| ÅK, 1, 26, 89.2 |
| ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṅgrahaḥ // | Context |
| ÅK, 1, 26, 233.1 |
| sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite / | Context |
| RAdhy, 1, 115.1 |
| tenaiva madhyagaṃ kṛtvā niyamyo'sau punaḥ punaḥ / | Context |
| RAdhy, 1, 170.1 |
| tridhānnapathavakrāṇāṃ madhyād ekaṃ ca hīrakam / | Context |
| RAdhy, 1, 209.1 |
| tāramadhyagataṃ kṛtvā pūrvavatpātayedrasam / | Context |
| RAdhy, 1, 267.1 |
| evaṃ gadyāṇamadhye ca jāryo gadyāṇakaḥ sadā / | Context |
| RAdhy, 1, 278.2 |
| pidadhyātkarpareṇāsyaṃ madhye vahniṃ kṣipettataḥ // | Context |
| RAdhy, 1, 322.2 |
| yāvad vyeti payo madhye sa śuddho gandhako bhavet // | Context |
| RAdhy, 1, 352.1 |
| nālaṃ ca gostanākāraṃ madhye vartulakairdhṛtam / | Context |
| RAdhy, 1, 404.2 |
| piṣṭamadhyāt susūkṣmaṃ ca grāhayenmāṇakadvayam // | Context |
| RArṇ, 12, 3.1 |
| gaṅgāyamunayormadhye prayogo nāma rākṣasaḥ / | Context |
| RArṇ, 12, 103.2 |
| rasaṃ tanmadhyagaṃ kṛtvā svedayenmardayetpunaḥ // | Context |
| RArṇ, 12, 135.2 |
| kṣīramadhyasthitaṃ kṣīraṃ kṛṣṇavarṇaṃ bhavet kṣaṇāt // | Context |
| RArṇ, 12, 330.3 |
| kṣipecchailāmbumadhyasthaṃ gulikā vajravadbhavet // | Context |
| RArṇ, 16, 80.1 |
| phalāmlakāñjikair madhyaniraṅgāre tu khallayet / | Context |
| RArṇ, 4, 15.1 |
| ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ / | Context |
| RArṇ, 6, 37.1 |
| athavābhrakapatraṃ tu kañcukīkṣīramadhyagam / | Context |
| RArṇ, 6, 82.1 |
| vajrakaṃ cāpi vaikrāntaṃ tanmadhye prakṣipet priye / | Context |
| RArṇ, 6, 130.2 |
| vyāghrīkandasya madhyasthaṃ dhamayitvā puṭe sthitam // | Context |
| RArṇ, 7, 41.2 |
| karañjatailamadhyasthaṃ dinamekaṃ nidhāpayet // | Context |
| RArṇ, 7, 42.1 |
| madhyasthamandhamūṣāyāḥ dhamayet kokilātrayam / | Context |
| RArṇ, 7, 62.2 |
| ūrmibhiste rajovastraṃ nītaṃ madhye payonidheḥ // | Context |
| RCint, 3, 158.2 |
| saiva chidrānvitā madhye gambhīrā sāraṇocitā // | Context |
| RCint, 3, 165.2 |
| vālukāhaṇḍimadhyasthaṃ śarāvapuṭamadhyagam // | Context |
| RCint, 4, 30.2 |
| rambhādbhirabhraṃ lavaṇena piṣṭvā cakrīkṛtaṃ ṭaṅkaṇamadhyavarti / | Context |
| RCint, 8, 8.1 |
| adhastāpa uparyāpo madhye pāradagandhakau / | Context |
| RCint, 8, 31.2 |
| dhāryā madhye pakvamūṣā tuṣāgnau sthāpyā cetthaṃ manyate gandhadāhaḥ // | Context |
| RCūM, 12, 45.2 |
| mṛdu madhyollasajjyotiḥ saptadhā nīlamuttamam // | Context |
| RCūM, 14, 103.1 |
| tanmadhyāt sthūlakhaṇḍāni ruddhvā malladvayāntare / | Context |
| RCūM, 5, 93.1 |
| ūrdhvaṃ vahnir adhaścāpo madhye tu rasasaṃgrahaḥ / | Context |
| RHT, 18, 26.2 |
| tadanu ca tasya hi madhye śulbaṃ gandhaṃ ca lavaṇakaṃkuṣṭham // | Context |
| RHT, 18, 65.1 |
| madhye sūto yukto mṛditaḥ khalve tathāyase vidhinā / | Context |
| RHT, 3, 24.2 |
| athavā gandhakapiṣṭiṃ paktvā drutagandhakasya madhye tu // | Context |
| RKDh, 1, 1, 94.4 |
| vinidhāyeṣikāṃ tatra madhye gartavatīṃ śubhām // | Context |
| RPSudh, 1, 136.1 |
| kalkametad hi madhye sūtaṃ nidhāpayet / | Context |
| RPSudh, 10, 45.2 |
| gartamadhye nidhāyātha giriṇḍāni ca nikṣipet / | Context |
| RPSudh, 10, 50.1 |
| garte tu vālukāpūrṇe madhye dravyaṃ tu vinyaset / | Context |
| RPSudh, 2, 15.2 |
| māsatrayapramāṇena pācayedannamadhyataḥ // | Context |
| RPSudh, 2, 47.2 |
| lohasaṃpuṭamūṣāyāmandhitaṃ madhyasaṃsthitam // | Context |
| RPSudh, 4, 51.2 |
| madhye śulbaṃ sthāpanīyaṃ prayatnāttasyordhvaṃ vai gaṃdhacūrṇasya cārdham // | Context |
| RPSudh, 5, 103.2 |
| guṇādhikaṃ tayormadhye yatpūrvaṃ sarvadoṣahṛt // | Context |
| RPSudh, 7, 65.3 |
| tāsāṃ madhye durlabhābhradrutiśca svalpaṃ bhāgyaṃ bhūridaurbhāgyabhājām // | Context |
| RRÅ, R.kh., 3, 22.2 |
| kumārīdalamadhyasthaṃ kṛtvā sūtreṇa veṣṭayet // | Context |
| RRÅ, R.kh., 9, 10.1 |
| asminmadhye lauhapattraṃ taptaṃ taptaṃ dvisaptadhā / | Context |
| RRÅ, V.kh., 18, 126.2 |
| drutānāmaṣṭalohānāṃ kṣiptvā madhye samuddharet / | Context |
| RRÅ, V.kh., 19, 116.1 |
| tatpādaṃ rajanī cātha tasminmadhye vinikṣipet / | Context |
| RRÅ, V.kh., 3, 48.2 |
| jānumadhyasthitaṃ yāmaṃ tadvajraṃ mṛdutāṃ vrajet // | Context |
| RRÅ, V.kh., 8, 101.1 |
| tatpṛṣṭhe pūrvatritayaṃ tanmadhye lavaṇārdhakam / | Context |
| RRÅ, V.kh., 9, 8.2 |
| tanmadhyasthaṃ vajrasūtaṃ haṭhāddhmāte milatyalam // | Context |
| RRS, 10, 60.1 |
| sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite / | Context |
| RRS, 2, 126.2 |
| karañjatailamadhyasthaṃ dinamekaṃ nidhāpayet // | Context |
| RRS, 4, 50.2 |
| mṛdu madhye lasajjyotiḥ saptadhā nīlamuttamam // | Context |
| RRS, 9, 10.2 |
| tadupari viḍamadhyagataḥ sthāpyaḥ sūtaḥ kṛtaḥ koṣṭhyām // | Context |
| RRS, 9, 26.1 |
| ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ / | Context |
| RRS, 9, 54.2 |
| mallapālikayormadhye mṛdā samyaṅ nirudhya ca // | Context |
| RSK, 2, 45.1 |
| matsyākṣīrasamadhyasthaṃ lohapatraṃ vinikṣipet / | Context |
| ŚdhSaṃh, 2, 12, 278.2 |
| madhye dhānyakuśūlasya tridinaṃ dhārayedbudhaḥ // | Context |