| BhPr, 2, 3, 162.2 |
| naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayed ūrdhvabhājanam // | Context |
| MPālNigh, 4, 67.1 |
| kācaḥ kṛtrimaratnaṃ syād piṅgāṇaḥ kācabhājanam / | Context |
| RArṇ, 12, 59.3 |
| pātālayantre tattailaṃ gṛhṇīyāttāmrabhājane // | Context |
| RArṇ, 6, 36.1 |
| kalkenānena liptaṃ tat patrābhraṃ kāṃsyabhājane / | Context |
| RArṇ, 7, 70.1 |
| tāpito badarāṅgāraiḥ ghṛtākte lohabhājane / | Context |
| RCint, 2, 8.0 |
| no preview | Context |
| RCint, 7, 21.1 |
| viṣabhāgān caṇakavatsthūlān kṛtvā tu bhājane / | Context |
| RCint, 8, 34.1 |
| ghasratrayaṃ kanakabhṛṅgarasena gāḍham āveśya bhājanatale viṣadhūpabhāji / | Context |
| RCint, 8, 67.2 |
| tataḥ saṃśoṣya vidhivaccūrṇayellauhabhājane // | Context |
| RCint, 8, 73.1 |
| aṣṭau palāni dattvā tu sarpiṣo lohabhājane / | Context |
| RCūM, 11, 18.1 |
| druto vinipatedgandho binduśaḥ kācabhājane / | Context |
| RCūM, 14, 176.2 |
| krimikoṭiharaṃ vātapittaghnaṃ bhājane hitam // | Context |
| RCūM, 14, 218.1 |
| dvirātramuṣitaṃ tatra bhājane'nye vinikṣipet / | Context |
| RCūM, 16, 22.2 |
| tato nikṣipya lohāśmakambūnāmeva bhājane // | Context |
| RHT, 3, 7.1 |
| sarjīkṣitikhagaṭaṅkaṇalavaṇānvitam arkabhājane tridinam / | Context |
| RKDh, 1, 1, 148.7 |
| jalapūritabhājanamadhyagate ghaṭakharparake vinidhāya rasam / | Context |
| RMañj, 4, 12.1 |
| viṣabhāgāṃśca kaṇavat sthūlān kṛtvā tu bhājane / | Context |
| RMañj, 5, 53.1 |
| yāmadvayaṃ tato golaṃ sthāpayettāmrabhājane / | Context |
| RMañj, 6, 59.2 |
| vajrīkṣīraplutaṃ kṛtvā dṛḍhe mṛnmayabhājane // | Context |
| RMañj, 6, 297.2 |
| veṣṭayennāgavallyā ca niḥkṣipet kācabhājane // | Context |
| RMañj, 6, 298.1 |
| bhājanaṃ śālmalīdrāvaiḥ pūrṇaṃ yāmadvayaṃ pacet / | Context |
| RPSudh, 2, 62.1 |
| kāṃsyabhājanamadhye tu sthāpayenmūṣikāṃ śubhām / | Context |
| RPSudh, 2, 62.2 |
| bhājanāni ca catvāri caturdikṣu gatāni ca // | Context |
| RPSudh, 3, 32.2 |
| karamitā sukṛtāpi hi cuhlikā hyupari tatra niveśaya ca bhājanaṃ // | Context |
| RPSudh, 3, 40.2 |
| drutamayaṃ ca sadāyasabhājane tadanu sūtakṛtāṃ varakajjalīm // | Context |
| RPSudh, 6, 50.1 |
| vidrutaḥ patate gaṃdho binduśaḥ kācabhājane / | Context |
| RRÅ, V.kh., 19, 50.1 |
| palānāṃ dviśataṃ nāgaṃ drāvayellohabhājane / | Context |
| RRÅ, V.kh., 19, 96.2 |
| karpūraṃ tasya garbhasthaṃ rakṣetkarpūrabhājane / | Context |
| RRÅ, V.kh., 19, 102.2 |
| tatsarvaṃ mathitaṃ pūrvaṃ samyagjāvādibhājane // | Context |
| RRÅ, V.kh., 19, 108.2 |
| kṣaṇamātrāttaduttārya kṣipejjāvādi bhājane // | Context |
| RRÅ, V.kh., 19, 130.1 |
| mṛtpātre dhārayed gharme ramye vā kācabhājane / | Context |
| RRS, 11, 37.1 |
| tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvabhājane / | Context |
| RRS, 11, 39.2 |
| naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayeccordhvabhājane / | Context |
| RRS, 3, 30.3 |
| druto nipatito gandho binduśaḥ kācabhājane // | Context |
| RRS, 9, 9.1 |
| athordhvabhājane liptasthāpitasya jale sudhīḥ / | Context |
| RSK, 2, 27.1 |
| mṛdbhājane drute vaṅge ciñcāśvatthatvaco rajaḥ / | Context |