| ÅK, 1, 25, 72.2 |
| pataṅgīkalkato jātā lohe tāratvahematā // | Context |
| ÅK, 1, 25, 83.2 |
| mardanādiṣṭabhaiṣajyair naṣṭapiṣṭitvakārakam // | Context |
| ÅK, 1, 25, 84.2 |
| svarūpasya vināśena piṣṭitvāpādanaṃ hi yat // | Context |
| ÅK, 1, 25, 99.2 |
| nirlepitvaṃ dravatvaṃ ca tejastvaṃ laghutā tathā // | Context |
| ÅK, 1, 25, 99.2 |
| nirlepitvaṃ dravatvaṃ ca tejastvaṃ laghutā tathā // | Context |
| ÅK, 1, 25, 99.2 |
| nirlepitvaṃ dravatvaṃ ca tejastvaṃ laghutā tathā // | Context |
| ÅK, 1, 25, 109.1 |
| suvarṇatvādikaraṇaḥ kuntavedhaḥ sa ucyate / | Context |
| ÅK, 1, 25, 111.1 |
| svarṇarūpyatvajananaṃ śabdavedhaḥ sa kīrtitaḥ / | Context |
| BhPr, 1, 8, 11.2 |
| hṛdyamāyuṣkaraṃ kāntivāgviśuddhisthiratvakṛt / | Context |
| BhPr, 1, 8, 32.2 |
| dehasya saukhyaṃ prabalendriyatvaṃ narasya puṣṭiṃ vidadhāti nūnam // | Context |
| BhPr, 1, 8, 43.1 |
| ṣaṇḍhatvakuṣṭhāmayamṛtyudaṃ bhaveddhṛdrogaśūlau kurute 'śmarīṃśca / | Context |
| BhPr, 1, 8, 58.1 |
| kiṃtu tasyānukalpatvāt kiṃcidūnaguṇāstataḥ / | Context |
| BhPr, 1, 8, 61.1 |
| mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān / | Context |
| BhPr, 1, 8, 65.1 |
| mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān / | Context |
| BhPr, 1, 8, 87.2 |
| taddehasārajātatvācchuklam accham abhūcca tat // | Context |
| BhPr, 1, 8, 96.1 |
| malaṃ viṣaṃ vahnigiritvacāpalaṃ naisargikaṃ doṣamuśanti pārade / | Context |
| BhPr, 1, 8, 115.1 |
| tadvajraṃ vajrajātatvād abhram abhraravodbhavāt / | Context |
| BhPr, 1, 8, 177.2 |
| pāṇḍutāṃ paṅgulatvaṃ ca tasmātsaṃśodhya mārayet // | Context |
| BhPr, 1, 8, 187.1 |
| kiṃ ratnaṃ kasya grahasya prītikāritvena doṣaharaṃ bhavatīti praśne taduttaramāha ratnamālāyām / | Context |
| BhPr, 2, 3, 19.2 |
| hṛdyamāyuṣkaraṃ kāntivāgviśuddhisthiratvakṛt / | Context |
| BhPr, 2, 3, 21.1 |
| lohāder apunarbhāvastadguṇatvaṃ guṇāḍhyatā / | Context |
| BhPr, 2, 3, 79.2 |
| dehasya saukhyaṃ prabalendriyatvaṃ narasya puṣṭiṃ vidadhāti nūnam // | Context |
| BhPr, 2, 3, 89.1 |
| khañjatvakuṣṭhāmayamṛtyukārī hṛdrogaśūlau kurute 'śmarīṃ ca / | Context |
| BhPr, 2, 3, 107.1 |
| mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān / | Context |
| BhPr, 2, 3, 146.2 |
| mṛdbhāṇḍaṃ pūritaṃ rakṣedyāvadamlatvamāpnuyāt // | Context |
| BhPr, 2, 3, 197.2 |
| ṣaṇḍhatvanāśanaḥ śūraḥ khecaraḥ siddhidaḥ paraḥ // | Context |
| BhPr, 2, 3, 240.2 |
| pāṇḍutvaṃ paṅgulatvaṃ ca tasmātsaṃśodhya mārayet // | Context |
| BhPr, 2, 3, 240.2 |
| pāṇḍutvaṃ paṅgulatvaṃ ca tasmātsaṃśodhya mārayet // | Context |
| BhPr, 2, 3, 257.1 |
| hīnatvaṃ guṭikālehau labhete vatsaraṃ yadi / | Context |
| BhPr, 2, 3, 258.1 |
| ghṛtamabdāt paraṃ pakvaṃ hīnavīryatvam āpnuyāt / | Context |
| KaiNigh, 2, 42.1 |
| kramāt tiktoṣaṇaścaiva madhuratve'pi lekhanaḥ / | Context |
| KaiNigh, 2, 126.2 |
| vibandhānāhapāṇḍutvabalāsagrahaṇīkṛmīn // | Context |
| MPālNigh, 4, 1.2 |
| acintyakṛtyaṃ puruṣaṃ purāṇaṃ gopatvam āptaṃ tamupāśrayāmi // | Context |
| RAdhy, 1, 176.1 |
| tatkṣaṇād amaratvaṃ ca khecaratvaṃ dadāti ca / | Context |
| RAdhy, 1, 391.2 |
| tataḥ saptamavelāyāṃ kṛṣṇatvaṃ yāti kaṇṭhake // | Context |
| RArṇ, 1, 31.1 |
| svadehe khecaratvaṃ ca śivatvaṃ yena labhyate / | Context |
| RArṇ, 10, 11.1 |
| tīvratvaṃ jāyate svedāt amalatvaṃ ca mardanāt / | Context |
| RArṇ, 10, 11.1 |
| tīvratvaṃ jāyate svedāt amalatvaṃ ca mardanāt / | Context |
| RArṇ, 10, 12.1 |
| ekatvaṃ drāvaṇāt tasya raktatvaṃ raktakāñjanāt / | Context |
| RArṇ, 10, 12.2 |
| vyāpitvaṃ sāraṇāt tasya krāmitvaṃ krāmaṇāttathā // | Context |
| RArṇ, 10, 45.1 |
| triphalāvahnimūlatvāt gṛhakanyārasānvitam / | Context |
| RArṇ, 11, 200.1 |
| ārdratvaṃ ca ghanatvaṃ ca tejogauravacāpalam / | Context |
| RArṇ, 11, 200.1 |
| ārdratvaṃ ca ghanatvaṃ ca tejogauravacāpalam / | Context |
| RArṇ, 11, 202.1 |
| gurutvam aruṇatvaṃ ca tejasā sūryasaṃnibham / | Context |
| RArṇ, 11, 202.1 |
| gurutvam aruṇatvaṃ ca tejasā sūryasaṃnibham / | Context |
| RArṇ, 11, 203.0 |
| śalākājāraṇādvāpi mūrtibandhatvamiṣyate // | Context |
| RArṇ, 12, 47.2 |
| tenaiva ghātayettīkṣṇaṃ bhasmībhūtatvamādiśet // | Context |
| RArṇ, 12, 79.2 |
| nirjīvatvaṃ gataḥ sūtaḥ kathaṃ jīvaṃ dadāti ca / | Context |
| RArṇ, 12, 322.2 |
| hematvaṃ labhate nāgo bālārkasadṛśaprabham // | Context |
| RArṇ, 12, 327.2 |
| taṃ khoṭaṃ dhārayedvaktre divyatvaṃ labhate dhruvam // | Context |
| RArṇ, 13, 4.2 |
| sāmānyo 'gnisahatvena mahāratnāni jārakaḥ // | Context |
| RArṇ, 14, 43.2 |
| amaratvamavāpnoti vaktrasthena surādhipe // | Context |
| RArṇ, 15, 81.2 |
| catuḥpale tu rudratvam īśaḥ pañcapale bhavet // | Context |
| RArṇ, 6, 1.3 |
| rasakarmaṇi yogyatve saṃskāras tasya kathyatām // | Context |
| RArṇ, 6, 65.2 |
| pītaṃ tadamṛtaṃ devairamaratvam upāgatam // | Context |
| RArṇ, 6, 106.2 |
| susvinnā iva jāyante mṛdutvamupajāyate // | Context |
| RArṇ, 8, 86.2 |
| vyāpakatvena sarve ca samabhāgāstatheṣyate // | Context |
| RājNigh, 13, 27.1 |
| svarṇe nīlaṃ mṛdu snigdhaṃ nirmalaṃ ca sugauratvam / | Context |
| RājNigh, 13, 84.2 |
| bhinnavarṇaviśeṣatvāt rasavīryādikaṃ pṛthak // | Context |
| RājNigh, 13, 176.1 |
| śvetālohitapītakamecakatayā chāyāś catasraḥ kramāt viprāditvam ihāsya yat sumanasaḥ śaṃsanti satyaṃ tataḥ / | Context |
| RCint, 2, 2.0 |
| avyabhicaritavyādhighātakatvaṃ mūrcchanā // | Context |
| RCint, 3, 1.2 |
| svābhāvikadravatve sati vahninānucchidyamānatvaṃ mūrtibaddhatvam // | Context |
| RCint, 3, 1.2 |
| svābhāvikadravatve sati vahninānucchidyamānatvaṃ mūrtibaddhatvam // | Context |
| RCint, 3, 1.2 |
| svābhāvikadravatve sati vahninānucchidyamānatvaṃ mūrtibaddhatvam // | Context |
| RCint, 3, 15.2 |
| mṛdbhāṇḍaṃ pūritaṃ rakṣed yāvadamlatvamāpnuyāt // | Context |
| RCint, 3, 30.1 |
| evaṃ kaparditaḥ sūtaḥ ṣaṇḍhatvam adhigacchati / | Context |
| RCint, 3, 34.2 |
| kadarthanenaiva napuṃsakatvam evaṃ bhavedasya rasasya paścāt / | Context |
| RCint, 3, 40.0 |
| jāraṇā hi nāma pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakapūrvāvasthāpratipannatvam // | Context |
| RCint, 3, 53.2 |
| āliṅgane dvau priyatvācchivaretasaḥ // | Context |
| RCint, 3, 89.1 |
| iyataiva rasāyanatvaṃ kiṃtu vādasya na prādhānyam / | Context |
| RCint, 3, 100.2 |
| vahnivyatireke 'pi rasagrāsīkṛtānāṃ lohānāṃ dravatvaṃ garbhadrutiḥ // | Context |
| RCint, 3, 112.0 |
| anyad durjaratvānna likhitam // | Context |
| RCint, 3, 144.1 |
| samādijīrṇasya sāraṇāyogyatvaṃ śatādivedhakatvaṃ ca / | Context |
| RCint, 3, 144.1 |
| samādijīrṇasya sāraṇāyogyatvaṃ śatādivedhakatvaṃ ca / | Context |
| RCint, 3, 159.4 |
| ityādīni karmāṇi punaḥ kevalamīśvarānugrahasādhyatvānna prapañcitāni // | Context |
| RCint, 3, 171.1 |
| dvāveva rajatayonitāmrayonitvenopacaryete / | Context |
| RCint, 3, 192.1 |
| yo'gnisahatvaṃ prāptaḥ saṃjāto hematārakartā ca / | Context |
| RCint, 3, 199.2 |
| viṣṇurudraśivatvaṃ ca dvitricaturbhirāpnuyāt // | Context |
| RCint, 4, 2.1 |
| tatkila nikhilajarāmaraṇaparihāreṇa sudhārasasadhrīcīnatvam aṅgīkaroti / | Context |
| RCint, 4, 5.1 |
| tataḥ kṛṣṇaṃ samādāyetyanena kṛṣṇatvasāmānyād vajrakṛṣṇābhrayor grahaṇam / | Context |
| RCint, 6, 38.2 |
| ekatvena śarīrasya bandho bhavati dehinaḥ // | Context |
| RCint, 6, 76.2 |
| viśeṣasaṃskṛtasūtakasya tu vyomagāmitvādipradatvāt // | Context |
| RCint, 6, 76.2 |
| viśeṣasaṃskṛtasūtakasya tu vyomagāmitvādipradatvāt // | Context |
| RCint, 6, 83.1 |
| tṛṣṇāmaśothaśūlārśaḥkuṣṭhapāṇḍutvamehajit / | Context |
| RCint, 7, 94.2 |
| kartavyaṃ tatphalādhikyaṃ rasajñatvam abhīpsatā // | Context |
| RCint, 8, 23.2 |
| madonmadānāṃ pramadāśatānāṃ garvādhikatvaṃ ślathayatyakāṇḍe // | Context |
| RCint, 8, 82.1 |
| saukumāryālpakāyatve madyasevāṃ samācaret / | Context |
| RCint, 8, 111.2 |
| ayasaḥ pākārthatvātsa ca sarvasmāt pradhānatamaḥ // | Context |
| RCint, 8, 118.1 |
| yadi bheṣajabhūyastvaṃ stokatvaṃ vā tathāpi cūrṇānām / | Context |
| RCint, 8, 118.1 |
| yadi bheṣajabhūyastvaṃ stokatvaṃ vā tathāpi cūrṇānām / | Context |
| RCint, 8, 118.2 |
| ayasā sāmyaṃ saṃkhyā bhūyo'lpatvena bhūyo'lpā // | Context |
| RCint, 8, 153.1 |
| yadi karpūraprāptirbhavati tato vigalite taduṣṇatve / | Context |
| RCint, 8, 154.1 |
| pakvaṃ tadaśmasāraṃ suciraghṛtasthityabhāvirūkṣatve / | Context |
| RCint, 8, 170.2 |
| bandhaṃ gṛhṇāti yathā madhvapṛthaktvena idamiha dṛṣṭopakaraṇametad adṛṣṭaṃ tu mantreṇa // | Context |
| RCint, 8, 246.1 |
| pāṇḍutvaṃ raktapittaṃ garalabhavagadān pīnasaṃ plīharogaṃ hanyād āmānilotthān kaphapavanakṛtān pittarogānaśeṣān / | Context |
| RCūM, 10, 67.1 |
| bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito vallonmitaḥ sevitaḥ / | Context |
| RCūM, 10, 115.2 |
| bījapūrarasasyāntarnirmalatvaṃ samaśnute // | Context |
| RCūM, 11, 7.2 |
| gandhakatvaṃ ca sā prāptā gandho'bhūtsaviṣastataḥ // | Context |
| RCūM, 11, 10.1 |
| ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameti ca / | Context |
| RCūM, 11, 21.1 |
| āmaṃ vināśayatyāśu laghutvaṃ prakaroti ca / | Context |
| RCūM, 11, 89.2 |
| upatiṣṭhati sūtendram ekatvaṃ guṇavattaram // | Context |
| RCūM, 12, 38.2 |
| vajraṃ bhasmatvamāyāti karmavajjñānavahninā // | Context |
| RCūM, 12, 48.1 |
| gomedaḥsamarāgatvād gomedaṃ ratnamucyate / | Context |
| RCūM, 14, 167.2 |
| rītirāyāti bhasmatvaṃ tato yojyā yathāyatham // | Context |
| RCūM, 15, 56.2 |
| vegena phaladāyitvaṃ jāyate nātra saṃśayaḥ // | Context |
| RCūM, 15, 58.1 |
| bubhukṣā vyāpakatvaṃ ca tīvratā vegakāritā / | Context |
| RCūM, 15, 58.2 |
| sarvavyādhiharatvaṃ ca tyaktadoṣatvameva ca // | Context |
| RCūM, 15, 58.2 |
| sarvavyādhiharatvaṃ ca tyaktadoṣatvameva ca // | Context |
| RCūM, 15, 72.1 |
| mahāguṇatvaṃ śikhinaḥ sakhitvaṃ svalpeṣu rogeṣu ca tulyavīryam / | Context |
| RCūM, 15, 72.1 |
| mahāguṇatvaṃ śikhinaḥ sakhitvaṃ svalpeṣu rogeṣu ca tulyavīryam / | Context |
| RCūM, 15, 72.2 |
| rasāyanatvaṃ ca mahāprabhāvo bhavedrasendrasya ca pātanābhiḥ // | Context |
| RCūM, 16, 11.0 |
| abhreṇaikatvakaraṇaṃ lohānāṃ parikathyate // | Context |
| RCūM, 16, 28.2 |
| nirmalatvavidhānāya rāgān gṛhṇāti nirmalaḥ // | Context |
| RCūM, 16, 79.1 |
| dehalohakaro vṛddho bhavedbhasmatvamāgataḥ / | Context |
| RCūM, 16, 82.1 |
| dviguṇābhrakajīrṇastu dhūmatvaṃ naiva gacchati / | Context |
| RCūM, 16, 98.1 |
| vandhyarogam asādhyatvaṃ puruṣasya samantataḥ / | Context |
| RCūM, 4, 16.2 |
| sitatvapītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham // | Context |
| RCūM, 4, 16.2 |
| sitatvapītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham // | Context |
| RCūM, 4, 74.2 |
| pataṃgikalkato jātā lohe tāratvahematā // | Context |
| RCūM, 4, 84.1 |
| mardanoddiṣṭabhaiṣajyairnaṣṭapiṣṭatvakārakam / | Context |
| RCūM, 4, 100.1 |
| nirlepatvaṃ dravatvaṃ ca tejastvaṃ laghutā tathā / | Context |
| RCūM, 4, 100.1 |
| nirlepatvaṃ dravatvaṃ ca tejastvaṃ laghutā tathā / | Context |
| RCūM, 4, 100.1 |
| nirlepatvaṃ dravatvaṃ ca tejastvaṃ laghutā tathā / | Context |
| RCūM, 4, 109.2 |
| suvarṇatvādikaraṇī kuntavedhaḥ sa kathyate // | Context |
| RCūM, 4, 111.2 |
| svarṇarūpyatvajananaṃ śabdavedhaḥ prakīrtitaḥ // | Context |
| RCūM, 5, 10.2 |
| lauho navāṅgulaḥ khalvo nimnatvena ṣaḍaṅgulaḥ // | Context |
| RCūM, 5, 146.1 |
| puṭādrāgo laghutvaṃ ca śīghravyāptiśca dīpanam / | Context |
| RCūM, 5, 147.2 |
| cūrṇatvādiguṇāvāptistathā loheṣu niścitam // | Context |
| RHT, 10, 5.1 |
| tadgacchati kaṭhinatvaṃ muñcati satvaṃ sphuliṅgakākāram / | Context |
| RHT, 15, 8.2 |
| drutamevāste kanakaṃ labhate bhūyo na kaṭhinatvam // | Context |
| RHT, 16, 26.2 |
| capalatvātilaghutvādbījaṃ yato'tha vipluṣaḥ kāryaḥ // | Context |
| RHT, 2, 16.1 |
| mardanamūrchanapātaiḥ kadarthito bhajati mandavīryatvāt / | Context |
| RHT, 3, 3.2 |
| na punaḥ pakṣacchedo dravatvaṃ vā vinā gaganam // | Context |
| RHT, 3, 16.2 |
| carati ghanaṃ rasarājo hemādibhir eti piṇḍatvam // | Context |
| RKDh, 1, 1, 18.1 |
| lauho navāṅgulaḥ khalvo nimnatve ca ṣaḍaṅgulaḥ / | Context |
| RKDh, 1, 2, 26.4 |
| lohakarmaṇi bhāvanāyāṃ niyamo nāsti mardanasyaiva bhasmasaṃpādakatvāt / | Context |
| RMañj, 1, 5.1 |
| harati sakalarogānmūrchito yo narāṇāṃ vitarati kila baddhaḥ khecaratvaṃ javena / | Context |
| RMañj, 1, 9.2 |
| sa yāti niṣphalatvaṃ hi svapnalabdhadhanaṃ yathā // | Context |
| RMañj, 2, 14.2 |
| puṭitaścāndhamūṣāyāṃ sūto bhasmatvamāpnuyāt // | Context |
| RMañj, 2, 39.1 |
| dhmāto bhasmatvamāyāti śuddhaḥ karpūrasannibhaḥ / | Context |
| RMañj, 2, 53.1 |
| ārdratvaṃ ca ghanatvaṃ ca cāpalyaṃ gurutaijasam / | Context |
| RMañj, 2, 53.1 |
| ārdratvaṃ ca ghanatvaṃ ca cāpalyaṃ gurutaijasam / | Context |
| RMañj, 3, 22.2 |
| rogānīkaṃ gurutvaṃ ca dhatte vajram aśodhitam // | Context |
| RMañj, 3, 65.2 |
| kartavyaṃ tadguṇādhikyaṃ rasajñatvaṃ yadīcchasi // | Context |
| RMañj, 5, 46.1 |
| yāvadbhasmatvamāyāti tāvanmardyaṃ ca pūrvavat / | Context |
| RMañj, 5, 65.1 |
| kṛṣṇāyaso'tha śūlārśaḥkuṣṭhapāṇḍutvamehanut / | Context |
| RMañj, 6, 35.1 |
| ye śuṣkā viṣamānilaiḥ kṣayarujā vyāptāśca ye kuṣṭhino ye pāṇḍutvahatāḥ kuvaidyavidhinā ye śoṣiṇo durbhagāḥ / | Context |
| RMañj, 6, 136.2 |
| pathyaṃ madhurapākitvānna ca pittaprakopanam // | Context |
| RPSudh, 1, 6.1 |
| caturdhā baṃdhavijñānaṃ bhasmatvaṃ sūtakasya ca / | Context |
| RPSudh, 1, 38.2 |
| vistareṇa tathā kuryānnimnatvena ṣaḍaṅgulam // | Context |
| RPSudh, 1, 44.3 |
| nirmalatvam avāpnoti granthibhedaśca jāyate // | Context |
| RPSudh, 1, 66.2 |
| bubhukṣā vyāpakatvaṃ ca yena kṛtvā prajāyate // | Context |
| RPSudh, 1, 69.1 |
| tīvratvaṃ vegakāritvaṃ vyāpakatvaṃ bubhukṣutā / | Context |
| RPSudh, 1, 69.1 |
| tīvratvaṃ vegakāritvaṃ vyāpakatvaṃ bubhukṣutā / | Context |
| RPSudh, 1, 69.1 |
| tīvratvaṃ vegakāritvaṃ vyāpakatvaṃ bubhukṣutā / | Context |
| RPSudh, 1, 69.2 |
| balavattvaṃ viśeṣeṇa kṛte samyak prajāyate // | Context |
| RPSudh, 1, 99.1 |
| tena bandhatvamāyāti bāhyā sā kathyate drutiḥ / | Context |
| RPSudh, 2, 11.1 |
| baddhastu tena vidhinā kaṭhinatvaṃ prajāyate / | Context |
| RPSudh, 2, 90.2 |
| kaṭhinatvaṃ prayātyeva satyaṃ guruvaco yathā // | Context |
| RPSudh, 2, 106.1 |
| yāvaddṛḍhatvamāyāti tāvatsvedyaṃ tu golakam / | Context |
| RPSudh, 3, 54.2 |
| krameṇa sūtaṃ hi dinaiścaturbhiḥ śuddhatvamāyāti hi niścayena // | Context |
| RPSudh, 4, 32.3 |
| raṃjanaṃ kurute'tyarthaṃ raktaṃ śvetatvamādiśet // | Context |
| RPSudh, 4, 109.3 |
| sadyo bhasmatvamāyānti tato yojyā rasāyane // | Context |
| RPSudh, 5, 122.2 |
| nirmalatvamavāpnoti saptavāraṃ nimajjitaḥ // | Context |
| RPSudh, 6, 53.1 |
| āmājīrṇaṃ praśamayellaghutvaṃ ca prajāyate / | Context |
| RRÅ, R.kh., 1, 15.2 |
| alpamātropayogitvād arucer kṣipramārogyadāyitvādbheṣajebhyo raso'dhikaḥ // | Context |
| RRÅ, R.kh., 1, 15.2 |
| alpamātropayogitvād arucer kṣipramārogyadāyitvādbheṣajebhyo raso'dhikaḥ // | Context |
| RRÅ, R.kh., 3, 25.2 |
| tanmadhye sūtakaṃ ruddhvā dhmāto bhasmatvamāpnuyāt // | Context |
| RRÅ, R.kh., 5, 15.2 |
| pāṇḍutāpagurutvaṃ ca tasmācchuddhaṃ tu kārayet // | Context |
| RRÅ, R.kh., 5, 44.2 |
| bhūnāgasya mṛdā samyagdhmāte bhasmatvamāpnuyāt // | Context |
| RRÅ, R.kh., 8, 48.1 |
| vāradvādaśadāhatvaṃ lepanāttāmrasiñcanāt / | Context |
| RRÅ, V.kh., 1, 7.2 |
| rasendras tena vikhyāto dravatvācca rasaḥ smṛtaḥ // | Context |
| RRÅ, V.kh., 11, 4.2 |
| mṛdbhāṇḍaṃ pūritaṃ rakṣedyāvadamlatvamāpnuyāt // | Context |
| RRÅ, V.kh., 16, 53.2 |
| pūrvavadbaṃdhanatvaṃ ca kṛtvā taṃ krāmaṇena vai // | Context |
| RRÅ, V.kh., 20, 111.2 |
| mṛdutvaṃ yāti no citraṃ sūtrayogyaṃ na saṃśayaḥ // | Context |
| RRÅ, V.kh., 3, 124.2 |
| evaṃ saptapuṭaiḥ pakvaṃ tāraṃ bhasmatvamāpnuyāt // | Context |
| RRS, 10, 49.1 |
| puṭād laghutvaṃ ca śīghravyāptiśca dīpanam / | Context |
| RRS, 10, 50.2 |
| cūrṇatvāddhi guṇāvāptistathā loheṣu niścitam // | Context |
| RRS, 11, 60.2 |
| yena yena hi cāñcalyaṃ durgrahatvaṃ ca naśyati / | Context |
| RRS, 11, 73.1 |
| svedādyaiḥ sādhitaḥ sūtaḥ paṅkatvaṃ samupāgataḥ / | Context |
| RRS, 11, 88.2 |
| akṣīṇaścāgnibaddho'sau khecaratvādikṛt sa hi // | Context |
| RRS, 11, 92.2 |
| cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ // | Context |
| RRS, 2, 70.1 |
| bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito guñjāmitaḥ sevitaḥ / | Context |
| RRS, 2, 147.2 |
| bījapūrarasasyāntarnirmalatvaṃ samaśnute // | Context |
| RRS, 3, 20.1 |
| gandhakatvaṃ ca samprāptā gandho 'bhūtsaviṣaḥ smṛtaḥ / | Context |
| RRS, 3, 22.2 |
| ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameva ca // | Context |
| RRS, 3, 33.2 |
| āmaṃ vināśayatyāśu laghutvaṃ prakaroti ca // | Context |
| RRS, 3, 51.2 |
| upatiṣṭhati sūtendramekatvaṃ guṇavattaram // | Context |
| RRS, 3, 159.3 |
| gurutvamasṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ // | Context |
| RRS, 4, 43.2 |
| vajraṃ bhasmatvamāyāti karmavajjñānavahninā // | Context |
| RRS, 4, 53.0 |
| gomedaḥsamarāgatvādgomedaṃ ratnamucyate // | Context |
| RRS, 5, 139.1 |
| lohaṃ jantuvikārapāṇḍupavanakṣīṇatvapittāmayasthaulyārśograhaṇījvarārtikaphajicchophapramehapraṇut / | Context |
| RRS, 5, 198.2 |
| rītirāyāti bhasmatvaṃ tato yojyā yathāyatham // | Context |
| RRS, 5, 211.3 |
| ruddhvā gajapuṭe pakvaṃ śuddhabhasmatvamāpnuyāt // | Context |
| RRS, 8, 17.2 |
| sitaṃ ca pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham // | Context |
| RRS, 8, 64.1 |
| mardanādiṣṭabhaiṣajyair naṣṭapiṣṭatvakārakam / | Context |
| RRS, 8, 66.1 |
| svarūpasya vināśena piṣṭatvād bandhanaṃ hi tat / | Context |
| RRS, 8, 83.1 |
| nirlepatvaṃ drutatvaṃ ca tejastvaṃ laghutā tathā / | Context |
| RRS, 8, 83.1 |
| nirlepatvaṃ drutatvaṃ ca tejastvaṃ laghutā tathā / | Context |
| RRS, 8, 83.1 |
| nirlepatvaṃ drutatvaṃ ca tejastvaṃ laghutā tathā / | Context |
| RRS, 8, 93.2 |
| suvarṇatvādikaraṇaṃ kuntavedhaḥ sa ucyate // | Context |
| RRS, 8, 95.2 |
| svarṇarūpyatvajananaṃ śabdavedhaḥ sa kīrtitaḥ // | Context |
| RSK, 2, 28.1 |
| yāvadbhasmatvamāyāti tataḥ khalve satālakam / | Context |
| RSK, 3, 10.2 |
| phenaugho vyākulatvācca phūtkārātpatitaḥ kṣitau // | Context |
| ŚdhSaṃh, 2, 12, 96.2 |
| mṛgāṅko'yaṃ raso hanyātkṛśatvaṃ balahīnatām // | Context |