| RArṇ, 12, 243.2 |
| tilāṃśca taṇḍulāṃścaiva mantreṇānena sarṣapān / | Context |
| RArṇ, 12, 365.1 |
| girijatusamamabhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitasubhāvyaṃ taṇḍulairdivyamukhyaiḥ / | Context |
| RCūM, 5, 29.2 |
| taṇḍulāḥ syur malojhitāḥ // | Context |
| RMañj, 6, 220.1 |
| palaṃ taṇḍulatoyena ghṛtaniṣkadvayena ca / | Context |
| RRÅ, R.kh., 8, 96.2 |
| ciñcāvṛkṣasya saṃgṛhya cāntaśchannaṃ ca taṇḍulaiḥ // | Context |
| RRÅ, V.kh., 19, 21.2 |
| suśubhraistaṇḍulaiḥ sārdhaṃ kaṇḍayet tadulūkhale // | Context |
| RRÅ, V.kh., 19, 92.1 |
| palatrayaṃ paced bhaktaṃ samyagrājānnataṇḍulam / | Context |
| RRÅ, V.kh., 19, 117.2 |
| viṃśatyaṃśaṃ kṣipettasmin peṣitaṃ śubhrataṇḍulam // | Context |
| RRÅ, V.kh., 19, 118.1 |
| taṇḍulārdhaṃ tathā cunnaṃ sarvaṃ kāṣṭhena lolayet / | Context |
| RRÅ, V.kh., 19, 119.1 |
| pālāśapuṣpapādāṃśaṃ samyakśubhraṃ ca taṇḍulam / | Context |
| ŚdhSaṃh, 2, 12, 207.1 |
| palataṇḍulatoyena ghṛtaniṣkadvayena ca / | Context |