| RHT, 16, 13.1 |
| kṛtvā nalikāṃ dīrghāṃ ṣaḍaṃgulāṃ dhūrtakusumasaṃkāśām / | Context |
| RHT, 16, 17.1 |
| kṛtvāṣṭāṃgulamūṣāṃ dhūrtakusumopamāṃ dṛḍhāṃ ślakṣṇām / | Context |
| RMañj, 6, 63.1 |
| sūtaṃ gandhaṃ viṣaṃ tulyaṃ dhūrtabījaṃ tribhiḥ samam / | Context |
| RPSudh, 1, 121.1 |
| dhūrtapuṣpasamākārā mūṣāṣṭāṅguladīrghikā / | Context |
| RPSudh, 1, 140.1 |
| dhūrtatailamaheḥphenaṃ kaṃguṇītailameva ca / | Context |
| RPSudh, 2, 10.1 |
| tato dhūrtaphale nyastaṃ svedayecchatasaṃkhyayā / | Context |
| RPSudh, 2, 10.2 |
| pācito'sau mahātaile dhūrtataile 'nnarāśike // | Context |
| RPSudh, 2, 28.1 |
| cūrṇīkṛtāni satataṃ dhūrtabījāni yatnataḥ / | Context |
| RPSudh, 2, 31.2 |
| dolāyaṃtreṇa saṃsvedya saptāhaṃ dhūrtaje rase // | Context |
| RPSudh, 2, 32.2 |
| bharjayeddhūrtatailena saptāhājjāyate mukham // | Context |
| RPSudh, 2, 37.2 |
| tathā dhūrtarasenāpi citrakasya rasena vai // | Context |
| RPSudh, 2, 75.1 |
| tato dhūrtarasenaiva svedayetsaptavāsarān / | Context |
| RPSudh, 2, 79.1 |
| tato dhūrtaphalāntasthaṃ pācayedbahubhiḥ puṭaiḥ / | Context |
| RPSudh, 2, 81.1 |
| khoṭaṃ baddhvā tu vipacet dhūrtataile trivāsarān / | Context |
| RPSudh, 2, 91.1 |
| tato dhūrtaphalānāṃ hi sahasreṇāpi pācayet / | Context |
| RPSudh, 3, 63.1 |
| kākamācijavibhaktikājalair dhūrtajairapi jayantikādravaiḥ / | Context |
| RRÅ, V.kh., 11, 14.0 |
| meṣaśṛṅgī kṛṣṇadhūrto balā śvetāparājitā // | Context |
| RRÅ, V.kh., 3, 70.2 |
| gandhakaṃ dhūrtajair drāvairdinaṃ bhāvyaṃ viśoṣayet // | Context |
| RRÅ, V.kh., 8, 1.1 |
| kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ / | Context |
| ŚdhSaṃh, 2, 12, 114.2 |
| dhūrtabījaṃ triśāṇaṃ syātsarvebhyo dviguṇā bhavet // | Context |
| ŚdhSaṃh, 2, 12, 131.2 |
| mardayeddhūrtajadrāvairdinamekaṃ ca śoṣayet // | Context |