| RArṇ, 15, 67.1 | 
	| pañcadrāvakasaṃyuktāṃ vaṭikāṃ kārayet śubhām / | Context | 
	| RArṇ, 15, 67.2 | 
	| palāśamūlakalkena vaṭikāṃ tāṃ pralepayet // | Context | 
	| RArṇ, 16, 71.1 | 
	| vaṭikāṃ kārayetpaścāt ṣaṣṭiṃ trīṇi śatāni ca / | Context | 
	| RArṇ, 16, 71.2 | 
	| ekaikāṃ vaṭikāṃ paścādgopittena tu mardayet // | Context | 
	| RArṇ, 16, 88.2 | 
	| baddhā tu saṃkalābandhair vaṭikā khecarī bhavet // | Context | 
	| RCint, 7, 84.2 | 
	| saṃmardyaṃ vaṭikāḥ kāryāśchāgīdugdhena yatnataḥ / | Context | 
	| RCint, 8, 213.1 | 
	| vaṭikāṃ prātarekaikāṃ khādennityaṃ yathābalam / | Context | 
	| RMañj, 6, 119.1 | 
	| mātrā caṇakamānā tu vaṭikeyaṃ prakīrtitā / | Context | 
	| RMañj, 6, 123.2 | 
	| mahodadhyākhyavaṭikā naṣṭasyāgneśca dīpanī // | Context | 
	| RMañj, 6, 183.2 | 
	| dviguñjāṃ vaṭikāṃ khādetsarvavātapraśāntaye / | Context | 
	| RMañj, 6, 222.1 | 
	| dinānte vaṭikā kāryā māṣamātrā pramehahā / | Context | 
	| RMañj, 6, 309.1 | 
	| piṣṭvā pañcāmṛtaiḥ kuryādvaṭikāṃ badarākṛtim / | Context | 
	| RRÅ, V.kh., 19, 118.3 | 
	| tatastenaiva vaṭikāḥ kṛtvā syuḥ kuṅkumopamāḥ // | Context | 
	| RRÅ, V.kh., 19, 119.2 | 
	| piṣṭvātha vaṭikāḥ kāryā śoṣyāḥ syuḥ kuṃkumopamāḥ // | Context | 
	| RRÅ, V.kh., 20, 41.2 | 
	| ṭaṃkaṇena tu saṃyojya vaṭikāṃ kārayed budhaḥ / | Context | 
	| RRÅ, V.kh., 20, 44.2 | 
	| ṭaṃkaṇena pādāṃśena vaṭikāḥ kārayellaghu // | Context | 
	| RRÅ, V.kh., 20, 60.1 | 
	| ekām ekāṃ dhamanneva vaṭikāsaptakaṃ kramāt / | Context | 
	| RRÅ, V.kh., 20, 102.2 | 
	| vāratrayaṃ kṣipettasmin vaṭikāṃ vedhanānmukham // | Context | 
	| RRÅ, V.kh., 20, 108.1 | 
	| punastasmindrute deyā vaṭikā vaḍavāmukhā / | Context |