| RArṇ, 10, 40.2 |
| ekādaśaguṇe 'mle 'smin ṣoḍaśāṃśairvimarditam // | Context |
| RArṇ, 11, 34.2 |
| abhrasya ṣoḍaśāṃśena ekaikaṃ tatra nikṣipet // | Context |
| RArṇ, 11, 44.2 |
| ṣoḍaśāṃśena tadvattaṃ dolāyāṃ tu caredrasaḥ // | Context |
| RArṇ, 11, 50.2 |
| tṛtīyaḥ ṣoḍaśāṃśastu caturtho 'ṣṭāṃśa eva ca // | Context |
| RArṇ, 11, 67.2 |
| ṣoḍaśāṃśaiḥ sa dhānyāmlaiḥ mardyaḥ svedyaśca pāradaḥ // | Context |
| RArṇ, 11, 114.2 |
| ṣoḍaśāṃśena tadgrāsamaṅgulyā mardayecchanaiḥ // | Context |
| RArṇ, 11, 115.1 |
| ārdrakādi tato yogād dātavyaṃ ṣoḍaśāṃśataḥ / | Context |
| RArṇ, 11, 179.2 |
| daśaṣoḍaśabhāgena dvāviṃśāṃśena ca kramāt // | Context |
| RArṇ, 12, 224.2 |
| tena nāgaṃ pratīvāpya ṣoḍaśāṃśena sambhavet // | Context |
| RArṇ, 13, 12.1 |
| abhrakaṃ harabījaṃ ca ṣoḍaśāṃśena kāñcanam / | Context |
| RArṇ, 14, 100.2 |
| ṣoḍaśāṃśena tenaiva vaṅgavedhaṃ pradāpayet // | Context |
| RArṇ, 14, 110.1 |
| ṣoḍaśāṃśena tenaiva śulvavedhaṃ pradāpayet / | Context |
| RArṇ, 17, 98.1 |
| tālaṣoḍaśabhāgena śulvapattrāṇi lepayet / | Context |
| RArṇ, 17, 163.1 |
| ghoṣākṛṣṭaṃ tu yat śulvaṃ ṣoḍaśāṃśena yojayet / | Context |
| RArṇ, 8, 84.2 |
| vasayā caikayā yuktaṃ ṣoḍaśāṃśaiḥ supeṣitaiḥ // | Context |
| RCūM, 14, 137.2 |
| pradrāvya kharpare vaṅgaṃ ṣoḍaśāṃśaṃ rasaṃ kṣipet // | Context |
| RCūM, 15, 37.2 |
| mardyo rasaḥ ṣoḍaśāṃśais tryahaṃ tadvahniśāntaye // | Context |
| RHT, 18, 68.1 |
| nirbījaṃ samajīrṇe pādaikenaiva ṣoḍaśāṃśena / | Context |
| RHT, 5, 32.1 |
| aṣṭāṃśaṃ tu tadardhe ṣoḍaśāṃśaṃ tadardhanirvyūḍhe / | Context |
| RHT, 6, 12.2 |
| chedīva ṣoḍaśāṃśādata ūrdhvaṃ durjaro grāsaḥ // | Context |
| RPSudh, 1, 90.2 |
| biḍena ṣoḍaśāṃśena kṣudhito jāyate rasaḥ // | Context |
| RRÅ, V.kh., 12, 56.1 |
| athātaḥ samukhe sūte pūrvābhraṃ ṣoḍaśāṃśakam / | Context |
| RRÅ, V.kh., 12, 71.2 |
| śuddhasūte tu vaikrāṃtaṃ māritaṃ ṣoḍaśāṃśakam // | Context |
| RRÅ, V.kh., 15, 12.1 |
| rasasyaitat ṣoḍaśāṃśaṃ dattvā bījaṃ ca dāpayet / | Context |
| RRÅ, V.kh., 18, 144.1 |
| mṛtavajraṃ ṣoḍaśāṃśaṃ tasminsūte vinikṣipet / | Context |
| RRÅ, V.kh., 18, 150.2 |
| ṣoḍaśāṃśena sūtasya samukhasya tu cārayet // | Context |
| RRÅ, V.kh., 6, 111.2 |
| evaṃ viṃśapuṭaiḥ pakvaṃ tadabhraṃ ṣoḍaśāṃśakam // | Context |