RCūM, 9, 29.2 |
śaśāsthīni ca yogo'yaṃ lohakāṭhinyanāśanaḥ // | Context |
RHT, 14, 17.1 |
vaṅgarasagandhatālaṃ khaṭikāyā yogataḥ suparpaṭikā / | Context |
RHT, 15, 11.2 |
āroṭaṃ rasarājaṃ badhnāti hi dvandvayogena // | Context |
RRÅ, V.kh., 14, 17.2 |
ityevaṃ dvaṃdvayogānāṃ sattvānāṃ ca viśeṣataḥ // | Context |
RRÅ, V.kh., 4, 68.2 |
ete yogāstu catvāraḥ pṛthak cūrṇāni kārayet // | Context |
RRÅ, V.kh., 4, 136.2 |
ete yogāstu catvāraḥ pṛthak cūrṇāni kārayet // | Context |
RRÅ, V.kh., 5, 7.2 |
nāgavaikrāntayogena madhūcchiṣṭena lepayet // | Context |
RRS, 10, 95.2 |
śaśāsthīni ca yogo'yaṃ lohakāṭhinyanāśanaḥ // | Context |
RRS, 11, 74.2 |
tattadyogena saṃyuktā kajjalībandha ucyate // | Context |
RRS, 11, 88.1 |
kevalo yogeṣu vā dhmātaḥ syādguṭikākṛtiḥ / | Context |