| BhPr, 2, 3, 155.1 |
| dravyeṣvanuktamāneṣu mataṃ mānamitaṃ budhaḥ / | Context |
| RAdhy, 1, 430.1 |
| yasmin vāripalaṃ māti tanmātre kāṃtapātrake / | Context |
| RArṇ, 14, 50.1 |
| bhāvitaṃ strīrajasyeva guñjāpañcamitaṃ yutam / | Context |
| RArṇ, 6, 61.1 |
| sināḍikāyā mūlaṃ tu daśaniṣkamitaṃ yutam / | Context |
| RCūM, 10, 126.1 |
| aṣṭaguñjāmitaṃ cūrṇaṃ triphalākvāthasaṃyutam / | Context |
| RCūM, 11, 15.1 |
| itthaṃ viśuddhas triphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ / | Context |
| RCūM, 11, 82.1 |
| viṣamāṃśaghṛtakṣaudraplutaṃ śāṇamitaṃ prage / | Context |
| RCūM, 11, 99.1 |
| sārdhaniṣkamitā śreṣṭhā niṣkabhārā ca madhyamā / | Context |
| RCūM, 12, 43.1 |
| triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ śivāmṛtavaraṃ rudrāṃśakaṃ cābhrakam / | Context |
| RCūM, 14, 75.1 |
| etat śrīsomadevoditaṃ guñjāyugmamitaṃ kaṇājyasahitaṃ saṃsevitaṃ hanti vai / | Context |
| RCūM, 14, 114.2 |
| hanyānniṣkamitaṃ jarāṃ ca maraṇaṃ vyādhīṃśca satputradaṃ diṣṭaṃ śrīgiriśena kālayavanodbhūtyai purā tatpituḥ // | Context |
| RCūM, 14, 129.1 |
| rātrau kāntaśarāvake sthitavarāmitrājalaiḥ svādubhiḥ prātarmuṣṭimitaṃ khalu pratidinaṃ ṣaṇmāsam āsevitam / | Context |
| RCūM, 14, 150.1 |
| drute nāge kṣipetsūtaṃ śuddhaṃ karṣamitaṃ śubham / | Context |
| RCūM, 14, 197.1 |
| bhūnāgodbhavasattvam uttamatamaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanake kurvīta tenormikām / | Context |
| RCūM, 14, 209.1 |
| bindumātreṇa tailena śuddho guñjāmito rasaḥ / | Context |
| RCūM, 14, 214.2 |
| tasminguñjāmitaṃ sūtaṃ vimardya sadalaṃ graset // | Context |
| RCūM, 16, 53.2 |
| so'yaṃ niṣevitaḥ sūtastrimāsaṃ rājikāmitaḥ // | Context |
| RCūM, 16, 91.1 |
| samāṃśato jāritatīkṣṇasūto niṣevitaḥ pādamito dvimāsam / | Context |
| RCūM, 4, 54.2 |
| triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam // | Context |
| RMañj, 2, 40.1 |
| bhāgadvayamito gandho rasabhāgadvayaṃ smṛtam / | Context |
| RMañj, 6, 83.3 |
| guñjādvayamitastāpaṃ haratyeṣa viniścayaḥ // | Context |
| RMañj, 6, 94.2 |
| pañcaguñjāmito bhakṣedārdrakasya rasena ca // | Context |
| RMañj, 6, 123.1 |
| devapuṣpaṃ bāṇamitaṃ sarvaṃ saṃmardya yatnataḥ / | Context |
| RMañj, 6, 175.2 |
| saptaguñjāmitaṃ khādedvardhayecca dine dine // | Context |
| RMañj, 6, 219.2 |
| mahānimbasya bījāni piṣṭvā karṣamitāni ca // | Context |
| RMañj, 6, 280.2 |
| melayenmṛganābhiṃ ca gadyāṇakamitāṃ tataḥ // | Context |
| RMañj, 6, 293.2 |
| pūrvacūrṇādaṣṭamāṃśamitacūrṇaṃ vimiśrayet // | Context |
| RPSudh, 10, 52.1 |
| govarairvā tuṣairvāpi karṣamātramitaiḥ puṭam / | Context |
| RPSudh, 2, 93.2 |
| bījaṃ śāṇapramāṇaṃ hi sūtaṃ palamitaṃ bhavet // | Context |
| RPSudh, 3, 12.2 |
| magadhajāmadhunā saha guñjikātrayamitaśca sadā parisevitaḥ // | Context |
| RPSudh, 3, 23.2 |
| rasavaraṃ daśaśāṇamitaṃ hi tatsaśukapicchavareṇa nidhāpayet // | Context |
| RPSudh, 3, 34.1 |
| supaca eṣa raso jaladopamo bhavati vallamito madhunā yutaḥ / | Context |
| RPSudh, 3, 37.1 |
| rasasamānamitaṃ dhṛtamūṣayā dvitayayugmakṛtaṃ parimudritam / | Context |
| RPSudh, 3, 38.1 |
| rasavarasya śubhaṃ hi vipācanaṃ yavamito rasarājavaras tadā / | Context |
| RPSudh, 3, 39.1 |
| rasavaraṃ palayugmamitaṃ śubhaṃ ruciratāmramayaḥ samabhāgikam / | Context |
| RPSudh, 3, 42.0 |
| kuru samānakaṭutrayasaṃyutāṃ maricayugmamitāṃ sukhadāṃ sadā // | Context |
| RPSudh, 3, 64.1 |
| pratirasaṃ ca viśoṣya hi bhakṣayedraktikādvayamitaṃ rujāpaham / | Context |
| RPSudh, 6, 51.1 |
| rasaṃ vallamitaṃ tatra dattvāṅgulyā vimardayet / | Context |
| RRS, 11, 80.2 |
| sa rājikāpādamito nihanti duḥsādhyarogān drutibaddhanāmā // | Context |
| RRS, 11, 82.1 |
| harodbhavo yo dviguṇābhrajīrṇaḥ sa syātkumāro mitataṇḍulo'sau / | Context |
| RRS, 2, 70.1 |
| bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito guñjāmitaḥ sevitaḥ / | Context |
| RRS, 2, 160.2 |
| aṣṭaguñjāmitaṃ cūrṇaṃ triphalākvāthasaṃyutam // | Context |
| RRS, 3, 28.1 |
| itthaṃ viśuddhastriphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ / | Context |
| RRS, 3, 59.1 |
| viṣamāṃśaghṛtakṣaudraplutaṃ śāṇamitaṃ prage / | Context |
| RRS, 4, 47.1 |
| triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam / | Context |
| RRS, 5, 138.2 |
| hanyānniṣkamitaṃ jarāmaraṇajavyādhīṃśca satputradaṃ diṣṭe śrīgiriśena kālayavanodbhūtyai purā tatpituḥ // | Context |
| RRS, 5, 175.1 |
| drute nāge kṣipetsūtaṃ śuddhaṃ karṣamitaṃ śubham / | Context |
| RRS, 5, 231.1 |
| bhūnāgodbhavasattvamuttamamidaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanakenaikaṃ gatenormikām / | Context |
| RRS, 8, 44.1 |
| triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam / | Context |
| RSK, 2, 47.2 |
| sitā lohamitā tāmre pakvaṃ cāmṛtavadbhavet // | Context |
| ŚdhSaṃh, 2, 12, 57.1 |
| phalāni cendravāruṇyāścaturbhāgamitā amī / | Context |
| ŚdhSaṃh, 2, 12, 59.1 |
| śuddho bubhukṣitaḥ sūto bhāgadvayamito bhavet / | Context |
| ŚdhSaṃh, 2, 12, 121.1 |
| viṣaṃ palamitaṃ sūtaḥ śāṇikaścūrṇayeddvayam / | Context |
| ŚdhSaṃh, 2, 12, 273.1 |
| etaccūrṇaiḥ śāṇamitai rasaṃ kandarpasundaram / | Context |
| ŚdhSaṃh, 2, 12, 273.2 |
| khādecchāṇamitaṃ rātrau sitā dhātrī vidārikā // | Context |