| BhPr, 2, 3, 174.1 |
| adhasthaṃ ca mṛtaṃ sūtaṃ gṛhṇīyāttaṃ tu mātrayā / | Context |
| BhPr, 2, 3, 226.1 |
| evaṃ tanmriyate tālaṃ mātrā tasyaikaraktikā / | Context |
| RCint, 3, 193.2 |
| sūtasya guñjāvṛddhyā māṣakamātraṃ parā mātrā // | Context |
| RCint, 3, 195.1 |
| tīkṣṇābhrakāntamāṣaikaṃ prāyo mātreti kīrtitā / | Context |
| RCint, 6, 40.2 |
| anayormātrā yuktyanusāriṇī tato mriyata iti śeṣaḥ // | Context |
| RCint, 7, 30.1 |
| prathame sārṣapī mātrā dvitīye sarṣapadvayam / | Context |
| RCint, 7, 37.1 |
| mātrādhikaṃ yadā martyaḥ pramādādbhakṣayedviṣam / | Context |
| RCint, 8, 4.1 |
| mātrāvṛddhiḥ kāryā tulyāyāmupakṛtau kramādviduṣā / | Context |
| RCint, 8, 4.2 |
| mātrāhrāsaḥ kāryo vaiguṇye tyāgasamaye ca // | Context |
| RCint, 8, 113.1 |
| pañcapalādirmātrā tadabhāve tadanusārato grāhyam / | Context |
| RCint, 8, 160.2 |
| stabhnāti tṛṭkṣudhau param adhikādhikamātrayā kṣiptam // | Context |
| RCint, 8, 233.0 |
| mātrā palaṃ tvarddhapalaṃ syātkarṣaṃ tu kanīyasī // | Context |
| RCūM, 10, 26.2 |
| bhāvayitvā prayoktavyaṃ sarvarogeṣu mātrayā // | Context |
| RMañj, 4, 23.1 |
| mātrādhikaṃ yadā martyaḥ pramādādbhakṣayedviṣam / | Context |
| RMañj, 6, 5.1 |
| mātrādhikaṃ na seveta rasaṃ vā viṣam auṣadham / | Context |
| RMañj, 6, 5.2 |
| tryādhibaddhaṃ ca koṣṭhaṃ ca vīkṣya mātrāṃ prayojayet // | Context |
| RMañj, 6, 119.1 |
| mātrā caṇakamānā tu vaṭikeyaṃ prakīrtitā / | Context |
| RMañj, 6, 188.2 |
| ayamagnikumārākhyo raso mātrāsya raktikā // | Context |
| RMañj, 6, 202.2 |
| mātrātiriktānyapi sevitāni yāmadvayājjārayati prasiddhaḥ // | Context |
| RPSudh, 2, 85.2 |
| aṣṭasaṃskāritaṃ sūtaṃ tasminnikṣipya mātrayā // | Context |
| RRÅ, R.kh., 1, 21.1 |
| mātrā yuktiḥ kvacinnāsti sampradāyo na ca kvacit / | Context |
| RRÅ, V.kh., 1, 76.2 |
| mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ // | Context |
| RRÅ, V.kh., 12, 82.1 |
| mātrā yuktir yathāpūrvaṃ seyaṃ nirmukhajāraṇā / | Context |
| RRÅ, V.kh., 15, 74.1 |
| pūrvavad dvaṃdvayogena mātrāpākaṃ ca pūrvavat / | Context |
| RRÅ, V.kh., 2, 3.2 |
| amātrāyāṃ samā mātrā vijñeyā rasakarmaṇi // | Context |
| RRS, 2, 41.1 |
| bhāvayitvā prayoktavyaṃ sarvarogeṣu mātrayā / | Context |
| RRS, 2, 72.1 |
| kṣaudrājyasaṃyutaṃ prātarguñjāmātraṃ niṣevitam / | Context |
| RRS, 5, 62.3 |
| rase rasāyane tāmraṃ yojayedyuktamātrayā // | Context |
| RRS, 5, 187.1 |
| madhvājyasahitaṃ hanti pralīḍhaṃ vallamātrayā / | Context |
| RSK, 3, 5.1 |
| śreṣṭhamadhyāvarā mātrā aṣṭaṣaṭkacaturyavāḥ / | Context |
| ŚdhSaṃh, 2, 12, 260.1 |
| lohaṃ kramavivṛddhāni kuryādetāni mātrayā / | Context |