| ÅK, 1, 26, 197.2 | 
	|   viṣaṭaṅkaṇaguñjābhir mūṣālepaṃ tu kārayet // | Context | 
	| BhPr, 1, 8, 205.2 | 
	|   guñjāhipheno dhattūraḥ saptopaviṣajātayaḥ // | Context | 
	| BhPr, 2, 3, 255.2 | 
	|   guñjāhipheno dhattūraḥ saptopaviṣajātayaḥ // | Context | 
	| RArṇ, 11, 187.2 | 
	|   strīstanyakācadhūmotthaguñjāyaskāntaṭaṅkaṇaiḥ / | Context | 
	| RArṇ, 16, 108.2 | 
	|   snuhyarkaṃ ṭaṅkaṇaṃ guñjā ravikṣīreṇa marditā / | Context | 
	| RArṇ, 4, 47.1 | 
	|   viṣaṭaṅkaṇaguñjābhiḥ mūṣālepaṃ tu kārayet / | Context | 
	| RArṇ, 5, 16.2 | 
	|   śvetaguñjā sitāṅkolaḥ paṭolī bilvameva ca / | Context | 
	| RArṇ, 5, 41.0 | 
	|   guñjāṭaṅkaṇamadhvājyaguḍā drāvaṇapañcakam // | Context | 
	| RArṇ, 6, 15.1 | 
	|   tilacūrṇapalaṃ guñjātripalaṃ pādaṭaṅkaṇam / | Context | 
	| RArṇ, 7, 116.2 | 
	|   guñjākarañjadhuttūrahayagandhāṅghritālakaiḥ // | Context | 
	| RArṇ, 8, 25.2 | 
	|   cūrṇaṃ narakapālaṃ ca guñjāṭaṅkaṇasaṃyutam / | Context | 
	| RArṇ, 8, 28.2 | 
	|   guñjāṭaṅkaṇasaṃyuktaṃ vaṅgābhraṃ milati kṣaṇāt // | Context | 
	| RArṇ, 8, 35.2 | 
	|   guñjāṭaṅkaṇayogena sarvasattveṣu melanam // | Context | 
	| RArṇ, 9, 16.2 | 
	|   devadālīśivābījaṃ guñjāsaindhavaṭaṅkaṇam / | Context | 
	| RCint, 4, 9.1 | 
	|   ghṛtamadhugugguluguñjāṭaṅkaṇamiti pañcamitrasaṃjñaṃ ca / | Context | 
	| RCint, 6, 64.1 | 
	|   madhusarpistathā guñjā ṭaṅkaṇaṃ guggulustathā / | Context | 
	| RCint, 7, 48.2 | 
	|   guñjāhiphenāvityetāḥ saptopaviṣajātayaḥ // | Context | 
	| RCūM, 10, 60.2 | 
	|   kṣāraiśca lavaṇair gehadhūmaguñjāniśāphalaiḥ / | Context | 
	| RCūM, 10, 138.1 | 
	|   guñjābījasamacchāyaṃ drutadrāvaṃ ca sīsavat / | Context | 
	| RCūM, 4, 32.1 | 
	|   guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam / | Context | 
	| RCūM, 4, 46.1 | 
	|   guḍagugguluguñjājyasāraghaiḥ parimardya tat / | Context | 
	| RCūM, 4, 63.2 | 
	|   palārdhaṃ śuddhasasyena bhṛṣṭaguñjārasena ca // | Context | 
	| RCūM, 9, 15.2 | 
	|   rājyāḥ siddhārthakasyāpi guñjākaṅguṇibījayoḥ // | Context | 
	| RCūM, 9, 25.1 | 
	|   tagaraḥ kuṭajaṃ kundo guñjā jīvantikā tathā / | Context | 
	| RCūM, 9, 30.1 | 
	|   guḍagugguluguñjājyasāraghaiṣṭaṅkaṇānvitaiḥ / | Context | 
	| RHT, 10, 15.2 | 
	|   ṭaṃkaṇapalasaptayutaṃ guṃjāpalatritayayojitaṃ caiva // | Context | 
	| RHT, 11, 13.2 | 
	|   dalayoge ghanarandhrāṃ ṭaṅkaṇaviṣaguñjākṛtalepām // | Context | 
	| RKDh, 1, 1, 218.1 | 
	|   viṣaṭaṃkaṇaguñjābhir mūṣālepaṃ tu kārayet / | Context | 
	| RMañj, 2, 38.1 | 
	|   ṭaṅkaṇaṃ madhu lākṣātha ūrṇā guñjāyuto rasaḥ / | Context | 
	| RMañj, 6, 10.2 | 
	|   dravairbhāvyaṃ tataḥ śoṣyaṃ deyaṃ guñjācatuṣṭayam // | Context | 
	| RPSudh, 2, 53.2 | 
	|   tato guñjārasenaiva śvetavṛścīvakasya ca // | Context | 
	| RPSudh, 5, 34.2 | 
	|   nīlīguṃjāvarāpathyāmūlakena subhāvayet // | Context | 
	| RPSudh, 5, 37.2 | 
	|   lākṣāguṃjākṣudramīnāḥ ṭaṅkaṇaṃ dugdham āvikam // | Context | 
	| RPSudh, 5, 46.1 | 
	|   kācaṭaṃkaṇaguṃjājyasāraghaiḥ śodhayetkhalu / | Context | 
	| RRÅ, R.kh., 7, 43.2 | 
	|   ūrṇā guñjā kṣetramīnam asthīni śaśakasya ca // | Context | 
	| RRÅ, V.kh., 10, 78.1 | 
	|   devadālīśiphābījaṃ guṃjāsaiṃdhavaṭaṃkaṇam / | Context | 
	| RRÅ, V.kh., 13, 5.1 | 
	|   guñjāguggululākṣorṇāsarjīsarjarasaṃ guḍam / | Context | 
	| RRÅ, V.kh., 13, 24.0 | 
	|   aṃdhamūṣāgataṃ dhmātaṃ sattvaṃ guṃjānibhaṃ bhavet // | Context | 
	| RRÅ, V.kh., 13, 68.1 | 
	|   guṃjāpiṇyākavahnīnāṃ pratikarṣaṃ niyojayet / | Context | 
	| RRÅ, V.kh., 13, 83.1 | 
	|   viṣaṃ ṭaṅkaṇaguṃjāśca khuraṃ śṛṅgaṃ ca bheṣajam / | Context | 
	| RRÅ, V.kh., 13, 85.2 | 
	|   guṃjā narakapālaṃ ca ṭaṃkaṇaṃ peṣayetsamam / | Context | 
	| RRÅ, V.kh., 13, 95.1 | 
	|   guṃjā narakapālaṃ ca ṭaṃkaṇaṃ vanaśigrukam / | Context | 
	| RRÅ, V.kh., 16, 95.1 | 
	|   suśuddhaṃ vedhayennāgaṃ bhaved guṃjānibhaṃ tu tat / | Context | 
	| RRÅ, V.kh., 16, 98.1 | 
	|   suśuddhaṃ vedhayennāgaṃ bhavedguṃjānibhaṃ ca tat / | Context | 
	| RRÅ, V.kh., 17, 28.1 | 
	|   dhānyābhrakasamāṃśena cūrṇaṃ guṃjāphalasya tu / | Context | 
	| RRÅ, V.kh., 17, 60.1 | 
	|   eraṃḍotthena tailena guṃjākṣaudraṃ ca ṭaṃkaṇam / | Context | 
	| RRÅ, V.kh., 18, 6.1 | 
	|   vajrakaṃdāmṛtā guṃjā dravairmardyaṃ ca pūrvavat / | Context | 
	| RRÅ, V.kh., 18, 11.1 | 
	|   mākṣikaṃ saviṣaṃ guṃjā ṭaṃkaṇaṃ strīrajaḥ samam / | Context | 
	| RRÅ, V.kh., 19, 138.1 | 
	|   mūlaṃ suśvetaguṃjāyā jalamadhye vinikṣipet / | Context | 
	| RRÅ, V.kh., 19, 139.2 | 
	|   mantrakhaṇḍe yathā proktaṃ guñjāmūlasya sādhanam / | Context | 
	| RRÅ, V.kh., 2, 11.1 | 
	|   madhvājyaṭaṅkaṇaṃ guñjā guḍaḥ syān mitrapañcakam / | Context | 
	| RRÅ, V.kh., 2, 17.2 | 
	|   guñjā kośātakī nīlī ākhukarṇī triparṇikā // | Context | 
	| RRÅ, V.kh., 20, 95.2 | 
	|   nṛkapāle śvetaguṃjāṃ vāpayecchuddhabhūmiṣu // | Context | 
	| RRÅ, V.kh., 5, 27.1 | 
	|   evaṃ catuḥpuṭaiḥ pakvaṃ svarṇaṃ guñjānibhaṃ bhavet / | Context | 
	| RRÅ, V.kh., 5, 34.1 | 
	|   guñjāvarṇaṃ bhavetsvarṇaṃ khyāteyaṃ hemaraktikā / | Context | 
	| RRÅ, V.kh., 6, 87.1 | 
	|   brahmamūlaṃ guḍaṃ guñjām ūrṇā ṭaṅkaṇakaṃ samam / | Context | 
	| RRÅ, V.kh., 6, 94.1 | 
	|   ūrṇāṃ guñjāṃ kṣipettasminsarvamekatra mardayet / | Context | 
	| RRÅ, V.kh., 7, 41.2 | 
	|   mārjārī ceśvarī guñjā kukkuṭī kṣīrakandakam // | Context | 
	| RRÅ, V.kh., 8, 1.1 | 
	|   kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ / | Context | 
	| RRÅ, V.kh., 8, 132.1 | 
	|   guṃjākārpāsaśigrūṇāṃ tailamekasya cāharet / | Context | 
	| RRÅ, V.kh., 9, 2.1 | 
	|   ayaskāṃtamukhaṃ guṃjāṃ tayordviguṇagaṃdhakam / | Context | 
	| RRS, 10, 90.1 | 
	|   tagaraḥ kuṭajaḥ kundo guñjā jīvantikā tathā / | Context | 
	| RRS, 10, 96.1 | 
	|   guḍagugguluguñjājyasāraghaiṣ ṭaṅgaṇānvitaiḥ / | Context | 
	| RRS, 2, 88.1 | 
	|   eraṇḍotthena tailena guñjākṣaudraṃ ca ṭaṅkaṇam / | Context | 
	| RRS, 8, 29.1 | 
	|   guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam / | Context | 
	| RSK, 2, 56.1 | 
	|   samadhvājyaṭaṅkaṇairguñjāguḍābhyāṃ mṛtadhātavaḥ / | Context | 
	| ŚdhSaṃh, 2, 11, 77.1 | 
	|   piṇyākaṃ sarṣapāḥ śigrurguñjorṇāguḍasaindhavāḥ / | Context | 
	| ŚdhSaṃh, 2, 12, 20.1 | 
	|   guñjāhiphenāvityetāḥ saptopaviṣajātayaḥ / | Context | 
	| ŚdhSaṃh, 2, 12, 191.1 | 
	|   nīlīṃ guñjāṃ ca kāsīsaṃ dhattūraṃ haṃsapādikām / | Context | 
	| ŚdhSaṃh, 2, 12, 193.2 | 
	|   guñjāphalāgnicūrṇaṃ ca lepitaṃ śvetakuṣṭhanut // | Context |