| BhPr, 2, 3, 100.1 |
| dāḍimasya dalaṃ piṣṭvā taccaturguṇavāriṇā / | Context |
| RAdhy, 1, 439.2 |
| jarakīśadalānīva teṣāṃ patrāṇi kārayet // | Context |
| RArṇ, 17, 41.2 |
| taṃ nāgaṃ vāhayettāre yāvaddhemadalaṃ bhavet // | Context |
| RArṇ, 17, 61.2 |
| śulvaṃ sindūravarṇaṃ ca varaṃ hemadalaṃ bhavet // | Context |
| RArṇ, 17, 89.0 |
| uktaṃ hemadalaṃ devi varaṃ tāradalaṃ śṛṇu // | Context |
| RArṇ, 5, 7.2 |
| etā niyāmakauṣadhyaḥ puṣpamūladalānvitāḥ / | Context |
| RArṇ, 8, 75.1 |
| nidhāya kharpare nāgaṃ brahmabījadalaiḥ saha / | Context |
| RArṇ, 9, 9.1 |
| ekaviṃśatiparyāyaṃ devadālīdaladravaiḥ / | Context |
| RArṇ, 9, 16.1 |
| koṣātakīdalarasaiḥ kṣārairvā niculodbhavaiḥ / | Context |
| RCint, 8, 182.1 |
| kebukatālakarīrān vārtākupaṭolaphaladalasametān / | Context |
| RCūM, 11, 23.1 |
| kṣārāmlatailasauvīravidāhidvidalaṃ tathā / | Context |
| RCūM, 11, 60.2 |
| kāravellīdalāmbhobhirmūṣāṃ kṛtvātra nikṣipet // | Context |
| RCūM, 11, 68.1 |
| añjanāni viśudhyanti bhṛṅgarājadaladravaiḥ / | Context |
| RCūM, 14, 61.2 |
| tadbhasma vallamātraṃ hi tāmbūlīdalaveṣṭitam // | Context |
| RCūM, 14, 98.1 |
| ciñcāphaladalakvāthādayo doṣamudasyati / | Context |
| RCūM, 14, 214.1 |
| ūrdhvasthālīgataṃ tailaṃ nāgavallīdale kṣipet / | Context |
| RCūM, 14, 214.2 |
| tasminguñjāmitaṃ sūtaṃ vimardya sadalaṃ graset // | Context |
| RCūM, 14, 224.1 |
| sampiṣyottaravāruṇyā peṭakāryā dalānyatha / | Context |
| RMañj, 6, 72.2 |
| nāgavallīdalayutaḥ pañcaguñjo raseśvaraḥ // | Context |
| RMañj, 6, 255.2 |
| saṃmardya golakaṃ sārdraṃ dhattūrair veṣṭayeddalaiḥ // | Context |
| RMañj, 6, 281.2 |
| vallaṃ valladvayaṃ vāsya tāmbūladalasaṃyutam // | Context |
| RMañj, 6, 299.1 |
| dviguñjaṃ bhakṣayetprātarnāgavallīdalāntare / | Context |
| RMañj, 6, 303.1 |
| śuddhaṃ sūtaṃ samaṃ gandhaṃ raktotpaladaladravaiḥ / | Context |
| RPSudh, 3, 41.1 |
| vighaṭayedatha lohasudarviṇā tadanu mocadalopari ḍhālyate / | Context |
| RPSudh, 3, 56.2 |
| praḍhālayettāṃ kadalīdale hi saṃchādya cānyena dalena paścāt // | Context |
| RPSudh, 3, 56.2 |
| praḍhālayettāṃ kadalīdale hi saṃchādya cānyena dalena paścāt // | Context |
| RPSudh, 5, 23.1 |
| nāgavallīdalarasairvaṭamūlatvacā tathā / | Context |
| RRÅ, R.kh., 3, 22.2 |
| kumārīdalamadhyasthaṃ kṛtvā sūtreṇa veṣṭayet // | Context |
| RRÅ, R.kh., 4, 43.1 |
| drave jīrṇe punaḥ pūryā nāgavallīdaladravaiḥ / | Context |
| RRÅ, R.kh., 6, 12.2 |
| evaṃ markadalair veṣṭyaṃ deyaṃ vā mocasampuṭe // | Context |
| RRÅ, R.kh., 6, 33.1 |
| dhānyābhraṃ ṭaṃkaṇaṃ tulyaṃ gomūtraistulasīdalaiḥ / | Context |
| RRÅ, R.kh., 8, 87.1 |
| vāsācirciṭayoḥ kṣāre vāsādale vighaṭṭayet / | Context |
| RRÅ, V.kh., 1, 58.1 |
| pūjyā aṣṭadaleṣvete pūrvādīśāntagāḥ kramāt / | Context |
| RRÅ, V.kh., 10, 13.1 |
| kharparasthe drute nāge brahmabījadalāni hi / | Context |
| RRÅ, V.kh., 10, 21.1 |
| dalānāṃ caiva bījānāṃ piṣṭīstambhe viśeṣataḥ / | Context |
| RRÅ, V.kh., 10, 77.1 |
| bhāvayenniculakṣāraṃ devadālīdaladravaiḥ / | Context |
| RRÅ, V.kh., 10, 79.1 |
| kośātakīdalarasairbhāvayeddinasaptakam / | Context |
| RRÅ, V.kh., 15, 54.2 |
| veṣṭyamarkadalaiḥ pacyāddolāyaṃtre sakāṃjikaiḥ // | Context |
| RRÅ, V.kh., 19, 35.1 |
| rambhāgarbhadalenaiva madhyamāṃguṣṭhatarjanī / | Context |
| RRÅ, V.kh., 20, 12.2 |
| jalakumbhyā dalairmūṣāṃ kṛtvā tatra kṣipettu tat // | Context |
| RRÅ, V.kh., 3, 55.3 |
| taddalairveṣṭitaṃ jānumadhyasthaṃ mṛdutāṃ vrajet // | Context |
| RRÅ, V.kh., 3, 58.1 |
| patraiḥ piṣṭaistu saṃveṣṭya nāgavallīdalaistataḥ / | Context |
| RRS, 11, 127.2 |
| ānūpamāṃsaṃ dhānyāmlaṃ bhojanaṃ kadalīdale / | Context |
| RRS, 3, 35.1 |
| kṣārāmlatailasauvīravidāhi dvidalaṃ tathā / | Context |
| RRS, 3, 99.2 |
| kāravallīdalāmbhobhirmūṣāṃ kṛtvātra nikṣipet // | Context |
| RRS, 4, 10.1 |
| kuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ mahatsphuṭam / | Context |
| RRS, 5, 233.1 |
| saṃpeṣyottaravāruṇyāḥ peṭakāryā dalānyatha / | Context |
| RSK, 2, 65.1 |
| kṣārāmlaṃ dvidalaṃ varjyaṃ karkoṭikāravellakam / | Context |
| ŚdhSaṃh, 2, 12, 53.2 |
| guḍaṃ gadyāṇakaṃ caiva tulasīdalayugmakam // | Context |