| BhPr, 1, 8, 191.1 |
| sinduvārasadṛkpatro vatsanābhyākṛtis tathā / | Context |
| BhPr, 1, 8, 198.1 |
| gostanābhaphalo gucchastālapatracchadastathā / | Context |
| BhPr, 2, 3, 98.1 |
| gharme dhṛtvā rubūkasya patrairācchādayed budhaḥ / | Context |
| BhPr, 2, 3, 202.1 |
| nimbūrasanimbapatrarasair vā yāmamātrakam / | Context |
| BhPr, 2, 3, 212.1 |
| veṣṭayed arkapatraiśca samyaggajapuṭe pacet / | Context |
| BhPr, 2, 3, 250.1 |
| sindhuvārasadṛkpatro vatsanābhyākṛtistathā / | Context |
| RAdhy, 1, 70.1 |
| śigruvṛkṣasya pattrāṇi vāriṇā vartayedyathā / | Context |
| RAdhy, 1, 74.2 |
| pratyahaṃ śigrupattraiś ca kāryā kulhaḍikā navā // | Context |
| RAdhy, 1, 78.1 |
| kāñjikauṣadhapattrāntaḥ poṭalīmadhyalambanaḥ / | Context |
| RAdhy, 1, 125.2 |
| samūlapattrāṃ saṃkuṭya vicakṣaṇaḥ // | Context |
| RAdhy, 1, 217.2 |
| nāgavallyāśca patreṇa ratimātraṃ kṣipet kuryānnāgapatrasya veḍhanīm // | Context |
| RAdhy, 1, 217.2 |
| nāgavallyāśca patreṇa ratimātraṃ kṣipet kuryānnāgapatrasya veḍhanīm // | Context |
| RAdhy, 1, 292.1 |
| yā bhūmyā mardakī tasyā mṛdupattrāṇi vartayet / | Context |
| RArṇ, 10, 51.1 |
| kārpāsapattraniryāse svinnas trikaṭukānvite / | Context |
| RArṇ, 12, 4.1 |
| niśācarasya pattrāṇi gṛhṇīyāt sādhakottamaḥ / | Context |
| RArṇ, 12, 6.1 |
| tena pattrarasenaiva sādhayedgaganaṃ punaḥ / | Context |
| RArṇ, 12, 113.2 |
| tatpattrāṇi ca deveśi śukapicchanibhāni ca / | Context |
| RArṇ, 12, 123.1 |
| padminīsadṛśī pattraiḥ puṣpairapi ca tādṛśī / | Context |
| RArṇ, 12, 151.2 |
| caṇakasyeva pattrāṇi suprasūtāni lakṣayet // | Context |
| RArṇ, 12, 168.2 |
| pattraiḥ snuhīsamaiḥ snigdhaiḥ saptabhir hemasuprabhaiḥ / | Context |
| RArṇ, 12, 170.1 |
| tintiṇīpattraniryāsair īṣattāmrarajoyutam / | Context |
| RArṇ, 12, 175.1 |
| śākavṛkṣasya niryāsaṃ pattre tasya ca gālayet / | Context |
| RArṇ, 12, 216.1 |
| āptvā pālāśapattreṇa kaṭukālābuke kṣipet / | Context |
| RArṇ, 12, 220.2 |
| gṛhītvā pūrvavat pattraiḥ pālāśair veṣṭayedbahiḥ // | Context |
| RArṇ, 12, 240.3 |
| muñcatyaṅkurapattrāṇi dṛśyate tanmanoharam // | Context |
| RArṇ, 14, 50.2 |
| bhūrjapattre niveśyātha baddhvā vastreṇa poṭalīm / | Context |
| RArṇ, 14, 164.1 |
| veṣṭayedbhūrjapattreṇa bahirvastreṇa veṣṭayet / | Context |
| RArṇ, 14, 172.1 |
| saindhavaṃ nimbapattrāṇi vākucī veṣṭitā nale / | Context |
| RArṇ, 16, 4.2 |
| taṃ rasaṃ bhūrjapattre tu baddhvā poṭalikāṃ tataḥ // | Context |
| RArṇ, 16, 101.2 |
| veṣṭayed bhūrjapattreṇa vastrasūtreṇa veṣṭayet // | Context |
| RArṇ, 17, 128.2 |
| pattrālaktakamañjiṣṭhāraktacandanavidrumaiḥ // | Context |
| RArṇ, 17, 130.2 |
| sitārkapattratoyena puṭo varṇaprado bhavet // | Context |
| RArṇ, 17, 141.2 |
| kṛtvā palāśapatre tu taddahenmṛduvahninā // | Context |
| RArṇ, 4, 33.1 |
| vāsakasya ca pattrāṇi valmīkasya mṛdā saha / | Context |
| RArṇ, 6, 110.2 |
| kārpāsanimbapattraṃ ca badarīpattrasaṃyutam // | Context |
| RArṇ, 6, 110.2 |
| kārpāsanimbapattraṃ ca badarīpattrasaṃyutam // | Context |
| RArṇ, 6, 111.2 |
| bāhye tāmbūlapattreṇa sthāpayejjānumadhyataḥ // | Context |
| RArṇ, 6, 114.1 |
| nāgavallyā praliptaṃ tu tatpattreṇaiva veṣṭitam / | Context |
| RArṇ, 7, 34.0 |
| puṣpāṇāṃ raktapītānāṃ rasaiḥ pattraiśca bhāvayet // | Context |
| RArṇ, 8, 20.2 |
| ciñcāphalāmlanirguṇḍīpattrakalkaniṣecanaiḥ / | Context |
| RCint, 4, 19.1 |
| veṣṭayedarkapatraistu samyaggajapuṭe pacet / | Context |
| RCint, 6, 57.1 |
| pariplutaṃ dāḍimapatravārā lauhaṃ rajaḥ svalpakaṭorikāyām / | Context |
| RCint, 7, 103.1 |
| agastyapatraniryāsaiḥ śigrumūlaṃ supeṣitam / | Context |
| RCint, 7, 123.1 |
| supakvabhānupatrāṇāṃ rasamādāya dhārayet / | Context |
| RCint, 8, 55.2 |
| tilakauraṇṭapatrāṇi guḍena bhakṣayedanu // | Context |
| RCint, 8, 135.1 |
| gajakarṇapatramūlaśatāvarībhṛṅgakeśarājarasaiḥ / | Context |
| RCint, 8, 165.1 |
| arkādipatramadhye kṛtvā piṇḍaṃ nidhāya bhastrāgnau / | Context |
| RCint, 8, 193.2 |
| śuddhaṃ gandhaṃ taddvibhāgaṃ vimardya nimbūtoyaistāmrapatrāṇi liptvā // | Context |
| RCint, 8, 253.1 |
| ācchādyairaṇḍapatraistu dhānyarāśau nidhāpayet / | Context |
| RCint, 8, 270.2 |
| eraṇḍapatrairāveṣṭya dhānyarāśau dinatrayam // | Context |
| RCūM, 10, 32.1 |
| vaṭamūlatvacaḥ kvāthe tāmbūlapatrasārataḥ / | Context |
| RCūM, 10, 50.1 |
| dhātrīphalarasais tadvaddhātrīpatrarasena vā / | Context |
| RCūM, 11, 18.2 |
| tāṃ drutiṃ prakṣipetpatre nāgavallyāstribindukām // | Context |
| RCūM, 11, 19.2 |
| aṅgulyātha sapatrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet // | Context |
| RCūM, 11, 58.1 |
| agastyapatratoyena bhāvitā saptavārakam / | Context |
| RCūM, 14, 56.1 |
| kumārīpatramadhye tu śulbapatraṃ niveśitam / | Context |
| RCūM, 14, 100.2 |
| dhātrīpatrarasairyadvā triphalākvathitodakaiḥ // | Context |
| RCūM, 14, 106.1 |
| puṭitaṃ patratoyena triṃśadvārāṇi yatnataḥ / | Context |
| RCūM, 14, 209.2 |
| mardito'hilatāpatre patreṇa saha bhakṣitaḥ // | Context |
| RCūM, 14, 209.2 |
| mardito'hilatāpatre patreṇa saha bhakṣitaḥ // | Context |
| RCūM, 5, 35.2 |
| pidhānadhārakaṃ ciñcāpattravistīrṇakaṅkaṇam // | Context |
| RHT, 18, 27.1 |
| tatsarvaṃ śatavārān bhāvaya pakvārkapatrasalilaiśca / | Context |
| RHT, 5, 5.2 |
| tārāriṣṭaṃ kurute varakanakaṃ pattralepena // | Context |
| RHT, 5, 8.1 |
| lavaṇaṃ devīsvarasaplutam ahipatraṃ vicūrṇitaṃ śilayā / | Context |
| RMañj, 2, 49.1 |
| gomayaṃ kadalīpatraṃ tasyopari ca ḍhālayet / | Context |
| RMañj, 3, 18.2 |
| trikoṇāḥ patravaddīrghā vijñeyāste napuṃsakāḥ // | Context |
| RMañj, 3, 46.2 |
| veṣṭayed bhānupatraiśca cakrākāraṃ tu kārayet // | Context |
| RMañj, 3, 74.1 |
| agastipatratoyena bhāvitā saptavārakam / | Context |
| RMañj, 5, 53.2 |
| ācchādyairaṇḍajaiḥ patrairuṣṇo yāmadvayaṃ bhavet // | Context |
| RMañj, 6, 22.1 |
| markaṭīpatracūrṇasya guṭikāṃ madhunā kṛtām / | Context |
| RMañj, 6, 117.1 |
| trikaṭu patramustaṃ ca viḍaṅgaṃ nāgakeśaram / | Context |
| RMañj, 6, 140.1 |
| tulasīpatrasaṃyuktā sarve ca viṣamajvarāḥ / | Context |
| RMañj, 6, 198.2 |
| saṃcūrṇya sarvaṃ drutam agniyogād eraṇḍapatreṣu niveśanīyam // | Context |
| RPSudh, 1, 33.2 |
| triguṇena suvastreṇa bhūrjapatreṇa veṣṭayet // | Context |
| RPSudh, 1, 109.1 |
| bhūrjapatrairmukhaṃ ruddhvā sūtreṇaiva tu veṣṭayet / | Context |
| RPSudh, 2, 29.2 |
| iṅgudīpatraniryāse mardayeddinasaptakam // | Context |
| RPSudh, 2, 77.2 |
| triguṇair bhūrjapatraistu veṣṭayettadanaṃtaram // | Context |
| RPSudh, 4, 37.1 |
| kṛtvā tāmrasya patrāṇi kanyāpatre niveśayet / | Context |
| RPSudh, 4, 74.1 |
| śvetā punarnavāpatratoyena daśasaṃkhyakāḥ / | Context |
| RPSudh, 5, 50.1 |
| dhātrīpatrarasenāpi tasyāḥ phalarasena vā / | Context |
| RPSudh, 6, 18.2 |
| munipatrarasenāpi śṛṅgaverarasena vā // | Context |
| RPSudh, 6, 50.2 |
| tāṃ drutiṃ prakṣipetpattre nāgavallyāstribindukām // | Context |
| RPSudh, 7, 56.1 |
| nīlaṃ nīlīpatrajātai rasaiśca gomedaṃ vai rocanāyā rasena / | Context |
| RPSudh, 7, 60.2 |
| bhūrjapatramabhiveṣṭya golake golakopari niveṣṭya sūtrataḥ // | Context |
| RRÅ, R.kh., 4, 28.1 |
| latākarañjapatrairvāṅguṣṭhāgrena vimardayet / | Context |
| RRÅ, R.kh., 5, 42.1 |
| liptvā ca badarīpatraiḥ veṣṭayitvā pure pacet / | Context |
| RRÅ, R.kh., 6, 27.1 |
| agastyaśigruvarṣābhūmūlaistaṃ patrajai rasaiḥ / | Context |
| RRÅ, R.kh., 8, 59.2 |
| ācchādya dhustūrapatre ruddhvā gajapuṭe pacet // | Context |
| RRÅ, R.kh., 9, 18.2 |
| dantīpatraṃ dravaṃ yacca lauhacūrṇaṃ viloḍayet // | Context |
| RRÅ, R.kh., 9, 20.2 |
| ciñcāpatranibhāṃ kuryāttrividhaṃ lohapatrakam // | Context |
| RRÅ, R.kh., 9, 25.2 |
| dravaiḥ kuraṇṭapatrotthaiḥ lauhacūrṇaṃ vimardayet // | Context |
| RRÅ, R.kh., 9, 48.2 |
| ācchādyairaṇḍapatraiśca yāmārddheṇoṣṇatāṃ vrajet // | Context |
| RRÅ, R.kh., 9, 65.2 |
| secayedakṣapatraiśca saptavāraṃ punaḥ punaḥ // | Context |
| RRÅ, V.kh., 1, 46.1 |
| aśvatthapattrasadṛśayonideśena śobhitā / | Context |
| RRÅ, V.kh., 1, 56.2 |
| bhūnāgaṃ śaktayaścaitāḥ ṣaṭsu pattreṣu pūjayet // | Context |
| RRÅ, V.kh., 1, 59.2 |
| pūrvādīśānaparyantaṃ pattrāgreṣu prapūjayet // | Context |
| RRÅ, V.kh., 13, 17.1 |
| amlavargaṃ snuhīpatraṃ ciñcābījaṃ savalkalam / | Context |
| RRÅ, V.kh., 14, 46.1 |
| unmattamunipatrāṇi rajanī kākamācikā / | Context |
| RRÅ, V.kh., 15, 40.1 |
| alaktakena saṃsiktaṃ kārpāsapatravatkṛtam / | Context |
| RRÅ, V.kh., 15, 79.1 |
| śākavṛkṣasya patrāṇāṃ komalānāṃ dravaṃ haret / | Context |
| RRÅ, V.kh., 15, 106.2 |
| veṣṭayedarkajaiḥ patrairdolāyaṃtre sakāṃjike // | Context |
| RRÅ, V.kh., 17, 13.1 |
| agastyapatraniryāsairmardyaṃ dhānyābhrakaṃ dinam / | Context |
| RRÅ, V.kh., 17, 17.1 |
| maricam abhrapādāṃśaṃ mūrvāpatrarasairdinam / | Context |
| RRÅ, V.kh., 18, 10.1 |
| aśvalālārdrakaṃ nimbapatrāṇi laśunaṃ samam / | Context |
| RRÅ, V.kh., 19, 36.1 |
| āvartyāvartya saṃsthāpyā raṃbhāpatraiḥ prayatnataḥ / | Context |
| RRÅ, V.kh., 20, 71.1 |
| padminīpatrapuṣpābhā vijñeyā sthalapadminī / | Context |
| RRÅ, V.kh., 3, 23.1 |
| pāṣāṇabhedīpatrāṇi kṛṣṇā mṛc ca samaṃ samam / | Context |
| RRÅ, V.kh., 3, 48.1 |
| nāgavallyā dravair liptaṃ tatpatreṇaiva veṣṭitam / | Context |
| RRÅ, V.kh., 3, 58.1 |
| patraiḥ piṣṭaistu saṃveṣṭya nāgavallīdalaistataḥ / | Context |
| RRÅ, V.kh., 3, 99.2 |
| kṛtvā pūpaṃ bhānupatrairveṣṭitaṃ pācayetpuṭe // | Context |
| RRÅ, V.kh., 4, 42.2 |
| chāyāśuṣkaṃ nyasetpiṇḍe vāsāpatrasamudbhave // | Context |
| RRÅ, V.kh., 4, 44.2 |
| vāsāpatrotthapiṇḍena ruddhvā gajapuṭe pacet // | Context |
| RRÅ, V.kh., 4, 74.2 |
| mūlapatraphalaṃ bilvācchākavṛkṣācca tattrayam / | Context |
| RRÅ, V.kh., 4, 103.1 |
| śākavṛkṣasya mūlaṃ tu bhāvyaṃ tatpatrajairdravaiḥ / | Context |
| RRÅ, V.kh., 4, 156.1 |
| śigrupatrasamaiḥ patrairmūlaiḥ pravālasaṃnibhaiḥ / | Context |
| RRÅ, V.kh., 6, 13.2 |
| andhamūṣāgataṃ dhmātaṃ śākapatradrave tataḥ // | Context |
| RRÅ, V.kh., 6, 14.2 |
| śākapatradravaiḥ secyaṃ punardrāvyaṃ ca secayet // | Context |
| RRÅ, V.kh., 6, 47.2 |
| śākavṛkṣasya patrāṇāṃ komalānāṃ dravaṃ haret // | Context |
| RRÅ, V.kh., 6, 67.1 |
| mahindīpatraniryāsairevaṃ vārāṇi ṣoḍaśa / | Context |
| RRÅ, V.kh., 6, 70.2 |
| nīlapuṣpā śvetapatrā picchilātirasā tu sā // | Context |
| RRÅ, V.kh., 6, 107.1 |
| tridinaṃ dolikāyantre arkapatraiśca veṣṭitam / | Context |
| RRÅ, V.kh., 6, 112.2 |
| arkapatradravaiḥ pūrvaṃ ruddhvā svedyaṃ dinatrayam // | Context |
| RRÅ, V.kh., 6, 119.2 |
| piṣṭvā kārpāsapatrāṇi tatkalkena ca lepayet // | Context |
| RRÅ, V.kh., 6, 121.1 |
| kārpāsapatrakalkena liptvā ruddhvā puṭe pacet / | Context |
| RRÅ, V.kh., 6, 123.1 |
| kārpāsapatrakalkena ruddhvā gajapuṭe pacet / | Context |
| RRÅ, V.kh., 7, 36.2 |
| bhūrjapattraṃ tryahaṃ pacyāddolāyantre sakāñjike // | Context |
| RRÅ, V.kh., 8, 30.1 |
| agastipatraniryāsaiḥ sarvaṃ mardyaṃ dināvadhi / | Context |
| RRÅ, V.kh., 8, 31.1 |
| agastipatraniryāsaṃ jīrṇe jīrṇe pradāpayet / | Context |
| RRÅ, V.kh., 9, 14.1 |
| bhūrjapatreṇa tadbaddhvā dhānyarāśau vinikṣipet / | Context |
| RRÅ, V.kh., 9, 46.1 |
| dravairvartulapatrāyāḥ somavallyā dravaiśca vā / | Context |
| RRÅ, V.kh., 9, 61.2 |
| supakvabhānupatraistu liptapatrāṇi veṣṭayet // | Context |
| RRS, 11, 98.1 |
| munipattrarasaṃ caiva śālmalīvṛntavāri ca / | Context |
| RRS, 11, 111.1 |
| vyāghrībṛhatīphalarasasūraṇakandaṃ ca caṇakapattrāmlam / | Context |
| RRS, 2, 24.1 |
| vaṭamūlatvacaḥ kvāthais tāmbūlīpattrasārataḥ / | Context |
| RRS, 2, 40.2 |
| triphalāmuṇḍikābhṛṅgapatrapathyākṣamūlakaiḥ // | Context |
| RRS, 2, 43.1 |
| gandharvapattratoyena guḍena saha bhāvitam / | Context |
| RRS, 2, 43.2 |
| adhordhvaṃ vaṭapatrāṇi niścandraṃ tripuṭaiḥ khagam // | Context |
| RRS, 2, 47.2 |
| dhātrīphalarasaistadvaddhātrīpatrarasena vā // | Context |
| RRS, 3, 31.1 |
| tāṃ drutiṃ prakṣipet pattre nāgavallyās tribindukām / | Context |
| RRS, 3, 96.1 |
| agastyapattratoyena bhāvitā saptavārakam / | Context |
| RRS, 5, 50.1 |
| tāmranirmalapatrāṇi liptvā nimbvambusindhunā / | Context |
| RRS, 5, 118.2 |
| puṭitaṃ patratoyena triṃśadvārāṇi yatnataḥ / | Context |
| RRS, 5, 134.2 |
| ācchādyairaṃḍapatraiśca yāmārdhe'tyuṣṇatāṃ vrajet // | Context |
| RRS, 5, 163.2 |
| mardayetkanakāmbhobhirnimbapatrarasairapi // | Context |
| RSK, 2, 43.1 |
| jambūtvacārase tindumārkaṇḍapatraje'thavā / | Context |
| RSK, 2, 44.1 |
| ciñcāpatranibhaṃ lohapatraṃ dantīdrave kṣipet / | Context |
| ŚdhSaṃh, 2, 11, 50.1 |
| gharme dhṛtvā rubūkasya patrairācchādayedbudhaḥ / | Context |
| ŚdhSaṃh, 2, 11, 62.2 |
| veṣṭayedarkapatraiśca samyaggajapuṭe pacet // | Context |
| ŚdhSaṃh, 2, 12, 16.2 |
| nimbūrasairnimbapatrarasairvā yāmamātrakam // | Context |
| ŚdhSaṃh, 2, 12, 155.1 |
| ācchādyairaṇḍapatreṇa yāmārdhe'tyuṣṇatā bhavet / | Context |