| BhPr, 2, 3, 251.1 | 
	|   gomūtre tridinaṃ sthāpyaṃ viṣaṃ tena viśudhyati / | Context | 
	| BhPr, 2, 3, 253.1 | 
	|   viṣaṃ prāṇaharaṃ proktaṃ vyavāyi ca vikāśi ca / | Context | 
	| RArṇ, 15, 191.1 | 
	|   viṣabījaṃ brahmabījaṃ bījāni kanakasya ca / | Context | 
	| RArṇ, 17, 6.1 | 
	|   bhūlatāśoṇitaśilāviṣaṭaṅkaṇapāradam / | Context | 
	| RArṇ, 17, 7.1 | 
	|   indragopo viṣaṃ kāntaṃ daradaṃ rudhiraṃ tathā / | Context | 
	| RArṇ, 17, 8.1 | 
	|   bhūlatā mākṣikaśilā ṭaṅkaṇaṃ rudhiraṃ viṣam / | Context | 
	| RArṇ, 17, 11.1 | 
	|   gaṇḍolaviṣabhekāsyamahiṣākṣimalaṃ tathā / | Context | 
	| RArṇ, 17, 12.1 | 
	|   viṣaṃ surendragopaśca rocanā guggulustathā / | Context | 
	| RArṇ, 17, 13.1 | 
	|   śrīkhaṇḍanimbaniryāsastrīstanyaviṣaṭaṅkaṇaiḥ / | Context | 
	| RArṇ, 17, 36.1 | 
	|   tālakaṃ gandhapāṣāṇaṃ mākṣikaṃ kharparaṃ viṣam / | Context | 
	| RArṇ, 17, 37.1 | 
	|   daradaṃ gandhapāṣāṇaṃ mākṣikaṃ saindhavaṃ viṣam / | Context | 
	| RCint, 8, 248.1 | 
	|   viṣaṃ trikaṭukaṃ mustaṃ haridrā nimbapatrakam / | Context | 
	| RKDh, 1, 1, 220.2 | 
	|   citrakaḥ karavīraśca sārivā kṣīriṇī viṣam // | Context | 
	| RMañj, 6, 133.0 | 
	|   hiṅgulaṃ maricaṃ gandhaṃ pippalīṃ ṭaṅkaṇaṃ viṣam // | Context | 
	| RMañj, 6, 138.1 | 
	|   daradaṃ ṭaṅkaṇaṃ caiva maricaṃ ca viṣaṃ tathā / | Context | 
	| RMañj, 6, 165.1 | 
	|   sūtakaṃ gandhakaṃ lohaṃ viṣaṃ citrakamabhrakam / | Context | 
	| RMañj, 6, 191.1 | 
	|   ṭaṅkaṇaṃ rasagandhau ca samabhāgaṃ trayo viṣam / | Context | 
	| RMañj, 6, 203.1 | 
	|   śuddhaṃ sūtaṃ viṣaṃ gandhamajamodāphalatrayam / | Context | 
	| RMañj, 6, 206.1 | 
	|   pāradaṃ gandhakaṃ lohamabhrakaṃ viṣameva ca / | Context | 
	| RMañj, 6, 276.1 | 
	|   daśamāṃśaṃ viṣaṃ yojyaṃ māṣamātraṃ ca bhakṣayet / | Context | 
	| RMañj, 6, 315.1 | 
	|   śuddhaṃ sūtaṃ viṣaṃ gandhaṃ samacūrṇaṃ vicūrṇayet / | Context | 
	| RMañj, 6, 322.1 | 
	|   mṛtasūtārkalohābhraviṣagandhaṃ samaṃ samam / | Context |