| BhPr, 2, 3, 150.1 |
| tryūṣaṇaṃ lavaṇaṃ rājī rajanī triphalārdrakam / | Context |
| RArṇ, 11, 67.1 |
| iṣṭikāguḍadagdhorṇārājīsaindhavadhūmajaiḥ / | Context |
| RArṇ, 12, 153.1 |
| tasyāḥ kandarasaṃ divyaṃ kṛṣṇarājisamanvitam / | Context |
| RCint, 7, 78.1 |
| lākṣārājī tilāḥ śigruṣṭaṅkaṇaṃ lavaṇaṃ guḍam / | Context |
| RCūM, 9, 15.2 |
| rājyāḥ siddhārthakasyāpi guñjākaṅguṇibījayoḥ // | Context |
| RRÅ, V.kh., 11, 8.1 |
| tryūṣaṇaṃ lavaṇaṃ rājī citrakaṃ triphalārdrakam / | Context |
| RRÅ, V.kh., 13, 47.1 |
| lākṣā rājī guḍaṃ śigruṣṭaṃkaṇaṃ lavaṇaṃ tilāḥ / | Context |
| RRÅ, V.kh., 15, 14.1 |
| sāmudraṃ saiṃdhavaṃ rājī mākṣikaṃ navasārakam / | Context |
| RRÅ, V.kh., 16, 9.1 |
| gomūtraṃ rajanī rājī lavaṇaṃ kalkayetsamam / | Context |
| RRÅ, V.kh., 4, 159.1 |
| śuddhasūtasamā rājī sūtapādaṃ ca gandhakam / | Context |
| RRÅ, V.kh., 8, 76.1 |
| śuddhasūtasamāṃ rājīṃ mardayetkanyakādravaiḥ / | Context |
| RRS, 11, 51.1 |
| trikṣārasindhukhagabhūśikhiśigrurājītīkṣṇāmlavetasamukhair lavaṇoṣaṇāmlaiḥ / | Context |
| ŚdhSaṃh, 2, 12, 4.2 |
| rājīrasonamūṣāyāṃ rasaṃ kṣiptvā vibandhayet // | Context |
| ŚdhSaṃh, 2, 12, 9.1 |
| tato rājī rasonaśca mukhyaśca navasādaraḥ / | Context |
| ŚdhSaṃh, 2, 12, 21.2 |
| athavā kaṭukakṣārau rājī lavaṇapañcakam // | Context |