| ÅK, 1, 25, 74.2 |
| drute dravyāntarakṣepāllohādyaiḥ kriyate hi yaḥ // | Context |
| ÅK, 1, 25, 89.2 |
| dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyataḥ // | Context |
| ÅK, 1, 25, 97.1 |
| bhuṅkte nikhilalohādyānyo'sau rākṣasavaktravān / | Context |
| ÅK, 1, 25, 102.2 |
| kṣārairamlaiśca gandhādyairmūtraiḥ sapaṭubhistathā // | Context |
| BhPr, 2, 3, 106.1 |
| śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ / | Context |
| BhPr, 2, 3, 257.2 |
| hīnāḥ syur ghṛtatailādyāś caturmāsādhikās tathā // | Context |
| RArṇ, 12, 2.3 |
| brahmaviṣṇusurendrādyairna jñātaṃ vīravandite // | Context |
| RArṇ, 16, 11.1 |
| drutaṃ dolādisaṃbhinnaṃ kukkuṭyādyair dinatrayam / | Context |
| RArṇ, 16, 11.2 |
| ārdrakādyair drutaṃ caiva tatsūtaṃ svedyatāṃ vrajet // | Context |
| RājNigh, 13, 123.2 |
| kathito rasavīryādyaiḥ kṛtadhībhiḥ śaṅkhasadṛśo 'yam // | Context |
| RājNigh, 13, 199.1 |
| gomedapravālavāyavyaṃ devejyamaṇīndrataraṇikāntādyāḥ / | Context |
| RCint, 3, 27.1 |
| adhaḥpātanam ityuktaṃ siddhādyaiḥ sūtakarmaṇi / | Context |
| RCint, 3, 58.2 |
| kāñjikaṃ bhāvitaṃ tena gandhādyaṃ kṣarati kṣaṇāt // | Context |
| RCint, 3, 150.1 |
| rajjubhir bhekaraṅgādyaiḥ stambhayoḥ sāralauhayoḥ / | Context |
| RCint, 6, 18.3 |
| dinaikenaiva śudhyanti bhūnāgādyāstathāvidhaiḥ // | Context |
| RCint, 6, 20.1 |
| śilāgandhārkadugdhāktāḥ svarṇādyāḥ saptadhātavaḥ / | Context |
| RCint, 6, 21.1 |
| rasamiśrāścaturyāmaṃ svarṇādyāḥ saptadhātavaḥ / | Context |
| RCint, 7, 11.0 |
| etāni saktukādyāni vātādau raktamelanenonmādasannipātādau ca prayojyāni // | Context |
| RCint, 7, 50.1 |
| śvetaraktapītakṛṣṇā dvijādyā vajrajātayaḥ / | Context |
| RCint, 8, 115.3 |
| kṣepaḥ prāptyanurūpaḥ sarvasyonasya caikādyaiḥ // | Context |
| RCint, 8, 164.2 |
| sthālīpākaṃ puṭanaṃ cādyairapi bhṛṅgarājādyaiḥ // | Context |
| RCint, 8, 164.2 |
| sthālīpākaṃ puṭanaṃ cādyairapi bhṛṅgarājādyaiḥ // | Context |
| RCint, 8, 218.1 |
| hemādyāḥ sūryasaṃtaptāḥ sravanti giridhātavaḥ / | Context |
| RCūM, 10, 9.2 |
| śvetaṃ śvetakriyāsūktaṃ raktādyaṃ pītakarmaṇi // | Context |
| RCūM, 14, 92.1 |
| yatspṛṣṭvā drāvayellohaṃ suvarṇādyamaśeṣataḥ / | Context |
| RCūM, 14, 183.3 |
| rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā // | Context |
| RCūM, 14, 184.2 |
| mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ tatkhalu sūtayogyam // | Context |
| RCūM, 14, 215.2 |
| śvitrādyaṃ sakalaṃ ca kuṣṭhamacirātpāṇḍvāmayaṃ ca jvaraṃ śūlaṃ mūlagadaṃ tathā śvayathukaṃ śvāsaṃ ca kāsaṃ nṛṇām // | Context |
| RCūM, 16, 42.2 |
| kṣayādyān akhilān rogān duḥsādhyānapi sādhayet // | Context |
| RCūM, 16, 72.1 |
| manthānabhairavādyaiśca śatakoṭipravistaraiḥ / | Context |
| RCūM, 4, 6.1 |
| dhātubhir gandhakādyaiśca nirdravairmardito rasaḥ / | Context |
| RCūM, 4, 76.1 |
| drute dravyāntare kṣepo lohādyaiḥ kriyate hi yaḥ / | Context |
| RCūM, 4, 90.1 |
| dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ / | Context |
| RCūM, 4, 97.2 |
| bhuṅkte nikhilalohādyaṃ yo'sau rākṣasavaktravān // | Context |
| RCūM, 4, 103.1 |
| kṣārairamlaiśca gandhādyairmūtraiśca paṭubhistathā / | Context |
| RCūM, 5, 78.1 |
| pacyate rasagolādyaṃ vālukāyantramīritam / | Context |
| RCūM, 9, 14.2 |
| viṣeṣu jaṅgamādyeṣu viṣaṃ sarpasya nāparam // | Context |
| RHT, 11, 7.2 |
| mṛtalohoparasādyair nirvyūḍhaṃ bhavati śṛṅkhalābījam // | Context |
| RHT, 12, 6.1 |
| śastaṃ sarvadvandve girijatulelītakendragopādyaiḥ / | Context |
| RHT, 12, 6.2 |
| mahiṣīkarṇamalādyaiḥ syādbījaṃ ṭaṅkaṇālaviṣaiḥ // | Context |
| RHT, 17, 3.1 |
| kāntaviṣarasakadaradai raktailendragopikādyaiśca / | Context |
| RMañj, 1, 35.1 |
| kañcukairnāgavaṅgādyair nirmukto rasakarmaṇi / | Context |
| RMañj, 3, 16.1 |
| śvetapītā raktakṛṣṇā dvijādyā vajrajātayaḥ / | Context |
| RMañj, 6, 111.2 |
| ramyavīṇāninādādyair gāyanaiḥ śravaṇāmṛtaiḥ // | Context |
| RPSudh, 5, 110.1 |
| amlaiśca guggulūpetaiḥ kṣārādyair bhāṇḍamadhyataḥ / | Context |
| RRÅ, R.kh., 2, 2.5 |
| svarṇādyaṃ sarvalohaṃ viṣamapi na mṛtaṃ tailapāto na yāvat / | Context |
| RRÅ, R.kh., 4, 54.2 |
| sā mānuṣī mantrakṛtā śiphādyaiḥ sā rākṣasī śastrakṛtādibhiryā // | Context |
| RRÅ, R.kh., 5, 16.1 |
| śvetaraktapītakṛṣṇā dvijādyāḥ vajrajātayaḥ / | Context |
| RRÅ, R.kh., 6, 3.1 |
| pinākādyāstrayo varjyā vajraṃ yatnātsamāharet / | Context |
| RRÅ, R.kh., 9, 51.2 |
| annabhūtam āyasādyaṃ sarvarogajvarāpaham // | Context |
| RRÅ, V.kh., 1, 63.2 |
| mṛtkāṣṭhatāmralohādyapātrāṇi vividhāni ca // | Context |
| RRÅ, V.kh., 3, 2.1 |
| śvetā raktāḥ pītakṛṣṇā dvijādyā vajrajātayaḥ / | Context |
| RRS, 11, 67.2 |
| bhāvito dhātumūlādyair ābhāso guṇavaikṛteḥ // | Context |
| RRS, 11, 68.1 |
| asaṃśodhitalohādyaiḥ sādhito yo rasottamaḥ / | Context |
| RRS, 11, 70.1 |
| śaṅkhaśuktivarāṭādyair yo 'sau saṃsādhito rasaḥ / | Context |
| RRS, 11, 73.1 |
| svedādyaiḥ sādhitaḥ sūtaḥ paṅkatvaṃ samupāgataḥ / | Context |
| RRS, 5, 217.2 |
| rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā // | Context |
| RRS, 5, 218.2 |
| mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ syāt khalu sūtayogyam // | Context |
| RRS, 7, 22.1 |
| śālāsammārjanādyaṃ hi rasapākāntakarma yat / | Context |
| RRS, 8, 5.1 |
| dhātubhir gandhakādyaiśca nirdravair mardito rasaḥ / | Context |
| RRS, 8, 54.1 |
| drute dravyāntarakṣepo lohādye kriyate hi yaḥ / | Context |
| RRS, 8, 70.1 |
| dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ / | Context |
| RRS, 8, 79.2 |
| bhuñjītākhilalohādyaṃ yo 'sau rākṣasavaktravān // | Context |
| RRS, 8, 86.1 |
| kṣārairamlaiśca gandhādyair mūtraiśca paṭubhis tathā / | Context |
| RRS, 9, 36.2 |
| pacyate rasagolādyaṃ vālukāyantram īritam // | Context |
| RSK, 1, 6.1 |
| malādyāḥ pañca doṣāḥ syur bhūjādyāḥ sapta kañcukāḥ / | Context |
| RSK, 1, 6.1 |
| malādyāḥ pañca doṣāḥ syur bhūjādyāḥ sapta kañcukāḥ / | Context |
| RSK, 1, 11.1 |
| tataḥ kṣārāmlamūtrādyaiḥ svedyo vastrāvṛto dinam / | Context |
| RSK, 2, 1.2 |
| akṛtrimā ime ghoṣāvartakādyāstu kṛtrimāḥ // | Context |
| RSK, 3, 1.2 |
| gomūtreṇa ca tālādyaṃ śaṅkhādyam amlataḥ śuciḥ // | Context |
| RSK, 3, 1.2 |
| gomūtreṇa ca tālādyaṃ śaṅkhādyam amlataḥ śuciḥ // | Context |
| ŚdhSaṃh, 2, 11, 52.2 |
| śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ // | Context |