| RAdhy, 1, 161.1 |
| kāṃsyaṃ ca saptalohāni rasenābhyañjya gālayet / | Context |
| RAdhy, 1, 218.1 |
| gālayitvātha taccūrṇaṃ sarvaloheṣu nikṣipet / | Context |
| RAdhy, 1, 218.2 |
| gālyamāneṣu tāyeta sahasrasya pravedhakam // | Context |
| RAdhy, 1, 219.1 |
| gālite nāgagadyāṇe sūtagadyāṇakaṃ kṣipet / | Context |
| RAdhy, 1, 258.1 |
| gālayitvātha gadyāṇaṃ himajaṃ tithivarṇakam / | Context |
| RAdhy, 1, 261.2 |
| ṣaṇṇāṃ madhyācca lohāṇāṃ kasyāpyekasya gālite // | Context |
| RAdhy, 1, 266.1 |
| gālite caikagadyāṇe tithivarṇe ca hemaje / | Context |
| RAdhy, 1, 347.2 |
| gālayenmiśritān vajramūṣāyāmaṣṭaviṃśatim // | Context |
| RAdhy, 1, 355.2 |
| gālayitvānyamūṣāyāṃ vajramūṣāntare kṣipet // | Context |
| RAdhy, 1, 357.1 |
| pratyekaṃ pṛthaggālyānāṃ tanmadhye ṣoṭasambhavaḥ / | Context |
| RAdhy, 1, 368.1 |
| gālitā viṃśatiḥ svarṇaṃ bhaveyustithivarṇakam / | Context |
| RAdhy, 1, 373.2 |
| gālanīyā catuḥṣaṣṭigadyāṇāḥ śuddharūpyajāḥ // | Context |
| RAdhy, 1, 399.1 |
| gālayedvajramūṣāyāṃ veḍhanīṃ copari kṣipet / | Context |
| RAdhy, 1, 400.2 |
| tāmrasyaiva catuḥṣaṣṭiḥ gālayedgadīyāṇakān // | Context |
| RAdhy, 1, 412.1 |
| ekasyāṃ gālitāyāṃ ca dvitīyāṃ prakṣipetsudhīḥ / | Context |
| RAdhy, 1, 412.2 |
| yāmairgālyāḥ kramāt sarvāḥ svāṃgaśītāḥ samuddharet // | Context |
| RAdhy, 1, 434.2 |
| gālayet sudṛḍhaṃ paścātsamuttārayati śṛtān // | Context |
| RAdhy, 1, 436.1 |
| gālayedvajramūṣāyāṃ vaṅgagadyāṇakaṃ śatam / | Context |
| RAdhy, 1, 439.1 |
| utkṛṣṭasvarṇagadyāṇān gālayeccaturaḥ sudhīḥ / | Context |
| RAdhy, 1, 453.1 |
| gālyā dvādaśamūṣāyāṃ ṣoṭaḥ syācchatavedhakaḥ / | Context |
| RAdhy, 1, 454.1 |
| trayāṇāṃ ca śataikasmin pratyekaṃ gālite pṛthak / | Context |
| RCint, 6, 6.1 |
| nāgavaṅgau prataptau ca gālitau tau niṣecayet / | Context |
| ŚdhSaṃh, 2, 11, 4.1 |
| nāgavaṅgau prataptau ca gālitau tau niṣiñcayet / | Context |
| ŚdhSaṃh, 2, 11, 7.2 |
| kāñcane gālite nāgaṃ ṣoḍaśāṃśena nikṣipet // | Context |
| ŚdhSaṃh, 2, 11, 15.2 |
| tatastu gālite hemni kalko'yaṃ dīyate samaḥ // | Context |