| ÅK, 1, 25, 18.2 |
| sā dhṛtā vadane hanti meharogānaśeṣataḥ // | Context |
| BhPr, 2, 3, 10.1 |
| śarāvasampuṭe dhṛtvā puṭettriṃśadvanopalaiḥ / | Context |
| BhPr, 2, 3, 12.2 |
| dhṛtvā satsaṃpuṭe golaṃ mṛṇmūṣāsampuṭe ca tat // | Context |
| BhPr, 2, 3, 49.1 |
| dhṛtvā mūṣāpuṭe ruddhvā puṭe triṃśadvanopalaiḥ / | Context |
| BhPr, 2, 3, 98.1 |
| gharme dhṛtvā rubūkasya patrairācchādayed budhaḥ / | Context |
| BhPr, 2, 3, 123.1 |
| tato mūṣāpuṭe dhṛtvā pacedgajapuṭena ca / | Context |
| BhPr, 2, 3, 180.2 |
| dhṛtvā tadgolakaṃ prājño mṛnmūṣāsampuṭe 'dhike / | Context |
| BhPr, 2, 3, 223.2 |
| tatra tadgolakaṃ dhṛtvā punastenaiva pūrayet // | Context |
| RAdhy, 1, 352.1 |
| nālaṃ ca gostanākāraṃ madhye vartulakairdhṛtam / | Context |
| RArṇ, 12, 200.2 |
| trilohaveṣṭitaṃ vaktre dhṛtvā cādṛśyatāṃ vrajet // | Context |
| RArṇ, 12, 314.1 |
| ṣaṇmāsaṃ tanmukhe dhāryaṃ vajrakāyaṃ karoti ca / | Context |
| RArṇ, 15, 205.1 |
| āranālena tat svinnaṃ dolāyāṃ dhṛtameva ca / | Context |
| RCint, 3, 13.2 |
| dhṛtvordhvabhāṇḍe saṃlagnaṃ saṃharetpāradaṃ bhiṣak // | Context |
| RCint, 4, 6.1 |
| cūrṇīkṛtaṃ gaganapatramathāranāle dhṛtvā dinaikam avaśoṣya ca sūraṇasya / | Context |
| RCint, 6, 60.2 |
| gharme dhṛtvoruvūkasya patrairācchādayed budhaḥ // | Context |
| RCint, 7, 22.1 |
| śoṣayet tridinād ūrdhvaṃ dhṛtvā tīvrātape tataḥ / | Context |
| RCint, 7, 107.1 |
| śarāvasaṃpuṭe dhṛtvā puṭedgajapuṭena ca / | Context |
| RCūM, 12, 42.2 |
| mukhe dhṛtaṃ karotyāśu caladantavibandhanam // | Context |
| RCūM, 4, 21.1 |
| sā dhṛtā vadane hanti mehavyūhamaśeṣataḥ / | Context |
| RHT, 14, 12.1 |
| mūṣādhṛtaparpaṭikāmadhye saṃchādya nigūḍhasudṛḍhena / | Context |
| RHT, 18, 61.2 |
| paścādvartiḥ kāryā pātre dhṛtvāyase ca same // | Context |
| RMañj, 3, 14.0 |
| tadvartirjvalitā vaṃśairdhṛtā dhāryā tvadhomukhī // | Context |
| RMañj, 5, 9.2 |
| taṃ bhāṇḍasya tale dhṛtvā bhasmanā pūrayeddṛḍham // | Context |
| RMañj, 5, 13.2 |
| śarāvasampuṭe dhṛtvā puṭedviṃśadvanopalaiḥ // | Context |
| RPSudh, 2, 21.2 |
| varṣamātraṃ dhṛto vaktre valīpalitanāśanaḥ // | Context |
| RPSudh, 2, 32.1 |
| viṣamūṣodare dhṛtvā māṃse sūkarasaṃbhave / | Context |
| RPSudh, 2, 106.2 |
| vaktre dhṛtaṃ jarāmṛtyuṃ nihanti ca na saṃśayaḥ // | Context |
| RPSudh, 7, 37.2 |
| vajrasya bhūtiḥ kila poṭalīkṛtā mukhe dhṛtā dārḍhyakarī dvijānām // | Context |
| RRÅ, R.kh., 2, 39.2 |
| prajvālya taddhṛtaṃ bhāṇḍe grāhayetpatitāmadhaḥ // | Context |
| RRÅ, R.kh., 5, 8.1 |
| tadvahnijvalitā deśe hṛtvā dhāryā hyadhomukhā / | Context |
| RRÅ, R.kh., 7, 21.2 |
| dinaṃ rambhādravaiḥ pacyāttaddhṛtvā peṣayedghṛtaiḥ // | Context |
| RRÅ, V.kh., 4, 60.3 |
| sahasrāṃśe dhṛte śare vedhe datte sukāñcanam // | Context |
| RRS, 11, 96.1 |
| dhṛtvā sūtamukhe pātraṃ meṣīkṣīraṃ pradāpayet / | Context |
| RRS, 11, 123.2 |
| parṇakhaṇḍe dhṛtaṃ sūtaṃ jagdhvā syādanupānataḥ // | Context |
| RRS, 4, 46.2 |
| mukhe dhṛtaṃ karotyāśu caladdantavibandhanam // | Context |
| RRS, 4, 69.3 |
| saptāhāduddhṛtaṃ caiva puṭe dhṛtvā drutirbhavet // | Context |
| RSK, 2, 44.2 |
| gharme dhṛtvā raso deyo mṛtaṃ yāvadbhavecca tat // | Context |
| ŚdhSaṃh, 2, 11, 50.1 |
| gharme dhṛtvā rubūkasya patrairācchādayedbudhaḥ / | Context |
| ŚdhSaṃh, 2, 12, 10.2 |
| dvisthālīsaṃpuṭe dhṛtvā pūrayellavaṇena ca // | Context |
| ŚdhSaṃh, 2, 12, 40.1 |
| dhṛtvā taṃ golakaṃ prājño mṛnmūṣāsaṃpuṭe'dhike / | Context |
| ŚdhSaṃh, 2, 12, 102.1 |
| bhāṇḍe cūrṇapralipte ca dhṛtvā mudrāṃ pradāpayet / | Context |
| ŚdhSaṃh, 2, 12, 102.2 |
| garte hastonmite dhṛtvā puṭedgajapuṭena ca // | Context |
| ŚdhSaṃh, 2, 12, 183.1 |
| snigdhabhāṇḍe dhṛtaṃ khādeddviniṣkaṃ sarvakuṣṭhanut / | Context |