| BhPr, 2, 3, 23.1 |
| koṣṭhe ruddhaṃ prayatnena goviṣṭhopari dhārayet / | Context |
| BhPr, 2, 3, 185.1 |
| tasyāḥ sthālyā mukhe sthālīmaparāṃ dhārayetsamām / | Context |
| BhPr, 2, 3, 224.1 |
| kaṇṭhaṃ piṭharaṃ tasya pidhānaṃ dhārayenmukhe / | Context |
| RMañj, 6, 247.1 |
| ṣaṭkarṣaṃ kalikācūrṇaṃ haṇḍikāyāṃ tu dhārayet / | Context |
| RMañj, 6, 289.2 |
| mudritaṃ piṭharīmadhye dhārayetsaindhavairbhṛte // | Context |
| RPSudh, 10, 42.1 |
| auṣadhaṃ dhārayenmadhye tamācchādya vanotpalaiḥ / | Context |
| RPSudh, 4, 82.1 |
| cakrīṃ caturguṇenaiva veṣṭitāṃ dhārayettataḥ / | Context |
| RRÅ, V.kh., 16, 6.2 |
| dhāryaṃ bhāṇḍe kṣipettasmin sajīvā bhūlatā punaḥ // | Context |
| RRÅ, V.kh., 16, 8.3 |
| tatpiṇḍaṃ dhārayetkoṣṭhyāṃ satvaṃ grāhyaṃ suśobhanam // | Context |
| ŚdhSaṃh, 2, 12, 254.2 |
| trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet // | Context |