| RAdhy, 1, 369.2 |
| prākṛtaṃ gandhakaṃ vāri bindumātraṃ kṣipenmuhuḥ // | Context |
| RArṇ, 11, 62.2 |
| yantrād uddhṛtamātraṃ tu lohapātre sthitaṃ rasam // | Context |
| RArṇ, 12, 12.2 |
| lepamātreṇa tenaiva kuṣṭhānaṣṭādaśa priye / | Context |
| RArṇ, 12, 14.2 |
| lepamātreṇa tenaiva catuḥṣaṣṭitamo bhavet // | Context |
| RArṇ, 12, 18.0 |
| tena bhakṣitamātreṇa valīpalitavarjitaḥ // | Context |
| RArṇ, 12, 28.2 |
| tasyāḥ samparkamātreṇa baddhastiṣṭhati pāradaḥ // | Context |
| RArṇ, 12, 198.0 |
| ayaṃ ca sparśamātreṇa lohānyaṣṭau ca vedhayet // | Context |
| RArṇ, 7, 15.1 |
| jvarasaṃnipātadāridryāṇyapi yannāmakathanamātreṇa / | Context |
| RArṇ, 7, 146.2 |
| tair drutaiḥ sparśamātreṇa kṣaṇād badhyeta sūtakaḥ // | Context |
| RArṇ, 7, 150.2 |
| nihanyādgandhamātreṇa yadvā mākṣikakesarī // | Context |
| RCint, 7, 13.2 |
| taṃ kālakūṭaṃ jānīyāt ghrāṇamātrānmṛtipradam // | Context |
| RCint, 8, 190.2 |
| saptāhatrayamātrātsarvarujo hanti kiṃ bahunā // | Context |
| RCūM, 16, 50.1 |
| varāṃ lohasamāṃ sthūlāṃ sparśamātreṇa līlayā / | Context |
| RCūM, 16, 51.1 |
| mṛtamutthāpayenmartyaścakṣuṣoḥ kṣepamātrataḥ / | Context |
| RCūM, 16, 54.2 |
| ghrāṇamātreṇa sūtendraḥ sarvaroganikṛntanaḥ // | Context |
| RHT, 15, 3.1 |
| ajajalaśatapariplāvitakapitindukacūrṇavāpamātreṇa / | Context |
| RHT, 15, 8.1 |
| atha nijarasaparibhāvitasuradālīcūrṇavāpamātreṇa / | Context |
| RHT, 8, 11.2 |
| cāraṇajāraṇamātrātkurute rasamindragopanibham // | Context |
| RMañj, 6, 199.2 |
| jambīrajaṃ pakvarasaṃ palānāṃ śataṃ niyojyāgnimathāmlamātram // | Context |
| RPSudh, 1, 139.2 |
| yena vijñātamātreṇa vedhajño jāyate naraḥ // | Context |
| RPSudh, 4, 93.3 |
| hanti bhakṣaṇamātreṇa saptakaikena nānyathā // | Context |
| RRÅ, V.kh., 17, 42.2 |
| taccūrṇaṃ vāpamātreṇa drutiḥ syāt svarṇatārayoḥ // | Context |
| RRÅ, V.kh., 17, 46.2 |
| tena pravāpamātreṇa lohaṃ tiṣṭhati sūtavat // | Context |
| RRÅ, V.kh., 18, 125.2 |
| taddhūmagaṃdhamātreṇa sarvaṃ bhavati kāṃcanam // | Context |
| RRÅ, V.kh., 8, 137.2 |
| taccūrṇavāpamātreṇa atyantaṃ mṛdutāṃ vrajet // | Context |
| RRS, 11, 13.2 |
| rasopayogi yat kiṃcid diṅmātraṃ tatpradarśitam // | Context |
| RRS, 5, 40.2 |
| taccūrṇāvāpamātreṇa drutiḥ syātsvarṇatārayoḥ // | Context |
| RRS, 5, 146.2 |
| tena pravāpamātreṇa lauhaṃ tiṣṭhati sūtavat // | Context |
| RSK, 2, 30.2 |
| mriyate puṭamātreṇa tanmehān hanti viṃśatim // | Context |