| ÅK, 2, 1, 255.1 |
| mahāgiriṣu pāṣāṇāntasthito rasaḥ / | Context |
| BhPr, 1, 8, 83.1 |
| sauvarṇaṃ tu japāpuṣpavarṇaṃ bhavati tadrasāt / | Context |
| RAdhy, 1, 35.2 |
| tadrasena ca saptāhaṃ piṣṭād yātyambukañcukaḥ // | Context |
| RAdhy, 1, 359.1 |
| prātastyaktvā rasaṃ tyaktvā bhūyo'pi prakṣipenmaṇam / | Context |
| RArṇ, 12, 36.2 |
| narasārarasenaiva kṣaṇād badhyeta sūtakaḥ // | Context |
| RArṇ, 12, 37.1 |
| narasārarasaṃ dattvā dvipadīrajasā saha / | Context |
| RArṇ, 12, 38.1 |
| narasārarasenaiva jīrṇe ṣaḍguṇapannage / | Context |
| RArṇ, 12, 40.1 |
| narasārarasenaiva jīrṇe ṣaḍguṇapannage / | Context |
| RArṇ, 12, 41.1 |
| narasārarasastanye bhāvanāḥ saptadhā pṛthak / | Context |
| RArṇ, 12, 43.1 |
| narasārarasenaiva hanūmatyā rasena ca / | Context |
| RArṇ, 12, 44.1 |
| narasārarase dattvā mañjiṣṭhāraktacandanam / | Context |
| RArṇ, 12, 47.1 |
| narasārarase bhāvyaṃ saptavāraṃ tu hiṅgulam / | Context |
| RArṇ, 12, 50.1 |
| narasārarase bhāvyaṃ rasakaṃ saptavārataḥ / | Context |
| RArṇ, 12, 50.2 |
| taṃ rasaṃ rasakaṃ caiva tīkṣṇaṃ lohaṃ ca pannagam / | Context |
| RArṇ, 12, 50.3 |
| narasārarasenaiva tenaivaikatra mardayet / | Context |
| RArṇ, 12, 92.3 |
| karṣaikaṃ nāgapattrāṇi rasakalkena lepayet // | Context |
| RArṇ, 12, 199.1 |
| tadrasena rasaṃ bhāvyaṃ vajreṇa samajāritam / | Context |
| RArṇ, 12, 213.2 |
| sitapītādivarṇāḍhyaṃ tacca devi rasottamam // | Context |
| RArṇ, 12, 371.2 |
| śailavārikṛtasundarīrasaṃ khecarīti guṭikā nigadyate // | Context |
| RArṇ, 14, 74.1 |
| tadrasaṃ rañjayetpaścāt tīkṣṇaśulvakapālinā / | Context |
| RArṇ, 15, 48.1 |
| raktavarṇamayaskāntaṃ lākṣārasasamaprabham / | Context |
| RArṇ, 15, 131.1 |
| cāṇḍālī rākṣasī caiva kuṇḍagolodbhavo rasaḥ / | Context |
| RArṇ, 7, 125.2 |
| tattīkṣṇacūrṇaṃ deveśi rasarūpaṃ prajāyate // | Context |
| RArṇ, 8, 56.1 |
| sasnehakṣārapañcāmlaiḥ rasaistaistālakādibhiḥ / | Context |
| RCint, 2, 28.2 |
| sphaṭikārisaindhavarasau dadyāditaḥ skhalato rasasya // | Context |
| RCint, 4, 37.2 |
| pakvaṃ ca śarāvapuṭe bahuvāraṃ bhavati rasarūpam // | Context |
| RCint, 7, 81.2 |
| lauhapattryā bahirlepo bhaktāṅgārarasena ca // | Context |
| RCūM, 11, 105.1 |
| mahagiriṣu cālpīyaḥ pāṣāṇāntaḥ sthito rasaḥ / | Context |
| RCūM, 14, 147.2 |
| drutaṃ nāgaṃ ca nirguṇḍyāstrivāraṃ nikṣipedrase // | Context |
| RHT, 16, 4.2 |
| mañjiṣṭhālākṣārasacandanasahito'pi raktavargo'yam // | Context |
| RHT, 18, 42.1 |
| kāntagairikaṭaṃkaṇabhūmilatārudhiraśakragoparasaiḥ / | Context |
| RKDh, 1, 1, 67.5 |
| mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam / | Context |
| RMañj, 5, 40.2 |
| tadrasaṃ vidrute nāge vāsāpāmārgasambhavam // | Context |
| RPSudh, 1, 98.1 |
| sauvarcalena saṃdhmātaṃ rasarūpaṃ prajāyate / | Context |
| RPSudh, 1, 125.2 |
| rasasya ṣoḍaśāṃśena caiteṣāṃ kalkamādiśet // | Context |
| RPSudh, 3, 4.1 |
| niyatayāmacatuṣṭayavahninā mṛdu samaṃ rasamatra vipācayet / | Context |
| RPSudh, 3, 9.3 |
| saghanasārarasaḥ kila kāntidastvakhilakuṣṭhaharaḥ kathito mayā // | Context |
| RPSudh, 3, 40.1 |
| tadanu tāmrarasau viniveśyatāṃ trayamidaṃ sarasaṃ ca vimarditam / | Context |
| RPSudh, 6, 33.1 |
| lākṣārasanibho raktaḥ śukatuṇḍaḥ sa kathyate / | Context |
| RPSudh, 6, 87.1 |
| mahāgirau śilāntastho raktavarṇacyuto rasaḥ / | Context |
| RPSudh, 7, 56.1 |
| nīlaṃ nīlīpatrajātai rasaiśca gomedaṃ vai rocanāyā rasena / | Context |
| RRÅ, V.kh., 15, 100.1 |
| tadrasaṃ bhāgamekaṃ tu pakvabījasya ṣoḍaśa / | Context |
| RRÅ, V.kh., 17, 9.0 |
| saptāhānnātra saṃdeho rasarūpā drutirbhavet // | Context |
| RRÅ, V.kh., 17, 21.1 |
| ruddhvā dhmāte dravatyeva rasarūpaṃ na saṃśayaḥ / | Context |
| RRÅ, V.kh., 17, 21.2 |
| ityevaṃ rasarūpaṃ ca jāyate naiva saṃśayaḥ // | Context |
| RRÅ, V.kh., 20, 99.1 |
| bhūnāgānāṃ rasairmardyaṃ śuddhaṃ tālaṃ dināvadhi / | Context |
| RRÅ, V.kh., 9, 129.1 |
| tadrasaṃ vaktramadhye tu yaḥ karoti narottamaḥ / | Context |
| RRS, 10, 76.1 |
| māhiṣāmbu dadhi kṣīraṃ sābhighāraṃ śakṛdrasaḥ / | Context |
| RRS, 3, 110.1 |
| gośakṛdrasamūtreṣu ghṛtakṣaudravasāsu ca / | Context |
| RRS, 3, 145.1 |
| mahāgiriṣu cālpīyaḥpāṣāṇāntaḥsthito rasaḥ / | Context |
| RSK, 2, 38.3 |
| paṅkaśuṣkarasau pūrvau vālukāsadṛśaḥ kharaḥ // | Context |