| RAdhy, 1, 175.2 |
| tataḥ koṭiguṇe jīrṇe śaṅkhavedhī bhavedrasaḥ // | Context |
| RAdhy, 1, 237.1 |
| piṇḍādardhaguṇaṃ nāgaṃ kṣiptvā jāryaṃ punaḥ punaḥ / | Context |
| RArṇ, 11, 110.2 |
| samaṃ kṛṣṇābhrasattvaṃ ca rasakaṃ cāṣṭakaṃ guṇam // | Context |
| RArṇ, 8, 71.2 |
| dvātriṃśatsadguṇaṃ tāre vaṅge tāpyaṃ hataṃ vahet / | Context |
| RājNigh, 13, 201.2 |
| tasyākṣamālā japatāṃ datte koṭiguṇaṃ phalam // | Context |
| RCint, 2, 5.1 |
| rasaguṇabalijāraṇaṃ vināyaṃ na khalu rujāharaṇakṣamo rasendraḥ / | Context |
| RCint, 2, 13.1 |
| kūpīkoṭaramāgataṃ rasaguṇairgandhaistulāyāṃ vibhuṃ vijñāya jvalanakrameṇa sikatāyantre śanaiḥ pācayet / | Context |
| RCint, 2, 15.2 |
| rasaguṇabalibhir vidhāya piṣṭiṃ racaya nirantarambubhiḥ kumāryāḥ // | Context |
| RCint, 3, 121.2 |
| taccūrṇaṃ vāhayettāre guṇān yāvattu ṣoḍaśa // | Context |
| RCint, 3, 123.1 |
| vaṅgābhraṃ vāhayettāre guṇāni dvādaśaiva tu / | Context |
| RCint, 3, 125.2 |
| nāgābhraṃ vāhayeddhemni dvādaśaiva guṇāni ca / | Context |
| RCint, 3, 126.2 |
| taṃ nāgaṃ vāhayedbīje dviṣoḍaśaguṇāni ca // | Context |
| RCint, 3, 157.7 |
| catuḥṣaṣṭiguṇajīrṇastu dhūmasparśāvalokaśabdato'pi vidhyati // | Context |
| RCint, 6, 86.1 |
| vajrācchataguṇaṃ pāṇḍir niraṅgaṃ daśabhirguṇaiḥ / | Context |
| RCint, 8, 10.2 |
| jīrṇe guṇatraye gandhe kāminīdarpanāśanaḥ // | Context |
| RCūM, 10, 10.2 |
| tathāpi kṛṣṇavarṇābhaṃ koṭikoṭiguṇādhikam // | Context |
| RCūM, 12, 43.2 |
| pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo'pyuktarasādraso'yamuditaḥ ṣāḍguṇyasaṃsiddhaye // | Context |
| RCūM, 14, 95.2 |
| kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram // | Context |
| RCūM, 16, 83.2 |
| jīrṇaṣaṣṭhaguṇābhrastu brahmāyuṣyaprado rasaḥ // | Context |
| RCūM, 16, 92.1 |
| sūto dvitricatuḥpañcaguṇastīkṣṇena jāritaḥ / | Context |
| RCūM, 16, 92.3 |
| kāntajīrṇarasaś caivaṃ guṇaiḥ koṭiguṇaṃ bhavet // | Context |
| RCūM, 4, 51.1 |
| svato lakṣaguṇāṃ haimīṃ śalākāṃ grasati dhruvam / | Context |
| RHT, 18, 31.1 |
| yāvaccaturviṃśatiguṇaṃ bījavaraṃ rañjayettacca / | Context |
| RHT, 3, 12.2 |
| aṣṭaguṇaṃ ṣoḍaśaguṇamathavā dvātriṃśatāguṇitam // | Context |
| RHT, 5, 16.1 |
| vyūḍho'tha gandhakāśmā śataguṇasaṃkhyaṃ tathottame hemni / | Context |
| RMañj, 5, 71.2 |
| tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇāt kurute guṇam // | Context |
| RPSudh, 4, 65.2 |
| koṭisaṃkhyāguṇaṃ proktaṃ cuṃbakaṃ drāvakaṃ tathā // | Context |
| RRÅ, R.kh., 9, 67.1 |
| tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam / | Context |
| RRÅ, V.kh., 12, 61.2 |
| tadvallakṣaguṇe jīrṇe koṭivedhī bhavedrasaḥ // | Context |
| RRÅ, V.kh., 12, 68.2 |
| yadā lakṣaguṇe jīrṇe tridhā sāryaṃ ca jārayet // | Context |
| RRÅ, V.kh., 15, 66.2 |
| anena kramayogena jārayettaṃ kalāguṇam // | Context |
| RRÅ, V.kh., 16, 119.1 |
| jīrṇe koṭiguṇe gandhe'pyevaṃ syāduttarottaram / | Context |
| RRÅ, V.kh., 18, 75.2 |
| evaṃ rasaguṇe jīrṇe koṭivedhī bhavedrasaḥ // | Context |
| RRÅ, V.kh., 18, 110.2 |
| arbudāṃśāt saptaguṇe śaṅkhavedhyaṣṭame guṇe // | Context |
| RRÅ, V.kh., 18, 111.2 |
| trayodaśaguṇe jīrṇe sparśavedhī bhavedrasaḥ // | Context |
| RRÅ, V.kh., 18, 112.1 |
| caturdaśaguṇe jīrṇe bhavetpāṣāṇavedhakaḥ / | Context |
| RRÅ, V.kh., 18, 113.2 |
| evaṃ kalāguṇe jīrṇe trailokyavyāpako bhavet // | Context |
| RRÅ, V.kh., 18, 120.2 |
| tatastrayodaśaguṇāḥ kalāguṇe kalāguṇāḥ // | Context |
| RRÅ, V.kh., 18, 120.2 |
| tatastrayodaśaguṇāḥ kalāguṇe kalāguṇāḥ // | Context |
| RRÅ, V.kh., 18, 120.2 |
| tatastrayodaśaguṇāḥ kalāguṇe kalāguṇāḥ // | Context |
| RRÅ, V.kh., 6, 36.1 |
| evaṃ viṃśaguṇaṃ yāvajjāryaṃ gandhaṃ susādhitam / | Context |
| RRÅ, V.kh., 9, 24.2 |
| evaṃ viṃśaguṇaṃ yāvattāvatsvarṇaṃ ca jārayet // | Context |
| RRÅ, V.kh., 9, 67.2 |
| ekaviṃśaguṇe jīrṇe sārayetsāraṇātrayam // | Context |
| RRS, 4, 47.2 |
| pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo 'pyuktarasai raso 'yamuditaḥ ṣāḍguṇyasaṃsiddhaye // | Context |
| RRS, 5, 100.2 |
| lakṣottaraguṇaṃ sarvaṃ lohaṃ syāduttarottaram / | Context |
| RRS, 5, 100.3 |
| kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram // | Context |
| RRS, 5, 148.2 |
| tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇān / | Context |
| RSK, 2, 51.2 |
| tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam // | Context |