| BhPr, 1, 8, 96.1 |
| malaṃ viṣaṃ vahnigiritvacāpalaṃ naisargikaṃ doṣamuśanti pārade / | Context |
| BhPr, 1, 8, 98.1 |
| vahnir viṣaṃ malaṃ ceti mukhyā doṣāstrayo rase / | Context |
| BhPr, 1, 8, 99.1 |
| anye'pi kathitā doṣā bhiṣagbhiḥ pārade yadi / | Context |
| BhPr, 1, 8, 99.2 |
| tathāpyete trayo doṣā haraṇīyā viśeṣataḥ // | Context |
| RAdhy, 1, 17.1 |
| maladoṣo bhavedeko dvitīyo vahnisambhavaḥ / | Context |
| RAdhy, 1, 17.2 |
| viṣadoṣastṛtīyastu caturtho darpasaṃjñakaḥ // | Context |
| RAdhy, 1, 18.1 |
| unmattaḥ pañcamo doṣo doṣāḥ pañca sadā rase / | Context |
| RAdhy, 1, 18.1 |
| unmattaḥ pañcamo doṣo doṣāḥ pañca sadā rase / | Context |
| RAdhy, 1, 39.1 |
| citrakakvāthasampiṣṭād agnidoṣaḥ praṇaśyati / | Context |
| RAdhy, 1, 39.2 |
| aśvagandhārasenaivaṃ viṣadoṣaḥ praśāmyati // | Context |
| RAdhy, 1, 40.1 |
| nāhyārasena sampiṣṭād darpadoṣo vinaśyati / | Context |
| RAdhy, 1, 41.1 |
| saptasaptadinaiḥ piṣṭād doṣā naśyanti pañca vai / | Context |
| RCūM, 15, 23.1 |
| doṣo malo viṣaṃ vahnir mado darpaśca tatphalam / | Context |
| RCūM, 15, 29.2 |
| doṣāṇāṃ kañcukānāṃ ca yathāvatpariśodhanam // | Context |
| RMañj, 1, 16.2 |
| sākṣādamṛtam evaiṣa doṣayukto raso viṣam // | Context |
| RPSudh, 1, 26.1 |
| doṣāḥ pañca samuddiṣṭāḥ pāradānāṃ bhiṣagvaraiḥ / | Context |
| RPSudh, 3, 5.1 |
| akhilaśodhavareṇa ca vai yathā sakalakañcukadoṣavivarjitaḥ / | Context |
| RSK, 1, 5.2 |
| teṣu naisargikā doṣāḥ pañca saptātha kañcukāḥ // | Context |
| RSK, 1, 6.1 |
| malādyāḥ pañca doṣāḥ syur bhūjādyāḥ sapta kañcukāḥ / | Context |