| ÅK, 1, 25, 82.1 | 
	| pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam / | Context | 
	| ÅK, 1, 25, 83.1 | 
	| peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam / | Context | 
	| BhPr, 1, 8, 96.1 | 
	| malaṃ viṣaṃ vahnigiritvacāpalaṃ naisargikaṃ doṣamuśanti pārade / | Context | 
	| BhPr, 1, 8, 97.1 | 
	| malena mūrcchā maraṇaṃ viṣeṇa dāho'gninā kaṣṭataraḥ śarīre / | Context | 
	| BhPr, 1, 8, 98.1 | 
	| vahnir viṣaṃ malaṃ ceti mukhyā doṣāstrayo rase / | Context | 
	| BhPr, 2, 3, 158.2 | 
	| phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate // | Context | 
	| BhPr, 2, 3, 165.1 | 
	| gṛhakanyā harati malaṃ triphalāgniṃ citrako viṣaṃ hanti / | Context | 
	| RAdhy, 1, 17.1 | 
	| maladoṣo bhavedeko dvitīyo vahnisambhavaḥ / | Context | 
	| RAdhy, 1, 21.2 | 
	| hanti tejaḥ śarīrasya malaḥ pāradasambhavaḥ // | Context | 
	| RAdhy, 1, 38.2 | 
	| triphalākvāthasampiṣṭād vrajatyevaṃ kṣayaṃ malaḥ // | Context | 
	| RArṇ, 10, 31.1 | 
	| pāradasya trayo doṣā viṣaṃ vahnirmalas tathā / | Context | 
	| RArṇ, 10, 31.3 | 
	| malenodararogī syāt mriyate ca rasāyane // | Context | 
	| RArṇ, 10, 42.2 | 
	| citrakastu malaṃ hanyāt kumārī saptakañcukam // | Context | 
	| RArṇ, 5, 43.1 | 
	| sarve malaharāḥ kṣārāḥ sarve cāmlāḥ prabodhakāḥ / | Context | 
	| RCint, 3, 10.1 | 
	| maladoṣāpanuttyarthaṃ mardanotthāpane śubhe / | Context | 
	| RCint, 3, 104.2 | 
	| taṃ ca kiṃcinmale'naṣṭe gharṣayedutthite rase // | Context | 
	| RCint, 3, 105.1 | 
	| malapraviṣṭaṃ rasamalpenaiva jambharasena siktaṃ yāvadutthānaṃ gharṣayedityarthaḥ / | Context | 
	| RCūM, 15, 23.1 | 
	| doṣo malo viṣaṃ vahnir mado darpaśca tatphalam / | Context | 
	| RCūM, 4, 82.2 | 
	| pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam // | Context | 
	| RCūM, 4, 83.2 | 
	| peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam // | Context | 
	| RHT, 2, 5.1 | 
	| malaśikhiviṣābhidhānā rasasya naisargikās trayo doṣāḥ / | Context | 
	| RHT, 2, 5.2 | 
	| mūrchāṃ malena kurute śikhinā dāhaṃ viṣeṇa mṛtyuṃ ca // | Context | 
	| RHT, 2, 6.1 | 
	| gṛhakanyā harati malaṃ triphalāgniṃ citrakaśca viṣam / | Context | 
	| RHT, 3, 23.2 | 
	| tadanu ca nirmuktamalo nikṛntapakṣo 'bhragandhābhyām // | Context | 
	| RHT, 6, 4.2 | 
	| samalaṃ ca kāṃjikamato haraṇārthaṃ vastrayogena // | Context | 
	| RMañj, 1, 21.2 | 
	| dinatrayaṃ marditasūtakastu vimucyate pañcamalādidoṣaiḥ // | Context | 
	| RMañj, 1, 24.1 | 
	| rājavṛkṣo malaṃ hanti pāvako hanti pāvakam / | Context | 
	| RPSudh, 1, 26.2 | 
	| malo viṣaṃ tathā vahnirmado darpaśca vai kramāt / | Context | 
	| RRÅ, R.kh., 1, 27.1 | 
	| nāgo vaṅgo malo vahniścāṃcalyaṃ ca viṣaṃ giriḥ / | Context | 
	| RRÅ, R.kh., 1, 28.1 | 
	| gaṇḍastanau nāgātkuṣṭhaṃ vaṅgādrujā malāt / | Context | 
	| RRÅ, R.kh., 2, 6.1 | 
	| rājavṛkṣo malaṃ hanti citrakaṃ hanti vahnijam / | Context | 
	| RRS, 11, 20.1 | 
	| viṣaṃ vahnirmalaśceti doṣā naisargikāstrayaḥ / | Context | 
	| RRS, 11, 34.1 | 
	| gṛhakanyā malaṃ hanyāttriphalā vahnināśinī / | Context | 
	| RRS, 11, 92.2 | 
	| cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ // | Context | 
	| RRS, 8, 63.2 | 
	| peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam // | Context | 
	| RSK, 1, 6.1 | 
	| malādyāḥ pañca doṣāḥ syur bhūjādyāḥ sapta kañcukāḥ / | Context |