, 1, 8, 134.2 |
| malānubandhaṃ kila mūtrarodhaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt // | Context |
| BhPr, 2, 3, 107.1 |
| mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān / | Context |
| BhPr, 2, 3, 209.1 |
| pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca kuryāt / | Context |
| BhPr, 2, 3, 230.2 |
| malasya bandhaṃ kila mūtrarodhaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt // | Context |
| KaiNigh, 2, 89.2 |
| nihanti viṣadāhāsrakaṇḍūkuṣṭhāśmahṛdgadān // | Context |
| RCint, 2, 22.2 |
| raseṣu sarveṣu niyojito'yamasaṃśayaṃ hanti gadaṃ javena // | Context |
| RCint, 8, 28.2 |
| samastagadakhaṇḍanaḥ pracurarogapañcānanaḥ / | Context |
| RCint, 8, 29.2 |
| trighasraṃ kṣaudrahaviṣā vilīḍho māṣaiko dalayati samastaṃ gadagaṇam // | Context |
| RCint, 8, 35.1 |
| tāṃ vāsarārtham upadīpya nisargaśītāṃ dṛṣṭvā vicūrṇya gadaśāliṣu śālimātram / | Context |
| RCint, 8, 208.1 |
| nihanti sannipātotthān gadān ghorān sudāruṇān / | Context |
| RCint, 8, 212.2 |
| sarvaśūlaṃ śiraḥśūlaṃ strīṇāṃ gadaniṣūdanam // | Context |
| RCint, 8, 246.1 |
| pāṇḍutvaṃ raktapittaṃ garalabhavagadān pīnasaṃ plīharogaṃ hanyād āmānilotthān kaphapavanakṛtān pittarogānaśeṣān / | Context |
| RCūM, 10, 2.2 |
| balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi // | Context |
| RCūM, 10, 13.1 |
| niścandrikaṃ mṛtaṃ vyoma sevyaṃ sarvagadeṣu ca / | Context |
| RCūM, 10, 53.2 |
| jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān // | Context |
| RCūM, 10, 63.1 |
| āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī / | Context |
| RCūM, 10, 94.2 |
| mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayān kāmalāṃ sarvānpittamarudgadān kimaparaṃ yogairaśeṣān gadān // | Context |
| RCūM, 10, 94.2 |
| mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayān kāmalāṃ sarvānpittamarudgadān kimaparaṃ yogairaśeṣān gadān // | Context |
| RCūM, 10, 101.2 |
| gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam // | Context |
| RCūM, 11, 64.1 |
| rasāñjanaṃ ca pītābhaṃ viṣaraktagadāpaham / | Context |
| RCūM, 11, 66.2 |
| atidurdharahidhmāghnaṃ viṣajvaragadāpaham // | Context |
| RCūM, 11, 79.2 |
| viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca // | Context |
| RCūM, 11, 83.1 |
| gulmaplīhagadaṃ śūlaṃ mūtrarogamaśeṣataḥ / | Context |
| RCūM, 11, 93.2 |
| mūlāmaśūlajvaraśophahārī kampillako recyagadāpahārī // | Context |
| RCūM, 11, 112.1 |
| sīsasattvaṃ marucchleṣmaśamanaṃ puṃgadāpaham / | Context |
| RCūM, 14, 79.1 |
| muṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri / | Context |
| RCūM, 14, 87.2 |
| sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmamedo'paham // | Context |
| RCūM, 14, 120.1 |
| kṣayaṃ pāṇḍugadaṃ gulmaṃ śūlaṃ mūlāmayaṃ tathā / | Context |
| RCūM, 14, 129.2 |
| hanyātpittakaphāmayān bahuvidhānkuṣṭhapramehāṃstathā pāṇḍuṃ yakṣmagadaṃ ca kāmalagadaṃ mūlāmayaṃ vātajān // | Context |
| RCūM, 14, 129.2 |
| hanyātpittakaphāmayān bahuvidhānkuṣṭhapramehāṃstathā pāṇḍuṃ yakṣmagadaṃ ca kāmalagadaṃ mūlāmayaṃ vātajān // | Context |
| RCūM, 14, 197.2 |
| taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // | Context |
| RCūM, 14, 208.1 |
| rekasādhyagadāḥ sarve vinaśyanti na saṃśayaḥ / | Context |
| RCūM, 14, 208.2 |
| rekasādhyagadāḥ sarve śvetakuṣṭhaṃ viśeṣataḥ // | Context |
| RCūM, 14, 215.2 |
| śvitrādyaṃ sakalaṃ ca kuṣṭhamacirātpāṇḍvāmayaṃ ca jvaraṃ śūlaṃ mūlagadaṃ tathā śvayathukaṃ śvāsaṃ ca kāsaṃ nṛṇām // | Context |
| RCūM, 15, 3.2 |
| māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ // | Context |
| RCūM, 15, 15.2 |
| ānīyate sa vijñeyaḥ pārado gadapāradaḥ // | Context |
| RCūM, 15, 21.1 |
| itthaṃ bhūtasya sūtasya martyamṛtyugadacchidaḥ / | Context |
| RCūM, 16, 97.2 |
| bahuvidhagadamuktaṃ hanti vārdhakyamuccaiḥ agniṃ ca kuryāt // | Context |
| RMañj, 5, 17.1 |
| kṣayonmādagadārtānāṃ śamanaṃ paramucyate / | Context |
| RMañj, 5, 65.2 |
| vayaḥsthaṃ guru cakṣuṣyaṃ saraṃ medogadāpaham // | Context |
| RMañj, 5, 70.2 |
| vicūrṇya līḍhaṃ madhunācireṇa nṛṇāṃ kṣayaṃ pāṇḍugadaṃ nihanti // | Context |
| RMañj, 6, 1.2 |
| vande dhanvantariṃ nityaṃ nānāgadaniṣūdanam // | Context |
| RMañj, 6, 78.1 |
| navajvare mahāghore vāte saṃgrahaṇīgade / | Context |
| RPSudh, 3, 13.2 |
| gadaharo balado'pi hi varṇado bhavati karmavipākajarogahā / | Context |
| RPSudh, 4, 54.4 |
| agnisādakṣayakṛtān mehādīn grahaṇīgadān // | Context |
| RPSudh, 4, 103.1 |
| pramehān vātajān rogān dhanurvātādikān gadān / | Context |
| RRÅ, R.kh., 1, 23.2 |
| anyo nāsti śarīranāśakagadapradhvaṃsakārī tataḥ kāryaṃ nityamahotsavaiḥ prathamataḥ sūtād vapuḥsādhanam // | Context |
| RRÅ, R.kh., 1, 24.1 |
| sākṣādakṣayadāyako bhuvi nṛṇāṃ pañcatvamuccaiḥ kuto mūrcchāṃ mūrchitavigraho gadabhṛtāṃ prāṇinām / | Context |
| RRÅ, R.kh., 2, 1.1 |
| niḥsāraṃ vīkṣya viśvaṃ gadavikalavapur vyāptam evātitaptam / | Context |
| RRS, 11, 71.2 |
| khoṭabandhaḥ sa vijñeyaḥ śīghraṃ sarvagadāpahaḥ // | Context |
| RRS, 11, 81.2 |
| rasāyano bhāvigadāpahaśca sopadravāriṣṭagadānnihanti // | Context |
| RRS, 11, 81.2 |
| rasāyano bhāvigadāpahaśca sopadravāriṣṭagadānnihanti // | Context |
| RRS, 2, 2.3 |
| balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi // | Context |
| RRS, 2, 13.1 |
| niścandrikaṃ mṛtaṃ vyoma sevyaṃ sarvagadeṣu ca / | Context |
| RRS, 2, 51.2 |
| jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān // | Context |
| RRS, 2, 54.1 |
| āyuḥpradaśca balavarṇakaro 'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī / | Context |
| RRS, 2, 101.2 |
| mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayaṃ kāmalāṃ sarvānpittamarudgadānkimaparairyogairaśeṣāmayān // | Context |
| RRS, 2, 108.2 |
| gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnamāmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam // | Context |
| RRS, 2, 114.2 |
| pāṇḍau yakṣmagade tathāgnisadane meheṣu mūlāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye // | Context |
| RRS, 2, 122.1 |
| niḥśeṣadoṣaviṣahṛdgadaśūlamūlakuṣṭhāmlapaittikavibandhaharaṃ paraṃ ca / | Context |
| RRS, 3, 54.2 |
| viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca // | Context |
| RRS, 3, 60.1 |
| gulmaplīhagadaṃ śūlaṃ mūlarogaṃ viśeṣataḥ / | Context |
| RRS, 3, 103.1 |
| rasāñjanaṃ ca pītābhaṃ viṣavaktragadāpaham / | Context |
| RRS, 3, 105.2 |
| atidurdharahidhmāghnaṃ viṣajvaragadāpaham // | Context |
| RRS, 3, 129.2 |
| mūlāmaśophajvaraśūlahārī kampillako recyagadāpahārī // | Context |
| RRS, 3, 156.1 |
| sīsasattvaṃ guru śleṣmaśamanaṃ puṃgadāpaham / | Context |
| RRS, 5, 3.2 |
| gāṅgeyaṃ cātha rūpyaṃ gadaharamajarākāri mehāpahāri kṣīṇānāṃ puṣṭikāri sphuṭamatikaraṇaṃ vīryavṛddhiprakāri // | Context |
| RRS, 5, 10.1 |
| snigdhaṃ medhyaṃ viṣagadaharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi / | Context |
| RRS, 5, 72.1 |
| muṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri / | Context |
| RRS, 5, 81.2 |
| sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmadāhāpaham // | Context |
| RRS, 5, 231.2 |
| taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // | Context |
| RSK, 1, 5.1 |
| dehe lohe gade piṣṭyāṃ yojyā vā svasvajātiṣu / | Context |
| RSK, 2, 29.2 |
| vaṅgabhasma nirutthaṃ tat pāṇḍumehagadāpaham // | Context |
| RSK, 3, 4.1 |
| nānārasauṣadhairye tu duṣṭā yāntīha no gadāḥ / | Context |
| ŚdhSaṃh, 2, 12, 113.1 |
| kāse śvāse kṣaye vāte kaphe grahaṇikāgade / | Context |