| ÅK, 1, 25, 41.1 |
| svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam / | Context |
| ÅK, 2, 1, 4.2 |
| gandhatālaśilātāpyaghanahiṅgulagairikāḥ / | Context |
| BhPr, 1, 8, 127.1 |
| haritālaṃ tu tālaṃ syādālaṃ tālakamityapi / | Context |
| BhPr, 2, 3, 49.2 |
| samuddhṛtya punastālaṃ dattvā ruddhvā puṭe pacet / | Context |
| BhPr, 2, 3, 76.2 |
| atha bhasmasamaṃ tālaṃ kṣiptvāmlena vimardayet // | Context |
| BhPr, 2, 3, 77.2 |
| tālena daśamāṃśena yāmamekaṃ tataḥ puṭet / | Context |
| BhPr, 2, 3, 219.1 |
| aśuddhaṃ tālamāyurhṛtkaphamārutamehakṛt / | Context |
| BhPr, 2, 3, 226.1 |
| evaṃ tanmriyate tālaṃ mātrā tasyaikaraktikā / | Context |
| KaiNigh, 2, 46.1 |
| haritālamālaṃ tālaṃ piñjaraṃ visragandhikam / | Context |
| MPālNigh, 4, 27.1 |
| haritālamalaṃ tālaṃ godantaṃ naṭabhūṣaṇam / | Context |
| RAdhy, 1, 384.1 |
| śuddhasūtasya catvāri śuddhatālasya viṃśatim / | Context |
| RAdhy, 1, 400.1 |
| tālarūpyaṃ bhavetṣoṭaḥ śvetaśaṃkhasya sannibhaḥ / | Context |
| RAdhy, 1, 401.2 |
| ṣoṭo'bhūttālarūpyo'yaṃ catuḥṣaṣṭipravedhakaḥ // | Context |
| RArṇ, 12, 125.2 |
| manaḥśilātālayuktaṃ mākṣikeṇa samanvitam // | Context |
| RArṇ, 12, 371.1 |
| tālahemavaraśulbasūtakaiḥ golakaṃ varaṇakāṣṭhayantritam / | Context |
| RArṇ, 15, 110.1 |
| tālapiṣṭīpalaikaṃ tu palaikaṃ gandhakasya ca / | Context |
| RArṇ, 17, 91.1 |
| pañcamāṃśena miśraṃ tat tāraṃ tālaṃ ca vedhayet / | Context |
| RArṇ, 17, 91.2 |
| tattālaṃ melayettāre drutaṃ siktena vedhayet // | Context |
| RArṇ, 17, 98.1 |
| tālaṣoḍaśabhāgena śulvapattrāṇi lepayet / | Context |
| RArṇ, 17, 103.1 |
| tālaṃ sūtaṃ samaṃ kṛtvā vajrīkṣīreṇa marditam / | Context |
| RArṇ, 6, 95.1 |
| tālena meṣaśṛṅgyā ca vajravallyā ca veṣṭitam / | Context |
| RArṇ, 7, 148.2 |
| stanyena hiṅgulaṃ tīkṣṇaṃ vaṅgatālapalāśakam // | Context |
| RArṇ, 8, 71.3 |
| triṃśadguṇāt tālavāpāt vaṅgabījamudāhṛtam // | Context |
| RArṇ, 8, 72.2 |
| vaṅgābhraṃ tāpyasattvaṃ vā tālamākṣikavāpataḥ / | Context |
| RājNigh, 13, 64.2 |
| citrāṅgaṃ piñjarakaṃ bhaved ālaṃ tālakaṃ ca tālaṃ ca // | Context |
| RCint, 3, 51.2 |
| tāpyakharparatālādisattve jīrṇe guṇāvahaḥ // | Context |
| RCint, 3, 121.1 |
| sattvaṃ tālodbhavaṃ vaṅgaṃ samaṃ kṛtvā tu dhārayet / | Context |
| RCint, 3, 153.2 |
| tālaṃ kṛtvā turyavaṅgāntarāle rūpyasyāntastacca siddhoktabīje // | Context |
| RCint, 3, 181.1 |
| tālatāmraśilāgandhasaṃyutaṃ daradaṃ yadi / | Context |
| RCint, 6, 29.2 |
| tālaṃ gandhaṃ samaṃ paścānmardayennimbukadravaiḥ / | Context |
| RCint, 7, 70.1 |
| amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā / | Context |
| RCint, 7, 80.1 |
| bhṛṣṭaṭaṅkaṇatālasya lauhaparpaṭaveṣṭitā / | Context |
| RCint, 7, 82.0 |
| tālavacca śilāsattvaṃ grāhyaṃ taireva bheṣajaiḥ // | Context |
| RCint, 7, 85.1 |
| evaṃ tālaśilādhātur vimalākharparādayaḥ / | Context |
| RCint, 8, 39.1 |
| tāpyasthāne mṛtaṃ tālaṃ tārakarmaṇi kasyacit / | Context |
| RCūM, 10, 35.1 |
| evaṃ siddhāni cābhrāṇi tālena puṭitāni cet / | Context |
| RCūM, 10, 104.1 |
| śilayā gandhatālābhyāṃ mātuluṅgarasena ca / | Context |
| RCūM, 11, 1.1 |
| gandhāśmatālatuvarīkunaṭīsauvīrakaṅkuṣṭhakhecaragairikanāmadheyāḥ / | Context |
| RCūM, 11, 46.2 |
| palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe // | Context |
| RCūM, 14, 35.2 |
| svāṅgaśītāṃ ca tāṃ piṣṭīṃ sāmlatālena marditām // | Context |
| RCūM, 14, 48.2 |
| tālapatrasamābhāni tāmrapatrāṇi kārayet // | Context |
| RCūM, 14, 67.1 |
| tadardhāṃśena tālena śilayā ca tadardhayā / | Context |
| RCūM, 14, 136.1 |
| satālenārkadugdhena liptvā vaṅgadalānyatha / | Context |
| RCūM, 14, 178.2 |
| mriyate gandhatālābhyāṃ nirutthaṃ pañcabhiḥ puṭaiḥ // | Context |
| RCūM, 14, 182.2 |
| mriyate gandhatālābhyāṃ puṭitaṃ varttalohakam // | Context |
| RCūM, 4, 43.1 |
| svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam / | Context |
| RHT, 11, 4.2 |
| kurvīta bījaśeṣaṃ daradaśilātālamākṣikairvāpāt // | Context |
| RHT, 12, 12.2 |
| pūrvoktakalkasahitaṃ mākṣīkamṛtanāgatālaśilam // | Context |
| RHT, 14, 15.1 |
| evaṃ tālaśilābhyāṃ mākṣikarasakaiśca daradaśikhisahitaiḥ / | Context |
| RHT, 14, 17.1 |
| vaṅgarasagandhatālaṃ khaṭikāyā yogataḥ suparpaṭikā / | Context |
| RHT, 14, 17.2 |
| rañjayati satvatālaṃ dhūmena vināpi sūtam // | Context |
| RHT, 18, 71.1 |
| tālaśilāsarjikābhiḥ saindhavalavaṇena nayanahitasahitaiḥ / | Context |
| RHT, 5, 51.1 |
| vaṅgaṃ tu tena vidhinā hemavare kṣepya tālavāpena / | Context |
| RHT, 8, 14.1 |
| bāhyo gandhakarāgo vilulitarāge manaḥśilātāle / | Context |
| RHT, 8, 17.1 |
| triguṇena mākṣikeṇa tu kanakaṃ ca mṛtaṃ rasakatālayutam / | Context |
| RKDh, 1, 1, 65.1 |
| atrāgnir upalānāṃ snigdhadravyaṃ gandhatālādicūrṇaṃ jayapālakampillakādibījacūrṇaṃ vā kṣīrasiktaśuṣkam / | Context |
| RMañj, 3, 69.1 |
| aśuddhaṃ tālamāyurghnaṃ kaphamārutamehakṛt / | Context |
| RMañj, 3, 72.1 |
| palamekaṃ śuddhatālaṃ kaumārīrasamarditam / | Context |
| RMañj, 5, 22.1 |
| tālaṃ gandhaṃ samaṃ paścānmardayennimbukadravaiḥ / | Context |
| RMañj, 5, 48.1 |
| vaṅgaṃ satālamarkasya piṣṭvā dugdhena taṃ puṭet / | Context |
| RMañj, 6, 47.1 |
| pāradaṃ rasakaṃ tālaṃ tutthaṃ ṭaṅkaṇagandhakam / | Context |
| RMañj, 6, 89.1 |
| dvibhāgatālena hataṃ ca tāmraṃ rasaṃ ca gandhaṃ ca viṣaṃ samaṃ syāt / | Context |
| RMañj, 6, 178.2 |
| tālaṃ nīlāñjanaṃ tutthamabdhiphenaṃ samāṃśakam // | Context |
| RMañj, 6, 195.2 |
| saindhavaṃ gandhakaṃ tālaṃ ṭaṅkaṇaṃ cūrṇayetsamam // | Context |
| RMañj, 6, 223.1 |
| tālasattvaṃ mṛtaṃ tāmraṃ mṛtaṃ lohaṃ mṛtaṃ rasam / | Context |
| RMañj, 6, 243.1 |
| karṣā dvādaśa tālasya kūṣmāṇḍarasasaṃbhṛte / | Context |
| RPSudh, 4, 30.1 |
| tālenāmlena sahitāṃ marditāṃ hi śilātale / | Context |
| RPSudh, 4, 115.2 |
| gandhatālena puṭitaṃ mriyate vartalohakam // | Context |
| RPSudh, 6, 5.2 |
| khalve kṣiptvā ca tattālaṃ mardayedekavāsaram // | Context |
| RPSudh, 6, 6.2 |
| palāṣṭamānaṃ tālasya cāṣṭamāṃśaṃ tu kārayet // | Context |
| RPSudh, 7, 57.1 |
| tālagaṃdhakaśilāsamanvitaṃ mardayellakucavāriṇā khalu / | Context |
| RRÅ, R.kh., 7, 1.2 |
| aśuddhatālamāyurghnaṃ tāpaśophāṅgasaṃkocaṃ kurute tena śodhayet // | Context |
| RRÅ, R.kh., 7, 52.1 |
| tālavacca śilāsatvaṃ grāhyaṃ taireva cauṣadhaiḥ / | Context |
| RRÅ, R.kh., 8, 10.2 |
| tālena vaṅgaṃ trividhaṃ ca lauhaṃ nārīpayo hanti ca hiṃgulena // | Context |
| RRÅ, R.kh., 8, 40.1 |
| athavā gandhatālena lepyaṃ jambīrapeṣitam / | Context |
| RRÅ, R.kh., 8, 94.2 |
| uddhṛtya daśamāṃśena tālena saha mardayet // | Context |
| RRÅ, V.kh., 10, 30.1 |
| tāpyena mārayed baṃgaṃ yathā tālena māritam / | Context |
| RRÅ, V.kh., 10, 30.2 |
| tad dvātriṃśaguṇaṃ tāre vāhayettālavāpataḥ / | Context |
| RRÅ, V.kh., 10, 68.1 |
| trikṣāraṃ gaṃdhakaṃ tālaṃ bhūkhagaṃ navasārakam / | Context |
| RRÅ, V.kh., 10, 82.1 |
| trikṣāraṃ paṃcalavaṇaṃ śaṅkhaṃ tālaṃ manaḥśilā / | Context |
| RRÅ, V.kh., 13, 42.1 |
| bhāgāḥ ṣoḍaśa tālasya viṣaṃ pāradaṭaṃkaṇam / | Context |
| RRÅ, V.kh., 13, 44.0 |
| snukkṣīrakaṭutumbyutthais tālaṃ bhāvyaṃ dvisaptadhā // | Context |
| RRÅ, V.kh., 13, 45.2 |
| ebhistulyaṃ pūrvatālaṃ dinamekaṃ vimardayet // | Context |
| RRÅ, V.kh., 13, 47.2 |
| ebhistulyaṃ śuddhatālaṃ mardayedravidugdhakaiḥ // | Context |
| RRÅ, V.kh., 13, 92.2 |
| tārābhraṃ baṃgatālābhyāṃ tālavatsarvasattvakam // | Context |
| RRÅ, V.kh., 13, 92.2 |
| tārābhraṃ baṃgatālābhyāṃ tālavatsarvasattvakam // | Context |
| RRÅ, V.kh., 14, 90.2 |
| tāre daśaguṇaṃ vāhyaṃ tālacūrṇaṃ kṣipankṣipan // | Context |
| RRÅ, V.kh., 14, 93.1 |
| mṛtabaṃgaṃ tālasattvaṃ samaṃ cūrṇaṃ prakalpayet / | Context |
| RRÅ, V.kh., 14, 96.1 |
| śvetābhratālayoḥ sattvaṃ rasakasya ca sattvakam / | Context |
| RRÅ, V.kh., 2, 36.2 |
| ādāya pūrvajaṃ vajratāle matkuṇapeṣite // | Context |
| RRÅ, V.kh., 20, 72.1 |
| pāradaṃ gaṃdhakaṃ tālaṃ māhiṣī kunaṭī samam / | Context |
| RRÅ, V.kh., 20, 99.1 |
| bhūnāgānāṃ rasairmardyaṃ śuddhaṃ tālaṃ dināvadhi / | Context |
| RRÅ, V.kh., 3, 31.2 |
| tālamatkuṇayogena saptavāraṃ punardhamet // | Context |
| RRÅ, V.kh., 3, 34.2 |
| tālakāsīsasaurāṣṭrayor hyapāmārgasya bhasma ca // | Context |
| RRÅ, V.kh., 3, 83.2 |
| tālakaṃ kaṇaśaḥ kṛtvā tālāt pādāṃśaṭaṅkaṇam // | Context |
| RRÅ, V.kh., 3, 85.2 |
| pācitaṃ śuddhimāyāti tālaṃ sarvatra yojayet // | Context |
| RRÅ, V.kh., 3, 95.2 |
| vaikrāṃtaṃ sasyakaṃ tālaṃ kāntapāṣāṇam añjanam // | Context |
| RRÅ, V.kh., 3, 117.1 |
| uddhṛtya daśamāṃśena tālena saha mardayet / | Context |
| RRÅ, V.kh., 6, 36.2 |
| sārdhaṃ paladvayaṃ tālaṃ rasakaṃ cāpi tatsamam // | Context |
| RRÅ, V.kh., 6, 38.2 |
| ṭaṅkaṇaṃ rasakaṃ tālaṃ kramād dadyāt punastrayam // | Context |
| RRÅ, V.kh., 6, 55.2 |
| tālaṃ tāpyaṃ daradakunaṭīṃ sūtakaṃ sārdhabhāgam // | Context |
| RRÅ, V.kh., 7, 14.1 |
| kākaviṭkadalīkandatālagandhamanaḥśilā / | Context |
| RRÅ, V.kh., 8, 12.1 |
| samaṃ tālaṃ śilāṃ piṣṭvā devadālyā dravairdinam / | Context |
| RRÅ, V.kh., 8, 16.1 |
| sūtakaṃ tālamekaikaṃ nṛkapālaṃ dvibhāgakam / | Context |
| RRÅ, V.kh., 8, 80.1 |
| viṣaṃ ca tulyatulyāṃśaṃ tālasattvaṃ catuḥsamam / | Context |
| RRÅ, V.kh., 8, 83.1 |
| palaṃ sūtaṃ palaṃ tālaṃ tālasthāne'thavā śilā / | Context |
| RRÅ, V.kh., 8, 83.1 |
| palaṃ sūtaṃ palaṃ tālaṃ tālasthāne'thavā śilā / | Context |
| RRÅ, V.kh., 8, 99.2 |
| tataḥ samudralavaṇaṃ tālāṃśaṃ mardayetpṛthak // | Context |
| RRÅ, V.kh., 8, 108.2 |
| tadgarbhe tālasattvaṃ tu bhāgaikaṃ saṃniveśayet // | Context |
| RRÅ, V.kh., 8, 117.2 |
| ūrdhvalagnaṃ tālasattvaṃ saṃgrāhya tena vedhayet // | Context |
| RRÅ, V.kh., 8, 125.1 |
| ṭaṃkaṇaṃ śuddhatālasya daśāṃśena dāpayet / | Context |
| RRS, 2, 113.1 |
| śilayā gandhatālābhyāṃ mātuluṅgarasena ca / | Context |
| RRS, 3, 1.1 |
| gandhāśmagairikāsīsakāṅkṣītālaśilāñjanam / | Context |
| RRS, 3, 75.1 |
| aśuddhaṃ tālamāyughnaṃ kaphamārutamehakṛt / | Context |
| RRS, 3, 89.1 |
| palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe / | Context |
| RRS, 3, 132.0 |
| tālavadgrāhayetsattvaṃ śuddhaṃ śubhraṃ prayojayet // | Context |
| RRS, 5, 35.2 |
| svāṃgaśītāṃ ca tāṃ piṣṭiṃ sāmlatālena marditām / | Context |
| RRS, 5, 63.2 |
| tadardhāṃśena tālena śilayā ca tadardhayā // | Context |
| RRS, 5, 159.1 |
| satālenārkadugdhena liptvā vaṃgadalāni ca / | Context |
| RRS, 5, 161.2 |
| tālena puṭitaṃ paścānmriyate nātra saṃśayaḥ // | Context |
| RRS, 5, 210.0 |
| mriyate gandhatālābhyāṃ nirutthaṃ pañcabhiḥ puṭaiḥ // | Context |
| RRS, 5, 216.1 |
| mriyate gandhatālābhyāṃ puṭitaṃ vartalohakam / | Context |
| RRS, 8, 40.1 |
| svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam / | Context |
| RSK, 3, 1.2 |
| gomūtreṇa ca tālādyaṃ śaṅkhādyam amlataḥ śuciḥ // | Context |
| ŚdhSaṃh, 2, 11, 22.2 |
| samuddhṛtya punastālaṃ dattvā ruddhvā puṭe pacet // | Context |
| ŚdhSaṃh, 2, 11, 42.1 |
| atha bhasmasamaṃ tālaṃ kṣiptvāmlena pramardayet / | Context |
| ŚdhSaṃh, 2, 11, 43.1 |
| tālena daśamāṃśena yāmamekaṃ tataḥ puṭet / | Context |
| ŚdhSaṃh, 2, 12, 45.1 |
| pāradaṃ rasakaṃ tālaṃ tutthaṃ ṭaṅkaṇagandhakam / | Context |
| ŚdhSaṃh, 2, 12, 175.1 |
| tālaṃ tāpyaṃ śilā sūtaṃ śuddhaṃ saindhavaṭaṅkaṇe / | Context |
| ŚdhSaṃh, 2, 12, 196.1 |
| māṣaikaṃ mṛtavajraṃ ca tālaṃ śuddhaṃ paladvayam / | Context |
| ŚdhSaṃh, 2, 12, 227.2 |
| saindhavaṃ gandhakaṃ tālaṃ kaṭukīṃ cūrṇayetsamam // | Context |
| ŚdhSaṃh, 2, 12, 230.2 |
| tālaṃ nīlāñjanaṃ tutthamahiphenaṃ samāṃśakam // | Context |