| BhPr, 1, 8, 27.1 |
| pāṇḍūdarārśojvarakuṣṭhakāsaśvāsakṣayān pīnasam amlapittam / | Context |
| BhPr, 1, 8, 42.1 |
| kaphaṃ pittaṃ garaṃ śūlaṃ śothārśaḥplīhapāṇḍutāḥ / | Context |
| BhPr, 1, 8, 49.1 |
| gulmodarārśaḥśūlāmam āmavātaṃ bhagandaram / | Context |
| BhPr, 1, 8, 60.2 |
| arśaḥ śothaṃ viṣaṃ kaṇḍūṃtridoṣamapi nāśayet // | Context |
| BhPr, 1, 8, 64.3 |
| arśaḥ śothaṃ kṣayaṃ kaṇḍūṃ tridoṣamapi nāśayet // | Context |
| BhPr, 1, 8, 81.2 |
| mūtrakṛcchraṃ kṣayaṃ śvāsaṃ vātārśāṃsi ca pāṇḍutām // | Context |
| BhPr, 2, 3, 69.1 |
| pāṇḍūdarārśojvarakuṣṭhakāsaśvāsakṣayān pīnasam amlapittam / | Context |
| BhPr, 2, 3, 103.1 |
| kaphaṃ pittaṃ garaṃ śūlaṃ śophārśaḥplīhapāṇḍutāḥ / | Context |
| BhPr, 2, 3, 116.2 |
| arśaḥ śophaṃ kṣayaṃ kaṇḍūṃ tridoṣaṃ ca niyacchati // | Context |
| BhPr, 2, 3, 145.1 |
| mūtrakṛcchraṃ kṣayaṃ śvāsaṃ śotham arśāṃsi pāṇḍutām / | Context |
| KaiNigh, 2, 12.2 |
| nihanti kāsakuṣṭhārśaḥśvāsaśvayathupāṇḍutāḥ // | Context |
| KaiNigh, 2, 25.2 |
| kaphapittaṃ garaṃ śūlaṃ śophārśaḥkuṣṭhapāṇḍutāḥ // | Context |
| KaiNigh, 2, 38.1 |
| śophārśomehavastyatilohitodarapāṇḍutāḥ / | Context |
| KaiNigh, 2, 66.1 |
| vātāsrārśaḥkṛmiśvāsaśophonmādodarakṣayān / | Context |
| KaiNigh, 2, 85.1 |
| hantyapasmārakuṣṭhārśaḥbhagnasvedagrahajvarān / | Context |
| KaiNigh, 2, 121.1 |
| gulmārśograhaṇīplīhapāṇḍvānāhahṛdāmayān / | Context |
| KaiNigh, 2, 126.1 |
| ahṛdyā ghnanti gulmārśaḥśarkarāśmarīpīnasān / | Context |
| MPālNigh, 4, 8.2 |
| ropaṇaṃ pāṇḍukuṣṭhārśaḥśvayathuśvāsakāsajit // | Context |
| MPālNigh, 4, 16.1 |
| śophakuṣṭhapramehārśogarapāṇḍukrimīñjayet / | Context |
| MPālNigh, 4, 24.1 |
| cakṣuṣyaṃ kuṣṭhaśophārśomehabastyartipāṇḍutāḥ / | Context |
| MPālNigh, 4, 43.2 |
| chardipramehavātārśaḥkuṣṭhāsyodarapāṇḍutāḥ / | Context |
| RArṇ, 12, 12.3 |
| arśo bhagaṃdaraṃ lūtāṃ śirorogāṃśca nāśayet // | Context |
| RArṇ, 7, 14.2 |
| mākṣikaṃ tiktamadhuraṃ mehārśaḥkṣayakuṣṭhanut / | Context |
| RājNigh, 13, 26.2 |
| uṣṇaṃ ca kaphavātaghnam arśoghnaṃ guru lekhanam // | Context |
| RājNigh, 13, 61.2 |
| visphoṭārśo'gnidāhaghnaṃ varaṃ svarṇādikaṃ śubham // | Context |
| RCint, 6, 83.1 |
| tṛṣṇāmaśothaśūlārśaḥkuṣṭhapāṇḍutvamehajit / | Context |
| RCint, 7, 108.1 |
| mākṣikaṃ tiktamadhuraṃ mohārśaḥkrimikuṣṭhanut / | Context |
| RCint, 8, 61.2 |
| arśasāṃ nāśanaṃ śreṣṭhaṃ bhaiṣajyam idam īritam // | Context |
| RCint, 8, 211.1 |
| kāsapīnasayakṣmārśaḥ sthaulyaṃ daurbalyameva ca / | Context |
| RCint, 8, 275.1 |
| apasmāraṃ mahonmādaṃ sarvārśāṃsi tvagāmayān / | Context |
| RCūM, 14, 39.2 |
| līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ kāsaṃ śvāsaṃ nayanajarujaḥ pittarogānaśeṣān // | Context |
| RMañj, 3, 84.1 |
| mākṣikaṃ tiktamadhuraṃ mehārśaḥkṣayakuṣṭhanut / | Context |
| RMañj, 3, 96.2 |
| kṣayaśoṣodarārśāṃsi hanti bastirujo jayet // | Context |
| RMañj, 5, 36.2 |
| nāśayecchūlam arśāṃsi vṛkṣamindrāśaniryathā // | Context |
| RMañj, 5, 44.1 |
| grahaṇīkuṣṭhamehārśaḥprāṇaśoṣaviṣāpahaḥ / | Context |
| RMañj, 5, 65.1 |
| kṛṣṇāyaso'tha śūlārśaḥkuṣṭhapāṇḍutvamehanut / | Context |
| RMañj, 6, 119.2 |
| śvāsaṃ hanti tathā kāsam arśāṃsi ca bhagandaram // | Context |
| RMañj, 6, 157.1 |
| kṣaye jvare'pyarśasi viḍvikāre sāmātisāre'rucipīnase ca / | Context |
| RMañj, 6, 313.2 |
| arśāṃsi grahaṇīpramehanicayaśleṣmātiraktapraṇun nityānandakaraṃ viśeṣaviduṣāṃ vācāṃ vilāsodbhavam // | Context |
| RMañj, 6, 323.2 |
| māṣamātraṃ lihedājye rasaścārśāṃsi nāśayet // | Context |
| RMañj, 6, 325.1 |
| śotho hṛtpārśvaśūlaṃ ca yasyāsādhyārśasāṃ hitaḥ / | Context |
| RPSudh, 3, 49.1 |
| gomūtreṇānupānena cārśorogavināśinī / | Context |
| RPSudh, 4, 56.1 |
| arśo'jīrṇajvarādīṃśca nihanti ca rasāyanam / | Context |
| RPSudh, 5, 52.2 |
| mandāgnimudarāṇyevam arśāṃsi vividhāni ca // | Context |
| RRĂ…, R.kh., 8, 72.2 |
| pariṇāmaśūlam arśāṃsi mandāgniṃ ca vināśayet // | Context |
| RRS, 5, 41.2 |
| līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ śvāsaṃ kāsaṃ nayanajarujaḥ pittarogānaśeṣān // | Context |
| RRS, 5, 139.1 |
| lohaṃ jantuvikārapāṇḍupavanakṣīṇatvapittāmayasthaulyārśograhaṇījvarārtikaphajicchophapramehapraṇut / | Context |
| RSK, 2, 48.1 |
| grahaṇīpāṇḍuśophārśojvaragulmapramehakān / | Context |