| RAdhy, 1, 135.2 | 
	| bāhye coḍḍīya no yāti sthitaḥ sthāne sthirāyate // | Context | 
	| RArṇ, 12, 164.2 | 
	| sthānasyāsya niṣekaṃ tu bhūdaṇḍena tu kārayet // | Context | 
	| RArṇ, 12, 244.2 | 
	| gṛhītvā tatprayatnena nijasthānaṃ samāśrayet // | Context | 
	| RArṇ, 13, 27.3 | 
	| labhate vaiṣṇavaṃ sthānaṃ viṣṇutulyaparākramaḥ // | Context | 
	| RCint, 8, 94.1 | 
	| sthānādapaiti meruśca pṛthvī paryeti vāyunā / | Context | 
	| RCūM, 15, 42.1 | 
	| kṣārāmlaiḥ soṣṇatoyena nivātasthānasaṃsthitaḥ / | Context | 
	| RHT, 4, 11.2 | 
	| svasthānasthāḥ santo muñcanti ta eva bhūyiṣṭham // | Context | 
	| RRĂ…, V.kh., 10, 53.2 | 
	| uktasthāneṣu yogeṣu tasmāt sarveṣu yojayet // | Context |