| BhPr, 1, 8, 78.1 | 
	| nidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ / | Context | 
	| BhPr, 2, 3, 98.1 | 
	| gharme dhṛtvā rubūkasya patrairācchādayed budhaḥ / | Context | 
	| RArṇ, 7, 19.1 | 
	| nidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ / | Context | 
	| RArṇ, 7, 52.2 | 
	| sitaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham // | Context | 
	| RCint, 3, 39.2 | 
	| dinaikaṃ dhārayed gharme mṛtpātre vā śilodbhave // | Context | 
	| RCint, 3, 66.3 | 
	| śatavāraṃ khare gharme viḍo'yaṃ hemajāraṇe // | Context | 
	| RCint, 3, 75.1 | 
	| gomūtrairgandhakaṃ gharme śatavāraṃ vibhāvayet / | Context | 
	| RCint, 6, 60.2 | 
	| gharme dhṛtvoruvūkasya patrairācchādayed budhaḥ // | Context | 
	| RCint, 7, 112.2 | 
	| amlavargayutenādau dine gharme vibhāvayet // | Context | 
	| RCint, 8, 96.1 | 
	| munirasapiṣṭaviḍaṅgaṃ munirasalīḍhaṃ cirasthitaṃ gharme / | Context | 
	| RCūM, 10, 38.1 | 
	| piṣṭvā piṣṭvā prayatnena śoṣayedgharmayogataḥ / | Context | 
	| RCūM, 11, 27.2 | 
	| vilipya sakalaṃ dehaṃ tiṣṭhed gharme tataḥ param // | Context | 
	| RCūM, 12, 38.1 | 
	| nīlajyotirlatākande ghṛṣṭaṃ gharme viśoṣitam / | Context | 
	| RMañj, 6, 97.1 | 
	| tridinaṃ muśalīkandairbhāvayed gharmarakṣitam / | Context | 
	| RMañj, 6, 185.2 | 
	| dinaṃ gharme vimardyātha golikāṃ tasya yojayet // | Context | 
	| RPSudh, 2, 45.1 | 
	| snuhikṣīreṇa saptāhaṃ sūryagharme sutīvrake / | Context | 
	| RPSudh, 2, 63.1 | 
	| citraṃ gharmaprasaṃgena bandhamāyāti pāradaḥ / | Context | 
	| RPSudh, 3, 61.1 | 
	| rasena sārdhaṃ hi kumārikāyā mūṣāṃ vidadhyādravigharmaśoṣitām / | Context | 
	| RPSudh, 7, 33.2 | 
	| nīlajvālāvīrudhaḥ kandakeṣu ghṛṣṭaṃ gharme śoṣitaṃ bhasmabhāvam // | Context | 
	| RRÅ, R.kh., 6, 38.2 | 
	| gharmapākaṃ mardanaṃ ca puṭaṃ caivam anukramāt // | Context | 
	| RRÅ, R.kh., 7, 10.2 | 
	| saptadhā tairajāpittair gharme bhāvyaṃ viśuddhaye // | Context | 
	| RRÅ, R.kh., 9, 17.2 | 
	| dinaikaṃ bhāvayedgharme dravaiḥ pūryaṃ punaḥ punaḥ // | Context | 
	| RRÅ, R.kh., 9, 19.1 | 
	| dinaikaṃ bhāvayed gharme dravaṃ deyaṃ punaḥ punaḥ / | Context | 
	| RRÅ, R.kh., 9, 21.1 | 
	| mṛtpātrasthaṃ kṣiped gharme dantyā drāvaiḥ prapūrayet / | Context | 
	| RRÅ, R.kh., 9, 22.1 | 
	| mriyate tīvragharmeṇa cūrṇīkṛtya niyojayet / | Context | 
	| RRÅ, V.kh., 10, 46.1 | 
	| saurāṣṭrīṃ bhāvayed gharme gavāṃ pittaiḥ tridhātataḥ / | Context | 
	| RRÅ, V.kh., 10, 61.3 | 
	| daśāhaṃ bhāvayed gharme viḍo'yaṃ jāraṇe hitaḥ // | Context | 
	| RRÅ, V.kh., 10, 64.1 | 
	| gomūtraṃ gaṃdhakaṃ gharme śatavāraṃ vibhāvayet / | Context | 
	| RRÅ, V.kh., 10, 81.0 | 
	| śatavāraṃ khare gharme viḍo'yaṃ hemajāraṇe // | Context | 
	| RRÅ, V.kh., 10, 83.2 | 
	| śatavāraṃ khare gharme biḍo'yaṃ hemajāraṇe // | Context | 
	| RRÅ, V.kh., 10, 84.2 | 
	| śatadhā taṃ khare gharme viḍo'yaṃ sarvajāraṇe // | Context | 
	| RRÅ, V.kh., 11, 35.2 | 
	| dinaikaṃ dhārayed gharme mṛtpātre vāsito bhavet // | Context | 
	| RRÅ, V.kh., 12, 11.2 | 
	| taṃ yaṃtraṃ dhārayed gharme jārito jāyate rasaḥ // | Context | 
	| RRÅ, V.kh., 12, 57.2 | 
	| gharme dhāryaṃ dinaikaṃ tu caratyeva na saṃśayaḥ // | Context | 
	| RRÅ, V.kh., 13, 23.1 | 
	| ādāya bhāvayed gharme vajrīkṣīrairdināvadhi / | Context | 
	| RRÅ, V.kh., 13, 29.2 | 
	| mākṣikaṃ tīvragharmeṇa dinairamlaiśca mardayet // | Context | 
	| RRÅ, V.kh., 13, 102.1 | 
	| sthitaṃ gharme punastasmin drutaṃ nāgaṃ vinikṣipet / | Context | 
	| RRÅ, V.kh., 14, 3.2 | 
	| gharme vā taptakhalve vā tato grāsaṃ tu dāpayet // | Context | 
	| RRÅ, V.kh., 14, 5.0 | 
	| sajambīrairdinaṃ gharme dhāritaṃ carati dhruvam // | Context | 
	| RRÅ, V.kh., 14, 12.1 | 
	| dattvā tato'mlavargeṇa gharme mardyaṃ dināvadhi / | Context | 
	| RRÅ, V.kh., 15, 96.1 | 
	| gharme dinatrayaṃ yāvat śoṣyaṃ peṣyaṃ punaḥ punaḥ / | Context | 
	| RRÅ, V.kh., 15, 98.1 | 
	| ekavīrārasairbhāvyaṃ gaṃdhaṃ gharme trisaptadhā / | Context | 
	| RRÅ, V.kh., 16, 9.2 | 
	| tena siñcyāttu bhūnāgaṃ khare gharme dravatyalam // | Context | 
	| RRÅ, V.kh., 16, 43.2 | 
	| bhāvayetsaptadhā gharme paścāttatsamakāṃcane // | Context | 
	| RRÅ, V.kh., 17, 2.2 | 
	| gharme śoṣyāṇi saptāhaṃ liptvā liptvā punaḥ punaḥ // | Context | 
	| RRÅ, V.kh., 17, 7.1 | 
	| amlavargeṇa patrāṇi kṣiped gharme dinatrayam / | Context | 
	| RRÅ, V.kh., 17, 8.2 | 
	| liptvā liptvā kṣiped gharme kāṃsyapātre viśoṣayet // | Context | 
	| RRÅ, V.kh., 17, 15.2 | 
	| sthāpayenmṛṇmaye pātre tryahād gharme bhavatyalam // | Context | 
	| RRÅ, V.kh., 17, 16.2 | 
	| mardayedbhāvayed gharme tato dārvī suvarcalam // | Context | 
	| RRÅ, V.kh., 17, 19.2 | 
	| snuhīkṣīreṇa saptāhaṃ gharme tāpyaṃ drutirbhavet // | Context | 
	| RRÅ, V.kh., 17, 30.2 | 
	| bhāvyaṃ gharme snuhīkṣīrairdhmātaṃ saṃpuṭagaṃ dravet // | Context | 
	| RRÅ, V.kh., 17, 53.2 | 
	| lolitaṃ bhāvayed gharme kṣīrakandadravaiḥ punaḥ // | Context | 
	| RRÅ, V.kh., 17, 56.2 | 
	| saptāhaṃ bhāvayed gharme hyamlavargeṇa mardayet / | Context | 
	| RRÅ, V.kh., 17, 68.2 | 
	| saptāhānnātra saṃdehaḥ khare gharme dravatyalam // | Context | 
	| RRÅ, V.kh., 18, 151.1 | 
	| dvyaṅgulyāṃ mardanenaiva gharme carati tatkṣaṇāt / | Context | 
	| RRÅ, V.kh., 19, 20.1 | 
	| sūryakāntenāpareṇa chāditaṃ gharmadhāritam / | Context | 
	| RRÅ, V.kh., 19, 70.2 | 
	| śoṣyaṃ peṣyaṃ punarbhāvyam evaṃ gharme trisaptadhā // | Context | 
	| RRÅ, V.kh., 19, 117.1 | 
	| pālāśapuṣpajaṃ kvāthaṃ gharme dhāryaṃ tu kharpare / | Context | 
	| RRÅ, V.kh., 19, 118.2 | 
	| ghanībhūtaṃ bhavedyāvattāvad gharme pracālayet / | Context | 
	| RRÅ, V.kh., 19, 130.1 | 
	| mṛtpātre dhārayed gharme ramye vā kācabhājane / | Context | 
	| RRÅ, V.kh., 20, 140.1 | 
	| meṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam / | Context | 
	| RRÅ, V.kh., 3, 78.1 | 
	| etābhyāṃ gandhakaṃ bhāvyaṃ gharme vāratrayaṃ punaḥ / | Context | 
	| RRÅ, V.kh., 3, 94.2 | 
	| bhāvayedamlavargeṇa tīvragharme dināvadhi // | Context | 
	| RRÅ, V.kh., 4, 20.2 | 
	| gharme mṛtkharpare sūtaṃ kṣipet kiṃcic ca gandhakam // | Context | 
	| RRÅ, V.kh., 5, 8.2 | 
	| meṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam // | Context | 
	| RRÅ, V.kh., 5, 42.1 | 
	| kanyādrāvaiḥ kṣaṇaṃ mardya gharme tenaiva bhāvayet / | Context | 
	| RRÅ, V.kh., 6, 19.2 | 
	| yāmānte śoṣayedgharme punarmardya ca śoṣayet // | Context | 
	| RRÅ, V.kh., 6, 31.1 | 
	| krameṇa bhāvayedevaṃ gharme dinacatuṣṭayam / | Context | 
	| RRÅ, V.kh., 7, 2.2 | 
	| śuddhaṃ sūtaṃ tato gharme śoṣyaṃ svacchaṃ samāharet // | Context | 
	| RRÅ, V.kh., 7, 33.2 | 
	| dinatrayaṃ khare gharme śuktau vā nālikeraje // | Context | 
	| RRÅ, V.kh., 7, 111.2 | 
	| gaṃdhakaṃ dāpayed gharme vāpayettāmrakhalvake // | Context | 
	| RRÅ, V.kh., 9, 50.2 | 
	| saptadhā bhāvayed gharme somavallyā dravairdinam // | Context | 
	| RRS, 2, 28.1 | 
	| piṣṭvā piṣṭvā prayatnena śoṣayed gharmayogataḥ / | Context | 
	| RRS, 2, 33.1 | 
	| golānvidhāya saṃśoṣya gharme bhūyo 'pi pūrvavat / | Context | 
	| RRS, 3, 39.1 | 
	| vilipya sakalaṃ dehaṃ tiṣṭhedgharme tataḥ param / | Context | 
	| RRS, 3, 153.2 | 
	| evaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham // | Context | 
	| RRS, 4, 43.1 | 
	| nīlajyotirlatākande ghṛṣṭaṃ gharme viśoṣitam / | Context | 
	| RRS, 4, 71.2 | 
	| saptāhānnātra saṃdehaḥ kharagharme dravatyasau // | Context | 
	| RSK, 2, 44.2 | 
	| gharme dhṛtvā raso deyo mṛtaṃ yāvadbhavecca tat // | Context | 
	| RSK, 2, 45.2 | 
	| triṃśaddināni gharme tu tato vāritaraṃ bhavet // | Context | 
	| ŚdhSaṃh, 2, 11, 50.1 | 
	| gharme dhṛtvā rubūkasya patrairācchādayedbudhaḥ / | Context | 
	| ŚdhSaṃh, 2, 11, 99.1 | 
	| vimardya dhārayed gharme pūrvavaccaiva tannayet / | Context | 
	| ŚdhSaṃh, 2, 12, 277.1 | 
	| tataḥ kanyādravair gharme tridinaṃ parimardayet / | Context | 
	| ŚdhSaṃh, 2, 12, 279.1 | 
	| uddhṛtya tasmātkhalve ca kṣiptvā gharme nidhāya ca / | Context | 
	| ŚdhSaṃh, 2, 12, 280.1 | 
	| saṃśoṣya gharme kvāthaiśca bhāvayet trikaṭostridhā / | Context |