| ÅK, 2, 1, 266.1 |
| pītaṃ kṛṣṇaṃ sitaṃ raktaṃ caturdheti pare jaguḥ / | Context |
| BhPr, 1, 8, 8.1 |
| dāhe raktaṃ sitaṃ chede niṣeke kuṅkumaprabham / | Context |
| BhPr, 1, 8, 109.2 |
| caturdhā gandhakaḥ prokto raktaḥ pītaḥ sito'sitaḥ // | Context |
| BhPr, 1, 8, 116.2 |
| krameṇaiva sitaṃ raktaṃ pītaṃ kṛṣṇaṃ ca varṇataḥ // | Context |
| BhPr, 1, 8, 117.1 |
| praśasyate sitaṃ tāre raktaṃ tattu rasāyane / | Context |
| BhPr, 2, 3, 1.1 |
| dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham / | Context |
| BhPr, 2, 3, 2.2 |
| dāhe chede sitaṃ śvetaṃ kaṣe sphuṭaṃ laghu tyajet // | Context |
| RArṇ, 10, 46.1 |
| dhūmasāraguḍavyoṣarajanīsitasarṣapaiḥ / | Context |
| RArṇ, 11, 9.2 |
| sitaṃ sitena dravyeṇa raktaṃ raktena rañjayet // | Context |
| RArṇ, 11, 9.2 |
| sitaṃ sitena dravyeṇa raktaṃ raktena rañjayet // | Context |
| RArṇ, 11, 39.1 |
| mūlaṃ siteṣupuṅkhāyā gavyakṣīreṇa gharṣayet / | Context |
| RArṇ, 12, 134.0 |
| kṛṣṇaṃ raktaṃ sitaṃ vāpi hemante noddhared budhaḥ // | Context |
| RArṇ, 12, 151.1 |
| raktaṃ pītaṃ sitaṃ kṛṣṇaṃ tasyāḥ puṣpaṃ prajāyate / | Context |
| RArṇ, 12, 213.2 |
| sitapītādivarṇāḍhyaṃ tacca devi rasottamam // | Context |
| RArṇ, 13, 17.1 |
| kṛṣṇāguruśaṅkhanābhīrasonasitarāmaṭhaiḥ / | Context |
| RArṇ, 17, 130.2 |
| sitārkapattratoyena puṭo varṇaprado bhavet // | Context |
| RArṇ, 4, 49.1 |
| āvartamāne kanake pītā tāre sitā prabhā / | Context |
| RArṇ, 5, 16.2 |
| śvetaguñjā sitāṅkolaḥ paṭolī bilvameva ca / | Context |
| RArṇ, 5, 33.1 |
| saktukaṃ kālakūṭaṃ ca sitamustā tathaiva ca / | Context |
| RArṇ, 6, 128.1 |
| dehasiddhikaraḥ kṛṣṇaḥ pīte pītaḥ site sitaḥ / | Context |
| RArṇ, 7, 79.0 |
| sitā kṛṣṇā ca saurāṣṭrī cūrṇakhaṇḍātmikā ca sā // | Context |
| RArṇ, 7, 84.2 |
| kramāt sitaṃ ca raktaṃ ca sattvaṃ patati śobhanam // | Context |
| RArṇ, 7, 100.2 |
| dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham // | Context |
| RArṇ, 8, 17.1 |
| pītāruṇairhemabījaṃ tārabījaṃ sitairbhavet / | Context |
| RājNigh, 13, 12.1 |
| dāhe ca raktam atha yac ca sitaṃ chidāyāṃ kāśmīrakānti ca vibhāti nikāṣapaṭṭe / | Context |
| RājNigh, 13, 17.1 |
| dāhacchedanikāṣeṣu sitaṃ snigdhaṃ ca yad guru / | Context |
| RājNigh, 13, 183.1 |
| sitaśoṇapītakṛṣṇāś chāyā nīle kramād imāḥ kathitāḥ / | Context |
| RCint, 2, 25.1 |
| mārakāmbusitasaindhavamiśraḥ kūpikodaragataḥ sikatāyām / | Context |
| RCint, 2, 27.1 |
| sitasaindhavaṃ nidhāya sphaṭikārīṃ tatsamāṃ ca tasyordhve / | Context |
| RCint, 3, 72.1 |
| gandhakaśca sito hiṅgu lavaṇāni ca ṣaṭ tathā / | Context |
| RCint, 4, 40.1 |
| kṛṣṇāguruṇā militai rasonasitarāmaṭhairimā drutayaḥ / | Context |
| RCint, 6, 33.2 |
| sitaśarkarāpyevaṃ puṭadāne mṛtirbhavet // | Context |
| RCint, 8, 114.3 |
| sitakṛṣṇajīrakayor api cūrṇānyayasā samāni syuḥ // | Context |
| RCūM, 10, 120.1 |
| kharpare'pahṛte jvālā bhavennīlā sitā yadi / | Context |
| RCūM, 11, 46.2 |
| palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe // | Context |
| RCūM, 11, 48.1 |
| bhasmanācchādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam / | Context |
| RCūM, 11, 66.1 |
| puṣpāñjanaṃ sitaṃ snigdhaṃ himaṃ sarvākṣiroganut / | Context |
| RCūM, 14, 10.1 |
| ghṛṣṭaṃ varṇe ghusṛṇasadṛśaṃ raktavarṇaṃ ca dāhe chede kiṃcit sitam akapilaṃ nirdalaṃ bhūribhāram / | Context |
| RCūM, 14, 30.1 |
| ghanaṃ snigdhaṃ mṛdu svacchaṃ dāhe chede sitaṃ guru / | Context |
| RCūM, 14, 41.1 |
| sitakṛṣṇāruṇacchāyaṃ vāmi bhedi kaṭhorakam / | Context |
| RCūM, 4, 16.2 |
| sitatvapītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham // | Context |
| RCūM, 4, 17.2 |
| sādhitaṃ cānyalohena sitaṃ pītaṃ hi taddalam // | Context |
| RCūM, 4, 47.2 |
| liptvā limpetsitārkasya payasā śilayāpi ca // | Context |
| RCūM, 9, 25.2 |
| sito'mbhoruhakandaśca śvetavarga udāhṛtaḥ // | Context |
| RHT, 4, 7.1 |
| sitaraktāsitapītā ye kecidudāhṛtā ghanā loke / | Context |
| RHT, 8, 1.2 |
| kṛṣṇāṃ raktāṃ pītāṃ sitāṃ tathā saṃkarairmiśrām // | Context |
| RHT, 9, 1.2 |
| dvividhaṃ tatpītasitaṃ niyujyate siddhamevaitat // | Context |
| RMañj, 3, 5.2 |
| caturdhā gandhakaḥ prokto raktapītasitāsitaiḥ // | Context |
| RMañj, 4, 7.2 |
| kardamaṃ kardamākāraṃ sitaṃ pītaṃ ca kardamam // | Context |
| RPSudh, 1, 2.1 |
| kumudakundasitāmbaradhāriṇīṃ vimalamauktikahārasuśobhitām / | Context |
| RPSudh, 3, 1.2 |
| sasitakṛṣṇasupītakalohitaṃ bhavati varṇacatuṣṭayabhūṣitam // | Context |
| RPSudh, 5, 127.1 |
| pradhmāte kharpare jvālā sitā nīlā bhavedyadā / | Context |
| RPSudh, 6, 27.1 |
| sitaṃ snigdhaṃ himaṃ caiva netrarogaviṣāpaham / | Context |
| RRÅ, R.kh., 4, 8.1 |
| dravaiḥ sitajayantyāśca mardayeddivasatrayam / | Context |
| RRÅ, R.kh., 6, 2.1 |
| kṛṣṇaṃ pītaṃ sitaṃ raktaṃ yojyaṃ yoge rasāyane / | Context |
| RRÅ, R.kh., 8, 55.1 |
| sitaśarkarayāpyevaṃ puṭatraye mṛtaṃ bhavet / | Context |
| RRÅ, V.kh., 12, 85.1 |
| proktaṃ yathā sugamasādhitapītagaṃdhaṃ kṛṣṇābhrahemarajataṃ sitamabhrakaṃ ca / | Context |
| RRÅ, V.kh., 13, 72.1 |
| sitāsitā ca saurāṣṭrī gopittairbhāvayettu tām / | Context |
| RRÅ, V.kh., 13, 75.1 |
| caturvidhaṃ tu kāsīsaṃ raktaṃ pītaṃ sitāsitam / | Context |
| RRÅ, V.kh., 16, 90.1 |
| raktā pītā sitā kṛṣṇā capalā tu caturvidhā / | Context |
| RRÅ, V.kh., 3, 121.2 |
| sitaśarkarayā pañcapuṭaṃ deyaṃ mṛtaṃ bhavet // | Context |
| RRÅ, V.kh., 5, 8.1 |
| sahasrāṃśe site heme divyaṃ bhavati kāñcanam / | Context |
| RRÅ, V.kh., 6, 106.2 |
| anena śatamāṃśena sitaṃ svarṇaṃ vilepayet // | Context |
| RRÅ, V.kh., 7, 55.2 |
| tatkhoṭaṃ śodhayetpaścāt sitakācena ṭaṅkaṇaiḥ // | Context |
| RRÅ, V.kh., 9, 32.2 |
| tadvadvadhyaṃ sitaṃ hema lakṣāṃśātkāṃcanaṃ bhavet // | Context |
| RRS, 2, 60.1 |
| dehasiddhikaraṃ kṛṣṇaṃ pīte pītaṃ site sitam / | Context |
| RRS, 2, 152.1 |
| kharpare prahṛte jvālā bhavennīlā sitā yadi / | Context |
| RRS, 3, 89.1 |
| palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe / | Context |
| RRS, 3, 90.2 |
| bhasmanā chādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam / | Context |
| RRS, 3, 105.1 |
| puṣpāñjanaṃ sitaṃ snigdhaṃ himaṃ sarvākṣiroganut / | Context |
| RRS, 4, 47.1 |
| triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam / | Context |
| RRS, 5, 25.1 |
| ghanaṃ svacchaṃ guru snigdhaṃ dāhe chede sitaṃ mṛdu / | Context |
| RRS, 5, 43.1 |
| sitakṛṣṇāruṇacchāyam ativāmi kaṭhorakam / | Context |
| RRS, 8, 17.2 |
| sitaṃ ca pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham // | Context |
| RRS, 8, 18.2 |
| sādhitaṃ vānyalohena sitaṃ pītaṃ ca taddalam // | Context |
| RSK, 2, 58.1 |
| pītaṃ sitāsitaṃ raktamekaikaṃ khaṃ caturvidham / | Context |
| RSK, 3, 15.2 |
| sā caturdhā sitā raktā pītā kṛṣṇā prasūnakaiḥ // | Context |
| ŚdhSaṃh, 2, 12, 73.1 |
| site pakṣe jāte candrabale tathā / | Context |