| BhPr, 2, 3, 47.1 |
| rūpyaṃ tvaśuddhaṃ prakaroti tāpaṃ vibandhakaṃ vīryabalakṣayaṃ ca / | Context |
| RCūM, 11, 21.1 |
| āmaṃ vināśayatyāśu laghutvaṃ prakaroti ca / | Context |
| RCūM, 14, 130.1 |
| aśodhitāyaḥ sapunarbhavaṃ tadguṇaṃ pradarśyālpamatha prakuryāt / | Context |
| RCūM, 9, 31.2 |
| māndyaṃ viṣāṇi nighnanti snaigdhyaṃ snehāḥ prakurvate // | Context |
| RPSudh, 5, 9.2 |
| sevitaṃ tatprakurute kṣayarogasamudbhavam // | Context |
| RPSudh, 6, 57.2 |
| yaddhastijaṃ śvetamathātipītaṃ virecanaṃ tatprakaroti śīghram // | Context |
| RPSudh, 7, 63.2 |
| lohasya vedhaṃ prakaroti samyak sūtena samyaṅmilanaṃ prayāti // | Context |
| RRS, 10, 97.2 |
| māndyaṃ viṣāṇi nighnanti snaigdhyaṃ snehāḥ prakurvate // | Context |
| RRS, 3, 33.2 |
| āmaṃ vināśayatyāśu laghutvaṃ prakaroti ca // | Context |
| RSK, 1, 6.2 |
| kuṣṭhādīn hi prakurvanti rasasthā dvādaśaiva te // | Context |