| RArṇ, 1, 24.2 |
| teṣāṃ vinaṣṭabuddhīnāṃ rasajñānaṃ sudurlabham // | Context |
| RArṇ, 1, 30.1 |
| piṇḍadhāraṇayoge ca nispṛhā mandabuddhayaḥ / | Context |
| RCint, 8, 145.1 |
| abhyastakarmavidhibhir vālakuśāgrīyabuddhibhir alakṣyam / | Context |
| RCūM, 12, 50.2 |
| dīpanaṃ pācanaṃ rucyaṃ tvacyaṃ buddhiprabodhanam // | Context |
| RCūM, 14, 22.2 |
| medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitajaraṃ svādupākaṃ suvarṇam // | Context |
| RMañj, 2, 61.1 |
| buddhiḥ prajñā balaṃ kāntiḥ prabhā caivaṃ vayastathā / | Context |
| RPSudh, 7, 48.2 |
| saṃdīpanaṃ pācanameva rucyam atyaṃtabuddhipravibodhanaṃ ca // | Context |
| RPSudh, 7, 51.1 |
| raktapittaśamanaṃ viḍūryakaṃ buddhivardhanakaraṃ ca dīpanam / | Context |
| RRĂ…, R.kh., 8, 31.0 |
| buddhividyāsmṛtikaraṃ viṣahāri rasāyanam // | Context |
| RRS, 4, 56.2 |
| dīpanaṃ pācanaṃ rucyaṃ tvacyaṃ buddhiprabodhanam // | Context |
| RRS, 5, 10.2 |
| medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitarujaṃ svādupākaṃ suvarṇam // | Context |
| RSK, 2, 48.2 |
| hanti plīhāmayaṃ lohaṃ balabuddhivivardhanam // | Context |
| RSK, 3, 16.1 |
| āhlādinī buddhirūpā yoge mantre ca siddhidā / | Context |
| ŚdhSaṃh, 2, 11, 20.2 |
| buddhividyāsmṛtikaraṃ viṣahāri rasāyanam // | Context |