| BhPr, 2, 3, 3.2 |
| niṣiñcettaptataptāni taile takre ca kāñjike // | Context |
| BhPr, 2, 3, 45.2 |
| niṣiñcettaptataptāni taile takre ca kāñjike // | Context |
| BhPr, 2, 3, 55.2 |
| niṣiñcet taptataptāni taile takre ca kāñjike // | Context |
| BhPr, 2, 3, 90.2 |
| niṣiñcettaptataptāni taile takre ca kāñjike // | Context |
| BhPr, 2, 3, 120.2 |
| niṣiñcettaptataptāni taile takre ca kāñjike // | Context |
| RArṇ, 12, 55.2 |
| daśavāraṃ niṣiktaṃ tu bhasmākāraṃ hi jāyate // | Context |
| RArṇ, 17, 74.3 |
| viliptaṃ śulvapattraṃ tu niṣiktaṃ kanakaṃ bhavet // | Context |
| RArṇ, 17, 86.1 |
| niṣiktaṃ śiṃśapātaile saptadhā prativāpitam / | Context |
| RArṇ, 17, 88.1 |
| prativāpaniṣiktaśca krameṇānena rañjitaḥ / | Context |
| RArṇ, 17, 123.2 |
| raktataile niṣektavyaṃ jāyate hema śobhanam // | Context |
| RArṇ, 17, 149.1 |
| tāraṃ niṣiktaṃ deveśi raktataile punaḥ punaḥ / | Context |
| RArṇ, 8, 57.0 |
| raktasnehaniṣiktaṃ tadrasākṛṣṭiriti smṛtam // | Context |
| RCint, 6, 3.2 |
| niṣiñcettaptatailāni taile takre gavāṃ jale // | Context |
| RCint, 6, 17.1 |
| sarvābhāve niṣektavyaṃ kṣīratailājyagojale / | Context |
| RMañj, 5, 2.2 |
| taptaṃ taptaṃ niṣecettu tattaddrāve tu saptadhā // | Context |
| RPSudh, 5, 14.2 |
| tathāgnau paritaptaṃ tu niṣiñcet saptavārakam // | Context |
| RRÅ, V.kh., 2, 20.3 |
| hayamūtrair niṣiñcyācca puṭetsiñcyācca pūrvavat // | Context |
| RRÅ, V.kh., 3, 105.1 |
| taptvā taptvā niṣiñced ekaikasmiṃstu saptadhā / | Context |
| RRÅ, V.kh., 8, 1.2 |
| takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet // | Context |
| RRS, 11, 101.2 |
| nāgaṃ saptaniṣiktaṃ samarasajāritaṃ jalūkā syāt // | Context |