| RArṇ, 15, 164.2 |
| ete nigalagolābhyāṃ sarvabandhaphalodayāḥ // | Context |
| RCint, 5, 22.0 |
| phalaṃ cāsya gandhakajāraṇanāgamāraṇādi // | Context |
| RCint, 6, 22.1 |
| gandhair ekadvitrivārān pacyante phaladarśanāt / | Context |
| RCūM, 10, 3.2 |
| bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param // | Context |
| RCūM, 11, 40.1 |
| sarvatra sukaraṃ yacca sulabhaṃ phaladāyakam / | Context |
| RCūM, 12, 24.2 |
| brahmakṣatriyaviṭśūdraṃ svasvavarṇaphalapradam // | Context |
| RCūM, 12, 25.1 |
| uttamottamavarṇaṃ hi nīcavarṇe phalapradam / | Context |
| RCūM, 12, 68.1 |
| varṇalakṣasaṃjātiyuktaṃ ratnaṃ phalapradam / | Context |
| RCūM, 15, 56.2 |
| vegena phaladāyitvaṃ jāyate nātra saṃśayaḥ // | Context |
| RCūM, 15, 68.2 |
| gurūpadeśato neyā nānyathā phalavāhinī // | Context |
| RCūM, 16, 6.2 |
| tattadroge phalaṃ śīghraṃ raso dhatte'dhikaṃ yataḥ // | Context |
| RRÅ, V.kh., 12, 62.2 |
| pūrvavatkramayogena phalaṃ syādubhayoḥ samam // | Context |
| RRÅ, V.kh., 13, 1.1 |
| dṛṣṭayogaphalasiddhidaṃ dhruvaṃ pāradasya varajāraṇe hitam / | Context |
| RRÅ, V.kh., 14, 20.1 |
| jārayetpūrvayogena sarveṣāṃ syātphalaṃ samam / | Context |
| RRS, 11, 73.2 |
| kalkabaddhaḥ sa vijñeyo yogoktaphaladāyakaḥ // | Context |
| RRS, 11, 86.2 |
| yojitaḥ sarvayogeṣu niraupamyaphalapradaḥ // | Context |