| ÅK, 1, 26, 134.2 | 
	| śarāvasampuṭāntasthaṃ karīṣeṣvagnimānavit // | Context | 
	| RArṇ, 11, 173.3 | 
	| dadyāt karīṣatuṣayoḥ prasṛtidvitayena ca // | Context | 
	| RArṇ, 15, 155.2 | 
	| andhamūṣāgataṃ bhūmau svedayet kariṣāgninā // | Context | 
	| RArṇ, 4, 12.2 | 
	| yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā // | Context | 
	| RCint, 2, 8.0 | 
	| no preview | Context | 
	| RCint, 3, 108.0 | 
	| aṅgāreṇa karīṣeṇa vā puṭadānam // | Context | 
	| RCint, 8, 136.2 | 
	| kṛtvā kaṭāhasadṛśaṃ tatra karīṣaṃ tuṣaṃ ca kāṣṭhaṃ ca // | Context | 
	| RCint, 8, 140.2 | 
	| kāṣṭhakarīṣatuṣais tat saṃchādyāharniśaṃ dahetprājñaḥ // | Context | 
	| RHT, 6, 17.2 | 
	| pūrṇaṃ tadghaṭakharparam aṅgāraiḥ karīṣatuṣamiśraiḥ // | Context | 
	| RPSudh, 2, 14.2 | 
	| gomayairveṣṭitaṃ tacca karīṣāgnau vipācayet // | Context | 
	| RRÅ, R.kh., 5, 24.2 | 
	| mahiṣīviṣṭhayā lepyaṃ karīṣāgnau vipācayet // | Context | 
	| RRÅ, V.kh., 12, 18.1 | 
	| vajramūṣāndhitaṃ pacyātkarīṣāgnau dināvadhi / | Context | 
	| RRÅ, V.kh., 15, 47.2 | 
	| mūṣārdhaṃ vinyasettatra karīṣatuṣavahninā // | Context | 
	| RRÅ, V.kh., 16, 17.2 | 
	| pādamātraṃ tu tāṃ garbhe karīṣaṃ tuṣavahninā // | Context | 
	| RRÅ, V.kh., 16, 22.2 | 
	| ruddhvā svedyaṃ karīṣāgnau jīrṇasatvaṃ ca pūrvavat // | Context | 
	| RRÅ, V.kh., 16, 50.1 | 
	| divārātrau karīṣāgnau trirātraṃ ca tuṣāgninā / | Context | 
	| RRÅ, V.kh., 16, 68.1 | 
	| svedayedvā divārātrau nirvāte kariṣāgninā / | Context | 
	| RRÅ, V.kh., 16, 78.2 | 
	| ruddhvā dinatrayaṃ svedyaṃ karīṣatuṣavahninā // | Context | 
	| RRÅ, V.kh., 16, 86.2 | 
	| karīṣāgnau divārātrau tridinaṃ ca tuṣāgninā // | Context | 
	| RRÅ, V.kh., 16, 111.1 | 
	| ruddhvā svedyaṃ karīṣāgnāvahorātrāt samuddharet / | Context | 
	| RRÅ, V.kh., 17, 12.2 | 
	| karīṣāgnau tryahaṃ pacyād drutirbhavati nirmalā // | Context | 
	| RRÅ, V.kh., 18, 12.2 | 
	| svedayet karīṣāgnisthaṃ tridinaṃ vā tuṣāgninā / | Context | 
	| RRÅ, V.kh., 18, 59.1 | 
	| satuṣe'tha karīṣāgnau yāvatsūtāvaśeṣitam / | Context | 
	| RRÅ, V.kh., 18, 136.2 | 
	| ruddhvā svedyaṃ divārātrau karīṣāgnau tataḥ punaḥ // | Context | 
	| RRÅ, V.kh., 18, 146.2 | 
	| karīṣāgnau divārātrau dhmāte khoṭaṃ bhavettu tat // | Context | 
	| RRÅ, V.kh., 20, 54.1 | 
	| karīṣāgnau dinaṃ pacyātpūrvavanmardayetpunaḥ / | Context | 
	| RRÅ, V.kh., 20, 57.1 | 
	| karīṣāgnau dinaṃ pacyānmardyāt pūrvadravais tryaham / | Context | 
	| RRÅ, V.kh., 4, 34.2 | 
	| puṭayedbhūdhare yantre karīṣāgnau dināvadhi // | Context | 
	| RRÅ, V.kh., 6, 34.2 | 
	| bhūdhare dinamekaṃ tu karīṣāgnau vipācayet // | Context | 
	| RRÅ, V.kh., 7, 19.2 | 
	| karīṣāgnau divārātrau trirātraṃ vā tuṣāgninā // | Context | 
	| RRÅ, V.kh., 7, 80.1 | 
	| mardayettaptakhalve taṃ karīṣāgnau divārātrau tridinaṃ vā tuṣāgninā / | Context | 
	| RRÅ, V.kh., 9, 70.2 | 
	| tatra pūrvarasaṃ kṣiptvā ruddhvā tat kariṣāgninā // | Context | 
	| RRS, 9, 21.2 | 
	| yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā // | Context | 
	| RRS, 9, 42.1 | 
	| śarāvasampuṭāntasthaṃ karīṣeṣv agnimānavit / | Context | 
	| RSK, 2, 30.1 | 
	| karīṣasaṃpuṭe vaṅgapatraṃ chāgaśakṛdyutam / | Context |