| BhPr, 1, 8, 18.1 |
| snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam / | Context |
| BhPr, 1, 8, 19.2 |
| dāhacchedaghanairnaṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam // | Context |
| BhPr, 1, 8, 24.1 |
| japākusumasaṅkāśaṃ snigdhaṃ mṛdu ghanakṣamam / | Context |
| BhPr, 1, 8, 25.1 |
| kṛṣṇaṃ rūkṣam atistabdhaṃ śvetaṃ cāpi ghanāsaham / | Context |
| BhPr, 2, 3, 43.1 |
| guru snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam / | Context |
| BhPr, 2, 3, 44.2 |
| dāhacchedaghanair naṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam // | Context |
| BhPr, 2, 3, 53.1 |
| japākusumasaṅkāśaṃ snigdhaṃ guru ghanakṣamam / | Context |
| BhPr, 2, 3, 54.1 |
| kṛṣṇaṃ rūkṣamatisvacchaṃ śvetaṃ cāpi ghanāsaham / | Context |
| RājNigh, 13, 34.2 |
| ghanāgnisahasūtrāṅgaṃ kāṃsyam uttamam īritam // | Context |
| RājNigh, 13, 177.1 |
| yatpāṣāṇatale nikāṣanikare nodghṛṣyate niṣṭhurair yaccolūkhalalohamudgaraghanair lekhāṃ na yātyāhatam / | Context |
| RCūM, 14, 175.1 |
| yatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham / | Context |
| RRS, 5, 206.1 |
| tatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham / | Context |
| RSK, 2, 15.1 |
| mlecchastu kṣālitaḥ kṛṣṇo rūkṣaḥ stabdho ghanāsahaḥ / | Context |