| RArṇ, 15, 19.2 |
| bhavedagnisaho devi tato rasavaro bhavet // | Context |
| RPSudh, 1, 149.1 |
| baddhe rasavare sākṣātsparśanājjāyate ravaḥ / | Context |
| RPSudh, 2, 24.1 |
| śuddhaṃ rasavaraṃ samyak tathaivāmbarabhakṣitam / | Context |
| RPSudh, 3, 23.2 |
| rasavaraṃ daśaśāṇamitaṃ hi tatsaśukapicchavareṇa nidhāpayet // | Context |
| RPSudh, 3, 26.2 |
| śataguṇaṃ hi yadā parijīryate rasavaraḥ khalu hemakaro bhavet // | Context |
| RPSudh, 3, 33.1 |
| amalalohamayena ca darviṇā rasavaraṃ niyataṃ parimardayet / | Context |
| RPSudh, 3, 36.2 |
| rasavaraṃ vimalaṃ ca suśobhitaṃ saśukapicchasamaṃ parimarditam // | Context |
| RPSudh, 3, 38.1 |
| rasavarasya śubhaṃ hi vipācanaṃ yavamito rasarājavaras tadā / | Context |
| RPSudh, 3, 39.1 |
| rasavaraṃ palayugmamitaṃ śubhaṃ ruciratāmramayaḥ samabhāgikam / | Context |
| RRÅ, V.kh., 12, 85.2 |
| saṃsārya tadrasavare varavārtikendraḥ kuryānmahākanakabhārasahasrasaṃkhyam // | Context |
| RRÅ, V.kh., 20, 143.2 |
| tasmād viśiṣṭam anujaiḥ kṛtamantrajāpaiḥ kāryaṃ tato rasavare varabandhanaṃ ca // | Context |
| RRÅ, V.kh., 7, 127.1 |
| baddhe drute rasavare varahemni jīrṇe dṛṣṭo mayā daśaguṇaḥ sukhasādhyalābhaḥ / | Context |