| RArṇ, 16, 23.0 |
| paścāddhema pradātavyaṃ ṣaṭtriṃśāṃśadraveṇa ca // | Context |
| RMañj, 6, 213.1 |
| sārdhaṃ palaṃ pradātavyaṃ cūlikālavaṇaṃ bhiṣak / | Context |
| RRÅ, V.kh., 14, 60.1 |
| tāpyacūrṇaṃ pradātavyaṃ kiṃcitkiṃcittu vāpayet / | Context |
| RRÅ, V.kh., 16, 74.0 |
| drute tāmre pradātavyaṃ tattāraṃ jāyate śubham // | Context |
| RRÅ, V.kh., 6, 112.1 |
| śuddhasūte pradātavyaṃ pakvamūṣodareṇa tat / | Context |
| RRÅ, V.kh., 7, 112.2 |
| trisaptāhaṃ pradātavyaṃ jāyate gandhapiṣṭikā // | Context |
| RRÅ, V.kh., 8, 7.2 |
| drute vaṅge pradātavyaṃ prativāpaṃ ca secayet // | Context |
| RRÅ, V.kh., 8, 48.2 |
| drutasūtaṃ pradātavyaṃ mardanaṃ ca puṭaṃ kramāt // | Context |
| RRÅ, V.kh., 8, 129.2 |
| pradeyaṃ kuṃtavedhena hyardhabījaṃ bhaveddalam // | Context |
| RRÅ, V.kh., 9, 108.2 |
| drutaśulbe pradātavyaṃ divyaṃ bhavati kāṃcanam // | Context |
| ŚdhSaṃh, 2, 11, 17.2 |
| hemapatrāṇi teṣāṃ ca pradadyādantarāntaram // | Context |
| ŚdhSaṃh, 2, 12, 292.1 |
| gomūtraṃ ca pradātavyaṃ nūtanaṃ pratyahaṃ budhaiḥ / | Context |