| ÅK, 1, 25, 70.1 |
| bhūbhujaṅgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ malam / | Context |
| RArṇ, 17, 137.2 |
| gośakṛdbhasmaliptaṃ tat samabhāgaṃ pralepayet // | Context |
| RArṇ, 17, 144.1 |
| tatastattāpayed bhūyo gośakṛccūrṇasaṃyutam / | Context |
| RArṇ, 7, 54.1 |
| gośakṛdrasamūtreṣu ghṛtakṣaudravasāsu ca / | Context |
| RCint, 3, 83.1 |
| ajāśakṛttuṣāgniṃ ca khānayitvā bhuvi kṣipet / | Context |
| RCūM, 4, 72.1 |
| bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ / | Context |
| RHT, 4, 10.1 |
| svedya baddhvā piṇḍaṃ māhiṣadadhidugdhamūtraśakṛdājyaiḥ / | Context |
| RKDh, 1, 1, 21.1 |
| ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet / | Context |
| RMañj, 1, 30.1 |
| ajāśakṛttuṣāgniṃ tu bhūgarbhe tritayaṃ kṣipet / | Context |
| RPSudh, 4, 85.1 |
| ajāśakṛt varā tulyā cūrṇitā ca niśā tathā / | Context |
| RPSudh, 6, 56.1 |
| vadanti kaṃkuṣṭhamathāpare hi sadyaḥ prasūtasya ca dantinaḥ śakṛt / | Context |
| RRÅ, R.kh., 2, 10.2 |
| ajāśakṛttuṣāgniṃ ca jvālayitvā bhuvi kṣipet / | Context |
| RRÅ, V.kh., 2, 46.1 |
| ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet / | Context |
| RRS, 10, 76.1 |
| māhiṣāmbu dadhi kṣīraṃ sābhighāraṃ śakṛdrasaḥ / | Context |
| RRS, 3, 110.1 |
| gośakṛdrasamūtreṣu ghṛtakṣaudravasāsu ca / | Context |
| RRS, 8, 49.1 |
| bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ / | Context |
| RSK, 2, 30.1 |
| karīṣasaṃpuṭe vaṅgapatraṃ chāgaśakṛdyutam / | Context |