| BhPr, 1, 8, 37.1 |
| nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ vināśayati jīvanamātanoti / | Context |
| BhPr, 1, 8, 176.2 |
| sarvebhyaḥ sarvadā deyāḥ puruṣā vīryavardhanāḥ // | Context |
| BhPr, 1, 8, 201.2 |
| vaiśyaṃ kuṣṭhavināśāya śūdraṃ dadyādvadhāya hi // | Context |
| BhPr, 2, 3, 88.1 |
| nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ ca nāśayati jīvanamātanoti / | Context |
| RAdhy, 1, 23.1 |
| yuktaṃ dvādaśabhir doṣair yastu dadyāttu pāradam / | Context |
| RAdhy, 1, 24.1 |
| muktaṃ dvādaśabhirdoṣairdadyādyaḥ pāradeśvaram / | Context |
| RAdhy, 1, 173.2 |
| yatkiṃciddīyate tasya rasoparasavātakaḥ // | Context |
| RAdhy, 1, 176.1 |
| tatkṣaṇād amaratvaṃ ca khecaratvaṃ dadāti ca / | Context |
| RAdhy, 1, 428.2 |
| vaktraṃ sūtasya jāyeta dattaṃ sarvaṃ ca jīryati // | Context |
| RArṇ, 11, 51.2 |
| grāso rasasya dātavyaḥ sasattvasyābhrakasya ca // | Context |
| RArṇ, 11, 132.2 |
| muktāphalaṃ tato deyaṃ vajrajīrṇe tu sūtake // | Context |
| RArṇ, 12, 61.2 |
| rasagrāsaṃ tato dattvā mardanādgolakaṃ kuru // | Context |
| RArṇ, 12, 78.2 |
| dharmārthakāmamokṣārthaṃ naiva dadyāttu tat priye // | Context |
| RArṇ, 12, 79.2 |
| nirjīvatvaṃ gataḥ sūtaḥ kathaṃ jīvaṃ dadāti ca / | Context |
| RArṇ, 12, 234.1 |
| mayā saṃjīvanī vidyā dattā codakarūpiṇī / | Context |
| RArṇ, 14, 22.2 |
| hrīṃ hrīṃ huṃ raktakṛṣṇamukhe devi rasasiddhiṃ dadasva me // | Context |
| RājNigh, 13, 111.2 |
| pāraṃ dadāti yasmāt tasmād ayameva pāradaḥ kathitaḥ // | Context |
| RājNigh, 13, 196.2 |
| yo dadyādbibhṛyād vāpi tasmin sānugrahā grahāḥ // | Context |
| RājNigh, 13, 201.2 |
| tasyākṣamālā japatāṃ datte koṭiguṇaṃ phalam // | Context |
| RCint, 7, 42.1 |
| tāvaddadyādajādugdhaṃ yāvad vāntirna jāyate / | Context |
| RCint, 8, 122.2 |
| śaktyanurūpaṃ dadyād dvijāya saṃtoṣiṇe guṇine // | Context |
| RCint, 8, 183.1 |
| śākaṃ praheyamakhilaṃ stokaṃ rucaye tu vāstukaṃ dadyāt / | Context |
| RCint, 8, 230.2 |
| tatpītaṃ payasā dadyād dīrghamāyuḥ sukhānvitam // | Context |
| RCint, 8, 247.1 |
| bhojyaṃ yojyaṃ yatheṣṭaṃ lalitalalanayā dīyamānaṃ mudā yacchṛṅgārābhreṇa kāmī yuvatijanaśatāṃ bhogayogādatuṣṭaḥ / | Context |
| RCūM, 14, 206.1 |
| takraṃ bhaktaṃ tataḥ pathyaṃ dātavyaṃ rekaśāntaye / | Context |
| RCūM, 14, 220.2 |
| sasaṃbhaktaṃ tathā pathyaṃ dātavyaṃ śākavarjitam // | Context |
| RCūM, 15, 26.2 |
| anapākṛtya yo dadyāt sa vaidyo brahmahā bhavet // | Context |
| RCūM, 15, 27.1 |
| dvādaśaitān mahādoṣān apanīya rasaṃ dadet / | Context |
| RCūM, 16, 38.1 |
| aṣṭamāṃśaprakāreṇa deyaṃ grāsaṃ dvitīyakam / | Context |
| RCūM, 16, 43.1 |
| amunā kramayogena grāso deyastṛtīyakaḥ / | Context |
| RCūM, 16, 56.1 |
| palaiścaturbhirdātavyo grāsaḥ ṣaṣṭho'pi pūrvavat / | Context |
| RCūM, 16, 61.1 |
| grāsastu saptamo deyo vāradvitayayogataḥ / | Context |
| RCūM, 16, 66.1 |
| tataścaivāṣṭamo grāso dātavyaḥ samabhāgataḥ / | Context |
| RCūM, 16, 84.1 |
| jīrṇasaptaguṇābhrastu dadyādāyuḥ savikramaḥ / | Context |
| RCūM, 4, 2.2 |
| yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantariṃ sarvārogyasukhāptaye nigadito bhāgaḥ sa dhānvantaraḥ // | Context |
| RHT, 18, 46.2 |
| puṃstvāderucchrāyaprado bhūtvā bhogāndatte // | Context |
| RHT, 6, 19.1 |
| evaṃ dattvā jīryati na kṣayati raso yathā tathā kāryaḥ / | Context |
| RMañj, 6, 34.2 |
| pathyaṃ mṛgāṅkavaddeyaṃ śayītottānapādataḥ // | Context |
| RMañj, 6, 74.2 |
| vāñchitaṃ bhojanaṃ dadyāt kuryāccandanalepanam // | Context |
| RMañj, 6, 80.2 |
| gandhānulepo himatoyapānaṃ dugdhaṃ ca deyaṃ śubhadāḍimaṃ ca // | Context |
| RMañj, 6, 107.2 |
| dadhyodanaṃ sitāyuktaṃ dadyāttakraṃ sajīrakam // | Context |
| RMañj, 6, 108.1 |
| pāne pānaṃ sitāyuktaṃ yadīcchati tadā dadet / | Context |
| RMañj, 6, 114.1 |
| dadyātkaṇāmākṣikābhyāṃ kāmalākṣayapāṇḍuṣu / | Context |
| RMañj, 6, 141.2 |
| pathyaṃ dugdhaudanaṃ deyaṃ dadhibhaktaṃ ca bhojanam // | Context |
| RMañj, 6, 173.3 |
| anupānena dātavyo raso'yaṃ meghaḍambaraḥ // | Context |
| RPSudh, 1, 88.1 |
| paścād dvātriṃśabhāgena dātavyaṃ bījamuttamam / | Context |
| RPSudh, 1, 89.1 |
| rasādaṣṭamabhāgena dātavyaṃ bhiṣaguttamaiḥ / | Context |
| RPSudh, 1, 113.1 |
| grāsamāne punardeyaṃ abhrabījamanuttamam / | Context |
| RPSudh, 7, 18.2 |
| doṣairyuktaṃ niṣprabhaṃ puṣparāgaṃ no sevyaṃ tannaiva deyaṃ dvijebhyaḥ // | Context |
| RPSudh, 7, 25.2 |
| vyatyāsādvai naiva dattaṃ phalaṃ taddadyād vajraṃ vā vinā tatpumāṃsam // | Context |
| RPSudh, 7, 25.2 |
| vyatyāsādvai naiva dattaṃ phalaṃ taddadyād vajraṃ vā vinā tatpumāṃsam // | Context |
| RRÅ, R.kh., 1, 23.1 |
| śrīmān sūtanṛpo dadāti vilasaṃllakṣmīṃ vapuḥ śāśvataṃsvānāṃ prītikarīm acañcalamano māteva puṃsāṃ yathā / | Context |
| RRÅ, R.kh., 9, 60.2 |
| āyurvīryaṃ balaṃ datte pāṇḍumehādikuṣṭhanut / | Context |
| RRÅ, V.kh., 1, 2.2 |
| saṃkhyām arbudakoṭilakṣamayutaṃ yuktyā sahasraṃ śataṃ datte khegatimakṣayaṃ śivapadaṃ tasmai parasmai namaḥ // | Context |
| RRÅ, V.kh., 1, 5.1 |
| datte śivapadaṃ siddhiṃ sādhakānāṃ mahottamām / | Context |
| RRÅ, V.kh., 1, 6.2 |
| saṃsārasya paraṃ pāraṃ datte'sau pāradaḥ smṛtaḥ // | Context |
| RRÅ, V.kh., 1, 39.1 |
| rasadīkṣā śivenoktā dātavyā sādhakāya vai / | Context |
| RRÅ, V.kh., 1, 48.1 |
| tasyā deyaṃ trisaptāhaṃ gandhakaṃ ghṛtasaṃyutam / | Context |
| RRÅ, V.kh., 1, 50.2 |
| yathāśaktyātha śiṣyeṇa dātavyā gurudakṣiṇā // | Context |
| RRÅ, V.kh., 12, 36.2 |
| tatsarvaṃ koṭiguṇitaṃ datte śrī bhairavī dhruvam // | Context |
| RRÅ, V.kh., 14, 13.1 |
| dvātriṃśāṃśaṃ tato grāsaṃ dattvā cāryaṃ ca jārayet / | Context |
| RRÅ, V.kh., 14, 16.1 |
| caturthāṃśaṃ tato grāsaṃ grāsaṃ deyaṃ samaṃ punaḥ / | Context |
| RRÅ, V.kh., 14, 16.2 |
| jīrṇe jīrṇe samaṃ deyamevaṃ jāryaṃ ca ṣaḍguṇam // | Context |
| RRÅ, V.kh., 17, 73.2 |
| tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat // | Context |
| RRÅ, V.kh., 18, 157.1 |
| pādāṃśaṃ pakvabījaṃ tu dattvā cāryaṃ ca mardayet / | Context |
| RRÅ, V.kh., 19, 127.2 |
| deyaḥ pūrvavadvartakīkṛtaḥ / | Context |
| RRÅ, V.kh., 2, 1.2 |
| nityaṃ sadgurusevanād anubhavāt sūtasya sadbhāvanād dāsyante nijaraśmayo varabalāt satsampradāyātsphuṭam // | Context |
| RRÅ, V.kh., 20, 61.1 |
| grāso deyo yathāśaktyā pūrvavanmārayetpunaḥ / | Context |
| RRÅ, V.kh., 20, 103.2 |
| yadā na grasate tasmādvaṭī deyā punaḥ punaḥ // | Context |
| RRÅ, V.kh., 20, 109.2 |
| yadā na grasate tasmād vaṭī deyā punaḥ punaḥ // | Context |
| RRÅ, V.kh., 20, 129.2 |
| sarvavadgrasate datte guhyākhyaṃ yogamuttamam // | Context |
| RRÅ, V.kh., 4, 163.2 |
| deyaṃ sadā sakalakīrtiśubhāptisiddhyai no cedvane vasatireva parā hi dhanyā // | Context |
| RRS, 8, 2.2 |
| yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantarim sarvārogyasukhāptaye nigadito bhāgaḥ sa dhanvantareḥ // | Context |
| RSK, 3, 8.2 |
| rasāyanarate dadyādghṛtakṣīrahitāśine // | Context |
| ŚdhSaṃh, 2, 12, 54.2 |
| pathyaṃ dugdhaudanaṃ deyaṃ viṣamaṃ śītapūrvakam // | Context |
| ŚdhSaṃh, 2, 12, 67.2 |
| sudugdhabhaktaṃ dadyācca jāte'gnau sāṃdhyabhojane // | Context |
| ŚdhSaṃh, 2, 12, 74.1 |
| dānaṃ dattvā dvighaṭikāmadhye grāhyo rasottamaḥ / | Context |
| ŚdhSaṃh, 2, 12, 77.1 |
| uśīravāsakakvāthaṃ dadyātsamadhuśarkaram / | Context |
| ŚdhSaṃh, 2, 12, 95.1 |
| sarpiṣā madhunā vāpi dadyāddoṣādyapekṣayā / | Context |
| ŚdhSaṃh, 2, 12, 127.1 |
| yadā tāpo bhavettasya madhuraṃ tatra dīyate / | Context |