| BhPr, 1, 8, 190.1 |
| viṣaṃ tu garalaḥ kṣveḍastasya bhedān udāhare / | Context |
| BhPr, 1, 8, 190.4 |
| hālāhalo brahmaputro viṣabhedā amī nava // | Context |
| BhPr, 2, 3, 229.1 |
| tālakasyaiva bhedo'sti manoguptaitadantaram / | Context |
| BhPr, 2, 3, 238.2 |
| nīlāñjanaṃ śuktibhedāḥ kṣullakāḥ savarāṭakāḥ // | Context |
| MPālNigh, 4, 64.2 |
| tadbhedo gauḍapāṣāṇaḥ kṣīrapāka udāhṛtaḥ / | Context |
| RArṇ, 10, 9.0 |
| evaṃ pañcavidhā devi rasabhedā nirūpitāḥ // | Context |
| RArṇ, 6, 8.2 |
| anekavarṇabhedena taccaturvidhamabhrakam // | Context |
| RCint, 4, 17.0 |
| dhānyābhrabhasmaprayogasyāruṇakṛṣṇabhedena prakāradvayaṃ vilikhyate // | Context |
| RCint, 7, 47.3 |
| saurāṣṭrikaḥ iti proktā viṣabhedā amī nava // | Context |
| RCūM, 14, 44.1 |
| utkledamohabhramadāhabhedāstāmrasya doṣāḥ khalu durdharāste / | Context |
| RPSudh, 1, 10.1 |
| auṣadhīnāṃ samākhyātā bhedāścatvāra eva ca / | Context |
| RPSudh, 4, 21.2 |
| kṛtrimaṃ ca trayo bhedāḥ kathitāḥ pūrvasūribhiḥ // | Context |
| RPSudh, 5, 5.2 |
| anena vidhinā proktā bhedāḥ santīha ṣoḍaśa // | Context |
| RPSudh, 6, 30.1 |
| gaṃdhakasya caturbhedā lakṣitāḥ pūrvasūribhiḥ / | Context |
| RSK, 2, 34.1 |
| muṇḍaṃ tīkṣṇaṃ tathā kāntaṃ bhedāstasya trayodaśāḥ / | Context |
| ŚdhSaṃh, 2, 12, 19.1 |
| saurāṣṭrika iti proktā viṣabhedā amī nava / | Context |