| ÅK, 2, 1, 5.2 |
| kampillaviṣakāsīsagaurīpāṣāṇabhūkhagāḥ // | Context |
| ÅK, 2, 1, 264.1 |
| kāsīsaṃ dhātukāsīsaṃ kesaraṃ haṃsalomaśam / | Context |
| ÅK, 2, 1, 265.1 |
| kāsīsaṃ trividhaṃ śubhraṃ kṛṣṇaṃ pītamiti smṛtam / | Context |
| ÅK, 2, 1, 265.2 |
| kāsīsaṃ puṣpakāsīsaṃ hīrakāsīsamityatha // | Context |
| ÅK, 2, 1, 266.2 |
| kāsīsamuṣṇaṃ sakṣārakaṣāyāmlaṃ satiktakam // | Context |
| BhPr, 1, 8, 101.2 |
| kāsīsaṃ rasakaṃ kapardasikatābolāśca kaṅkuṣṭhakaṃ saurāṣṭrī ca matā amī uparasāḥ sūtasya kiṃcidguṇaiḥ // | Context |
| BhPr, 1, 8, 151.1 |
| kāśīśaṃ dhātukāśīśaṃ pāṃśukāśīśam ityapi / | Context |
| BhPr, 1, 8, 152.1 |
| kāśīśamamlamuṣṇaṃ ca tiktaṃ ca tuvaraṃ tathā / | Context |
| BhPr, 2, 3, 238.1 |
| kaṅkuṣṭhaṃ gairikaṃ śaṅkhaḥ kāsīsaṃ ṭaṅkaṇaṃ tathā / | Context |
| KaiNigh, 2, 58.1 |
| kāśīśaṃ dhātukāśīśaṃ śodhanaṃ khecaraṃ tathā / | Context |
| KaiNigh, 2, 59.1 |
| kāśīśamamlaṃ sakṣāraṃ kaṣāyoṣṇaṃ dṛśorhitam / | Context |
| MPālNigh, 4, 32.1 |
| kāsīsaṃ dhātukāsīsaṃ khecaraṃ taptalomaśam / | Context |
| MPālNigh, 4, 33.1 |
| kāsīsadvayamamloṣṇaṃ tiktaṃ keśyaṃ dṛśe hitam / | Context |
| RAdhy, 1, 61.2 |
| kāsīsaṃ saindhavaṃ sūtaṃ tattulyaṃ ca dināvadhi / | Context |
| RAdhy, 1, 61.3 |
| kāsīsasya hy abhāvena dātavyā phullatūrikā // | Context |
| RAdhy, 1, 188.1 |
| sājīkṣāraṃ ca kāsīsaṃ tintiṇīkaṃ śilājatu / | Context |
| RArṇ, 11, 19.1 |
| kṣāratrayaṃ pañcapaṭu kākṣīkāsīsagandhakam / | Context |
| RArṇ, 11, 27.1 |
| kāsīsatuvarīsindhuṭaṅkaṇakṣārasaṃyutaḥ / | Context |
| RArṇ, 11, 34.1 |
| navasāraṃ ca kāsīsaṃ vacāṃ nimbaṃ tathaiva ca / | Context |
| RArṇ, 11, 56.2 |
| kāñjīsahitakāsīsaṃ sindhunā carate rasaḥ // | Context |
| RArṇ, 11, 87.2 |
| sauvarcalaṃ ca kāsīsaṃ sāmudraṃ saindhavaṃ tathā // | Context |
| RArṇ, 11, 194.1 |
| tāpyasauvarcalaśilāgandhakāsīsaṭaṅkaṇaiḥ / | Context |
| RArṇ, 12, 160.1 |
| gopittaṃ śikhipittaṃ ca kāṅkṣīkāsīsasaṃyutam / | Context |
| RArṇ, 12, 266.1 |
| uṣṇodakaṃ ca kāsīsaṃ gandhapāṣāṇasaṃyutam / | Context |
| RArṇ, 16, 6.2 |
| trikṣāraṃ pañcalavaṇaṃ kāṅkṣī kāsīsagandhakam / | Context |
| RArṇ, 16, 100.1 |
| kāsīsaṃ ṭaṅkaṇaṃ kṣāraṃ saindhavaṃ gandhamabhrakam / | Context |
| RArṇ, 16, 108.1 |
| gandhakena hataṃ sūtaṃ kāṅkṣīkāsīsasaindhavam / | Context |
| RArṇ, 6, 97.1 |
| kulatthāmbhasi kāsīsasaurāṣṭrītālakānvite / | Context |
| RArṇ, 7, 16.1 |
| vimalaṃ śigrutoyena kāṅkṣīkāsīsaṭaṅkaṇaiḥ / | Context |
| RArṇ, 7, 81.0 |
| kāsīsaṃ trividhaṃ śuklaṃ kṛṣṇaṃ pītamiti priye // | Context |
| RArṇ, 7, 82.1 |
| kāsīsaṃ cūrṇayitvā tu kāsamardarasena ca / | Context |
| RArṇ, 7, 126.2 |
| kāsīsaṃ khaṇḍasaurāṣṭrītutthamabhrakameva ca // | Context |
| RArṇ, 9, 2.2 |
| kāsīsaṃ saindhavaṃ kāṅkṣī sauvīraṃ vyoṣagandhakam / | Context |
| RArṇ, 9, 13.2 |
| tadā kāsīsasaurāṣṭrīkṣāratrayakaṭutrayam // | Context |
| RājNigh, 13, 77.1 |
| kāsīsaṃ dhātukāsīsaṃ kesaraṃ haṃsalomaśam / | Context |
| RājNigh, 13, 78.1 |
| kāsīsaṃ tu kaṣāyaṃ syāt śiśiraṃ viṣakuṣṭhajit / | Context |
| RCint, 3, 36.1 |
| kāsīsaṃ pañcalavaṇaṃ rājikāmaricāni ca / | Context |
| RCint, 3, 62.1 |
| svarjikṣāraṃ tintiḍīkaṃ kāsīsaṃ tu śilājatu / | Context |
| RCint, 3, 71.2 |
| tadā kāsīsasaurāṣṭrīkṣāratrayakaṭutrayam // | Context |
| RCint, 3, 226.2 |
| kāsīsasvarjikābhyāṃ paṭucayanarasārakṣapāpakṣiṭaṅkaiḥ // | Context |
| RCint, 7, 110.0 |
| sakṛdbhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet // | Context |
| RCint, 7, 111.1 |
| kāsīsaṃ śītalaṃ snigdhaṃ śvitranetrarujāpaham / | Context |
| RCint, 7, 120.0 |
| jambīrapayasā śudhyetkāsīsaṃ ṭaṅkaṇādyapi // | Context |
| RCūM, 11, 78.1 |
| kāsīsaṃ vālukādyekaṃ puṣpapūrvamathāparam / | Context |
| RCūM, 11, 78.3 |
| vālukāpūrvakāsīsaṃ śvitraghnaṃ keśarañjanam // | Context |
| RCūM, 11, 79.1 |
| puṣpādikāsīsam atiprasiddhaṃ soṣṇaṃ kaṣāyāmlamatīva netryam / | Context |
| RCūM, 11, 80.1 |
| sakṛd bhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet / | Context |
| RCūM, 11, 81.1 |
| balinā hatakāsīsaṃ kāntaṃ kāsīsamāritam / | Context |
| RCūM, 11, 81.1 |
| balinā hatakāsīsaṃ kāntaṃ kāsīsamāritam / | Context |
| RCūM, 15, 43.1 |
| kāṃkṣīkāsīsaluṅgāmbumarditaḥ pārado dinam / | Context |
| RCūM, 9, 26.2 |
| paṅkaḥ kāsīsabālāmraṃ kṛṣṇavarga udāhṛtaḥ // | Context |
| RHT, 18, 25.2 |
| kāṃkṣīkāsīsaśilādaradaiśca samanvitaṃ nāgam // | Context |
| RHT, 18, 36.2 |
| ṣaḍguṇagandhakatālakakāṃkṣīkāsīsalavaṇakṣāram // | Context |
| RHT, 7, 2.1 |
| sauvarcalakaṭukatrayakākṣīkāsīsagandhakaiśca viḍaiḥ / | Context |
| RKDh, 1, 1, 209.2 |
| kāsīsacūrṇamaṇḍūraṃ ṭaṃkaṇaṃ navasādaram // | Context |
| RMañj, 3, 2.1 |
| kāsīsaṃ kāntapāṣāṇaṃ varāṭāñjanahiṅgulam / | Context |
| RMañj, 3, 85.0 |
| sakṛd bhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet // | Context |
| RMañj, 3, 86.1 |
| kāsīsaṃ śītalaṃ snigdhaṃ svinnaṃ netrarujāpaham / | Context |
| RMañj, 6, 224.1 |
| sauvīrāñjanakāsīsaṃ nīlībhallātakāni ca / | Context |
| RPSudh, 1, 67.2 |
| kāsīsasaṃyutā kāṃkṣī kāṃjikena samanvitaiḥ // | Context |
| RPSudh, 1, 92.1 |
| kāsīsasindhulavaṇasauvarcalasurāṣṭrikāḥ / | Context |
| RPSudh, 10, 15.1 |
| turīpuṣpakasīsābhyāṃ lepitā sā ca mūṣikā / | Context |
| RPSudh, 6, 63.1 |
| kāsīsaṃ prathamaṃ hi saikatamidaṃ puṣpākhyamanyattathā / | Context |
| RPSudh, 6, 65.1 |
| puṣpābhidhaṃ ca kāsīsaṃ prasiddhaṃ netrarogahā / | Context |
| RPSudh, 6, 67.1 |
| kāsīsaṃ bhasma kāṃtasya cobhayaṃ samabhāgikam / | Context |
| RRÅ, R.kh., 3, 16.1 |
| sajjīkṣāraṃ tintiḍīkaṃ kāśīśaṃ ca śilājatum / | Context |
| RRÅ, R.kh., 4, 24.2 |
| kāśīśaṃ saindhavaṃ sūtaṃ tulyaṃ tulyaṃ vimardayet // | Context |
| RRÅ, R.kh., 4, 25.1 |
| kāśīśasyāsya bhāgena dātavyā phullatūrikā / | Context |
| RRÅ, R.kh., 5, 2.1 |
| kāsīsam kāntapāṣāṇaṃ varāṭīmatha hiṃgulam / | Context |
| RRÅ, V.kh., 1, 57.1 |
| gandhatālakakāsīsaśilākaṅkuṣṭhabhūkhagam / | Context |
| RRÅ, V.kh., 10, 61.1 |
| vyoṣaṃ gaṃdhakaṃ kāsīsaṃ svarṇapuṣpī suvarcalam / | Context |
| RRÅ, V.kh., 10, 74.2 |
| tadā kāsīsaṃ saurāṣṭrī kṣāratrayaṃ kaṭutrayam // | Context |
| RRÅ, V.kh., 11, 31.2 |
| svarṇapuṣpī ca kāsīsaṃ maricaṃ rājikā madhu // | Context |
| RRÅ, V.kh., 12, 6.1 |
| kāsīsaṃ caiva saurāṣṭrī sajjīkṣāreṇa modakam / | Context |
| RRÅ, V.kh., 12, 47.2 |
| kāsīsaṃ tuvarī sindhuṣṭaṃkaṇaṃ ca samaṃ samam // | Context |
| RRÅ, V.kh., 12, 78.2 |
| vacā nimbaṃ dhūmasāraṃ kāsīsaṃ ca sucūrṇitam // | Context |
| RRÅ, V.kh., 13, 75.1 |
| caturvidhaṃ tu kāsīsaṃ raktaṃ pītaṃ sitāsitam / | Context |
| RRÅ, V.kh., 13, 101.1 |
| trikṣāraṃ paṃcalavaṇaṃ kāṅkṣīkāsīsagaṃdhakam / | Context |
| RRÅ, V.kh., 15, 11.1 |
| śilā sauvarcalaṃ tāpyagaṃdhakāsīsaṭaṃkaṇam / | Context |
| RRÅ, V.kh., 15, 13.2 |
| ṭaṃkaṇaṃ ca yavakṣāraṃ kāsīsaṃ ca suvarcalam // | Context |
| RRÅ, V.kh., 19, 77.1 |
| saurāṣṭrī tutthakāsīsaṃ trikṣāraṃ paṭupañcakam / | Context |
| RRÅ, V.kh., 3, 34.2 |
| tālakāsīsasaurāṣṭrayor hyapāmārgasya bhasma ca // | Context |
| RRÅ, V.kh., 3, 66.3 |
| kāsīsaṃ bhūkhagaṃ caiva śuddhaṃ yogeṣu yojayet // | Context |
| RRÅ, V.kh., 7, 40.1 |
| trikṣāraṃ pañcalavaṇaṃ kāṅkṣī kāsīsagandhakam / | Context |
| RRS, 10, 91.2 |
| paṅkaḥ kāsīsabālāmraṃ kṛṣṇavarga udāhṛtaḥ // | Context |
| RRS, 2, 96.1 |
| vimalaṃ śigrutoyena kāṅkṣīkāsīsaṭaṅkaṇam / | Context |
| RRS, 3, 52.0 |
| kāsīsaṃ vālukādyekaṃ puṣpapūrvam athāparam // | Context |
| RRS, 3, 54.1 |
| puṣpādikāsīsamatipraśastaṃ soṣṇaṃ kaṣāyāmlam atīva netryam / | Context |
| RRS, 3, 55.0 |
| sakṛdbhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet // | Context |
| RRS, 3, 57.0 |
| kāsīsaṃ śuddhimāpnoti pittaiśca rajasā striyāḥ // | Context |
| RRS, 3, 58.1 |
| balinā hatakāsīsaṃ krāntaṃ kāsīsamāritam / | Context |
| RRS, 3, 58.1 |
| balinā hatakāsīsaṃ krāntaṃ kāsīsamāritam / | Context |
| RSK, 2, 22.1 |
| kāsīsasya jalenaiva vāraṃ vāraṃ tu bhāvayet / | Context |
| ŚdhSaṃh, 2, 11, 71.2 |
| evaṃ gairikakāsīsaṭaṅkaṇāni varāṭikā // | Context |
| ŚdhSaṃh, 2, 12, 191.1 |
| nīlīṃ guñjāṃ ca kāsīsaṃ dhattūraṃ haṃsapādikām / | Context |