| BhPr, 1, 8, 126.1 | 
	|   pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca śotham / | Context | 
	| BhPr, 1, 8, 126.2 | 
	|   hṛtpārśvapīḍāṃ ca karotyaśuddhamabhraṃ tvaśuddhaṃ guru tāpadaṃ syāt // | Context | 
	| BhPr, 1, 8, 131.1 | 
	|   harati ca haritālaṃ cārutāṃ dehajātāṃ sṛjati ca bahutāpaṃ cāṅgasaṅkocapīḍām / | Context | 
	| BhPr, 2, 3, 209.1 | 
	|   pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca kuryāt / | Context | 
	| BhPr, 2, 3, 209.2 | 
	|   hṛtpārśvapīḍāṃ ca karotyasahyām aśuddham abhraṃ guru vahnihṛtsyāt // | Context | 
	| RAdhy, 1, 203.2 | 
	|   rasābhyakte tayoḥ pīḍā naśyatyandhaśca paśyati // | Context | 
	| RMañj, 3, 22.1 | 
	|   pāṇḍurogaṃ pārśvapīḍāṃ kilāsaṃ dāhasantatim / | Context | 
	| RMañj, 6, 262.2 | 
	|   bhakṣayecchūlapīḍārthe hiṅguśuṇṭhīsajīrakam // | Context | 
	| RRÅ, R.kh., 5, 15.1 | 
	|   aśuddhavajram āyurghnaṃ pīḍāṃ kuṣṭhaṃ karoti ca / | Context | 
	| RRÅ, R.kh., 9, 1.2 | 
	|   hṛtpīḍāṃ ca tṛṣāṃ jāḍyaṃ tasmācchuddhaṃ ca mārayet // | Context |