| RArṇ, 12, 364.2 | 
	| ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśāṃśaṃ lohajīrṇaṃ mṛtaṃ ca // | Context | 
	| RCint, 4, 28.1 | 
	| dadhnā ghṛtena madhunā svacchayā sitayā tathā / | Context | 
	| RCint, 8, 17.1 | 
	| tatsamaṃ triphalācūrṇaṃ sarvatulyā sitā bhavet / | Context | 
	| RCint, 8, 35.2 | 
	| ānandasūtam akhilāmayakumbhisiṃhaṃ gadyāṇakārdhasitayā saha dehi paścāt // | Context | 
	| RCint, 8, 237.2 | 
	| śālmalyaṅghriphalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayet cūrṇāṃśā vijayā sitā dviguṇitā madhvājyamiśraṃ tu tat // | Context | 
	| RCint, 8, 238.1 | 
	| karṣārddhā guḍikātha karṣamathavā sevyā satāṃ sarvadā peyā kṣīrasitānuvīryakaraṇe stambhe'pyayaṃ kāminām / | Context | 
	| RCint, 8, 241.1 | 
	| vṛṣyagaṇacūrṇatulyaṃ tat puṭapakvaṃ ghanaṃ sitā dviguṇam / | Context | 
	| RCint, 8, 268.1 | 
	| asya vallayugalaṃ sasitaṃ cet sevitaṃ harati mehagaṇaugham / | Context | 
	| RCūM, 14, 55.1 | 
	| vilipya sāraghopetasitayā ca trivārakam / | Context | 
	| RCūM, 14, 65.2 | 
	| yadvā bilvabhavaṃ kvāthaṃ sitayā saha pāyayet // | Context | 
	| RCūM, 15, 46.1 | 
	| sitāsārdrakatakraiśca mardayitvā tathotthitaḥ / | Context | 
	| RCūM, 16, 68.2 | 
	| likṣāmātro rasendro'yaṃ sevitaḥ sitayā saha // | Context | 
	| RHT, 15, 12.1 | 
	| kṛṣṇāgarunābhisitai rasonasitarāmaṭhairimā drutayaḥ / | Context | 
	| RMañj, 3, 52.2 | 
	| dadhnā ghṛtena madhunā svacchayā sitayā tathā // | Context | 
	| RMañj, 6, 80.1 | 
	| pathyaṃ ca deyaṃ dadhitakrabhaktaṃ sindhūtthayuktaṃ sitayā sametam / | Context | 
	| RMañj, 6, 90.1 | 
	| vimardya nimbasvarasena cūrṇaṃ guñjaikamānaṃ sitayā sametam / | Context | 
	| RMañj, 6, 107.2 | 
	| dadhyodanaṃ sitāyuktaṃ dadyāttakraṃ sajīrakam // | Context | 
	| RMañj, 6, 108.1 | 
	| pāne pānaṃ sitāyuktaṃ yadīcchati tadā dadet / | Context | 
	| RMañj, 6, 131.1 | 
	| catustulyā sitā yojyā matsyapittena bhāvayet / | Context | 
	| RMañj, 6, 282.2 | 
	| bhakṣayenmadhuraṃ snigdhaṃ śṛtaṃ śītaṃ sitāyuktaṃ dugdhaṃ godhūmam ājyakam // | Context | 
	| RMañj, 6, 299.2 | 
	| muśalīṃ sasitāṃ kṣīraiḥ palaikaṃ pāyayedanu // | Context | 
	| RMañj, 6, 302.1 | 
	| raktāṅgasya dravairbhāvyaṃ dinaikaṃ tu sitāyutam / | Context | 
	| RMañj, 6, 305.2 | 
	| pañcaguñjā sitā sārddhaṃ raso'yaṃ madanodayaḥ // | Context | 
	| RMañj, 6, 311.2 | 
	| kapibhavaṃ bījaṃ samaṃ cūrṇayeccūrṇāṃśā vijayā sitā dviguṇitā madhvājyayoḥ piṇḍitam // | Context | 
	| RMañj, 6, 312.1 | 
	| karṣārddhā guṭikāvaleham athavā sevyaṃ sadā sarvathā peyaṃ kṣīrasitā tu vīryakaraṇaṃ stambho'pyayaṃ kāminī / | Context | 
	| RMañj, 6, 344.1 | 
	| icchābhedī dviguñjaḥ syātsitayā saha dāpayet / | Context | 
	| RRÅ, R.kh., 2, 31.1 | 
	| kāṣṭhodumbarajaiḥ kṣīraiḥ sitāṃ hiṃgu vibhāvayet / | Context | 
	| RRÅ, R.kh., 6, 28.1 | 
	| sitāmadhvājyagokṣīrair dadhnāmlaṃ peṣyam abhrakam / | Context | 
	| RRÅ, V.kh., 18, 7.1 | 
	| kṛṣṇāguru sitā hiṅgu kastūrībrahmabījakam / | Context | 
	| RRÅ, V.kh., 18, 9.1 | 
	| kṛṣṇāguru śvetahiṃgu sitā laśunanābhayaḥ / | Context | 
	| RRÅ, V.kh., 6, 77.2 | 
	| sitākṣaudreṇa saṃyuktaṃ tatkalkaṃ mardayeddinam // | Context | 
	| RRS, 10, 90.2 | 
	| sitāmbhoruhakandaśca śvetavarga udāhṛtaḥ // | Context | 
	| RSK, 2, 47.2 | 
	| sitā lohamitā tāmre pakvaṃ cāmṛtavadbhavet // | Context | 
	| RSK, 2, 54.2 | 
	| sitā gavyayutā deyā dhātubhakṣaṇavaikṛtau // | Context | 
	| ŚdhSaṃh, 2, 12, 148.1 | 
	| sitācandanasaṃyuktaś cāmlapittādirogajit / | Context | 
	| ŚdhSaṃh, 2, 12, 273.2 | 
	| khādecchāṇamitaṃ rātrau sitā dhātrī vidārikā // | Context |