| BhPr, 1, 8, 100.1 |
| saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām / | Context |
| RArṇ, 12, 127.2 |
| cārayet sūtarājaṃ tu mūkamūṣāgataṃ dhamet // | Context |
| RArṇ, 16, 24.1 |
| tato vai sūtarājasya jāyate raśmimaṇḍalam / | Context |
| RCint, 3, 32.2 |
| anena sūtarājo'yaṃ ṣaṇḍhabhāvaṃ vimuñcati // | Context |
| RCint, 3, 37.2 |
| dīpanaṃ jāyate samyak sūtarājasya jāraṇe // | Context |
| RCūM, 14, 185.2 |
| sadeva paramaṃ tejaḥ sūtarājendravajrayoḥ // | Context |
| RCūM, 15, 34.3 |
| govindabhagavān pūjyaiḥ sūtarājasya niścitā // | Context |
| RCūM, 16, 41.1 |
| dviguṇagaganajīrṇaḥ sevitaḥ sūtarājaḥ pratidinamiha guñjāmātrayā varṣamātram / | Context |
| RHT, 14, 6.2 |
| eṣaḥ mṛtasūtarājo golakavadbhavati ca sa sukhādhmātaḥ // | Context |
| RHT, 16, 23.2 |
| jñātvā parivartya tato nibadhnāti sūtarājaṃ ca // | Context |
| RHT, 18, 59.3 |
| rañjati yena vidhinā samāsataḥ sūtarājastu // | Context |
| RHT, 2, 13.2 |
| tiryakpātanavidhinā nipātyaḥ sūtarājastu // | Context |
| RMañj, 1, 14.1 |
| śivabījaṃ sūtarājaḥ pāradaśca rasendrakaḥ / | Context |
| RMañj, 1, 37.1 |
| saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām / | Context |
| RMañj, 5, 52.1 |
| śuddhasya sūtarājasya bhāgo bhāgadvayaṃ baleḥ / | Context |
| RPSudh, 1, 155.2 |
| raṃjanaṃ sūtarājasya jāyate nātra saṃśayaḥ // | Context |
| RPSudh, 2, 28.2 |
| sūtarājasamānyevam ūrdhvayantreṇa pātayet // | Context |
| RPSudh, 2, 34.2 |
| prakārāḥ kathitāḥ pañca sūtarājasya baṃdhane // | Context |
| RPSudh, 2, 65.1 |
| athedānīṃ pravakṣyāmi sūtarājasya bandhanam / | Context |
| RPSudh, 2, 108.1 |
| caturvidhānyeva tu bandhanāni śrīsūtarājasya mayoditāni / | Context |
| RPSudh, 2, 109.1 |
| iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam / | Context |
| RRÅ, R.kh., 1, 24.3 |
| so'yaṃ pātu paropakāracaturaḥ śrīsūtarājo jagat // | Context |
| RRÅ, R.kh., 2, 1.2 |
| bhūyaḥ kāruṇyasindhoḥ sakalaguṇanidheḥ sūtarājasya yuktim // | Context |
| RRÅ, V.kh., 1, 4.1 |
| śivabījaḥ sūtarājaḥ pāradaśca rasendrakaḥ / | Context |
| RRÅ, V.kh., 12, 84.1 |
| kartavyaṃ sūtarāje tu tadvad bhavati kāṃcanam / | Context |
| RRÅ, V.kh., 14, 33.0 |
| jāritaḥ sūtarājo'yaṃ vāsanāmukhito bhavet // | Context |
| RRÅ, V.kh., 15, 31.2 |
| samukhe sūtarāje tu pūrvavat ṣaḍguṇaṃ kramāt // | Context |
| RRÅ, V.kh., 15, 108.2 |
| samukhe sūtarājendre jārayedabhrasatvavat // | Context |
| RRÅ, V.kh., 15, 115.1 |
| samukhe nirmukhe vātha sūtarāje tu jārayet / | Context |
| RRÅ, V.kh., 15, 123.1 |
| samukhe sūtarājendre jārayedabhrasatvavat / | Context |
| RRÅ, V.kh., 18, 178.1 |
| ratnatṛptaṃ sūtarājaṃ mūṣāyantre vinikṣipet / | Context |
| RRÅ, V.kh., 20, 138.1 |
| śilayā mārito nāgaḥ sūtarājasamanvitaḥ / | Context |
| RRÅ, V.kh., 9, 95.1 |
| śuddhena sūtarājena triguṇena ca saṃyutam / | Context |
| RRS, 11, 44.1 |
| tiryakpātanavidhinā nipātitaḥ sūtarājastu / | Context |
| RRS, 5, 219.2 |
| tadeva paramaṃ tejaḥ sūtarājendravajrayoḥ // | Context |
| RSK, 2, 64.2 |
| mṛto meghakaḥ sarvarogeṣu yojyaḥ sadā sūtarājasya vīryeṇa tulyaḥ // | Context |