| BhPr, 2, 3, 211.2 | 
	| arkakṣīraudanaṃ khalve cakrākāraṃ ca kārayet // | Context | 
	| RCūM, 5, 136.2 | 
	| mṛccakraṃ pañcarandhrāḍhyaṃ garbhagartopari kṣipet // | Context | 
	| RMañj, 3, 46.2 | 
	| veṣṭayed bhānupatraiśca cakrākāraṃ tu kārayet // | Context | 
	| RMañj, 4, 9.1 | 
	| cakrākāraṃ bhaveccakraṃ nīlavarṇaṃ halāhalam / | Context | 
	| RPSudh, 5, 16.2 | 
	| cakrākāraṃ kṛtaṃ śuṣkaṃ dadyādardhagajāhvaye // | Context | 
	| RPSudh, 5, 21.2 | 
	| ṭaṃkaṇena samaṃ piṣṭvā cakrākāramathābhrakam // | Context | 
	| RRÅ, V.kh., 20, 18.1 | 
	| kṛtvā tāmramayaṃ cakraṃ vistīrṇaṃ caturaṅgulam / | Context | 
	| RRÅ, V.kh., 20, 20.1 | 
	| taṃ cakraṃ mūṣikāvaktre dattvā ruddhvātha śoṣayet / | Context | 
	| RRÅ, V.kh., 20, 21.1 | 
	| uddhṛtya grāhayeccakrādrasarājaṃ punaḥ punaḥ / | Context | 
	| ŚdhSaṃh, 2, 11, 62.1 | 
	| arkakṣīrair dinaṃ khalve cakrākāraṃ ca kārayet / | Context | 
	| ŚdhSaṃh, 2, 12, 10.1 | 
	| tataḥ saṃśoṣya cakrābhaṃ kṛtvā liptvā ca hiṅgunā / | Context |