| BhPr, 2, 3, 200.1 |
| meṣīkṣīreṇa daradamamlavargaiśca bhāvitam / | Context |
| BhPr, 2, 3, 210.1 |
| kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet / | Context |
| KaiNigh, 2, 55.2 |
| mayūragrīvasaṃkāśaṃ ghṛtagokṣīrasaṃnibham // | Context |
| RArṇ, 10, 7.3 |
| yathā kāñjikasaṃsparśāt kṣīrabhāṇḍaṃ vinaśyati / | Context |
| RArṇ, 11, 39.1 |
| mūlaṃ siteṣupuṅkhāyā gavyakṣīreṇa gharṣayet / | Context |
| RArṇ, 12, 100.1 |
| vṛścikāpattrikābījaṃ nārīkṣīrasamanvitam / | Context |
| RArṇ, 12, 109.3 |
| tasyā mūle tu nikṣiptaṃ kṣīraṃ raktaṃ bhavet priye // | Context |
| RArṇ, 12, 113.3 |
| tatkandaṃ kuṣṭhasaṃsthānaṃ kṣīraṃ sindūrasaṃnibham // | Context |
| RArṇ, 12, 135.2 |
| kṣīramadhyasthitaṃ kṣīraṃ kṛṣṇavarṇaṃ bhavet kṣaṇāt // | Context |
| RArṇ, 12, 135.2 |
| kṣīramadhyasthitaṃ kṣīraṃ kṛṣṇavarṇaṃ bhavet kṣaṇāt // | Context |
| RArṇ, 12, 195.2 |
| candrodaye tato dṛṣṭe kṣīraṃ tasya tu dāpayet / | Context |
| RArṇ, 12, 217.1 |
| ajākṣīreṇa piṣṭvā tu śulvapattrāṇi lepayet / | Context |
| RArṇ, 12, 221.2 |
| mahiṣīkṣīramadhye tu bindumekaṃ tu sādhayet // | Context |
| RArṇ, 12, 246.1 |
| ekaviṃśatirātreṇa kṣīrāhāro'tha yatnataḥ / | Context |
| RArṇ, 12, 253.1 |
| ekaviṃśaddinānyevaṃ kṣīrāhāro bhavettataḥ / | Context |
| RArṇ, 12, 276.1 |
| kṣīramuṣṇodakaṃ kvāthaṃ triphalāyāśca pācayet / | Context |
| RArṇ, 12, 293.3 |
| śailāmbupalamaṣṭau tu palaṃ kṣīrasya nikṣipet // | Context |
| RArṇ, 12, 294.1 |
| kṣīrāvaśeṣaṃ saṃkvāthya trisaptāhaṃ pibennaraḥ / | Context |
| RArṇ, 12, 295.1 |
| athavāṣṭapalaṃ kṣīraṃ palaikenāmbunā yutam / | Context |
| RArṇ, 12, 295.2 |
| kṣīrāvaśeṣaṃ seveta pūrvoktaṃ labhate phalam // | Context |
| RArṇ, 12, 306.2 |
| tat sarvaṃ payasā kṣīrairmadyaṃ pācyaṃ dinatrayam / | Context |
| RArṇ, 12, 307.1 |
| atha tenodakenaiva kṣīrārdhaṃ pāyasaṃ pacet / | Context |
| RArṇ, 12, 311.3 |
| kṣīrāhāraśca jīrṇānte vajrakāyo bhavennaraḥ // | Context |
| RArṇ, 12, 316.2 |
| bhakṣayedvarṣamekaṃ tu tataḥ kṣīrāśano bhavet // | Context |
| RArṇ, 14, 161.2 |
| stanakṣīreṇa piṣṭaṃ tu mūṣālepaṃ tu kārayet // | Context |
| RArṇ, 15, 37.0 |
| pathyaṃ kṣīrājyaśālyannaṃ bhojyamanyacca varjayet // | Context |
| RArṇ, 15, 94.2 |
| stanakṣīreṇa saṃpeṣya piṣṭikāṃ tena lepayet // | Context |
| RArṇ, 17, 8.2 |
| kākaviṣṭhā stanakṣīraṃ mahiṣīkarṇayormalaḥ / | Context |
| RArṇ, 17, 29.1 |
| raktapītāsitagaṇaṃ chāgakṣīreṇa bhūyasā / | Context |
| RArṇ, 17, 48.1 |
| rasakasya trayo bhāgā meṣīkṣīreṇa mardayet / | Context |
| RArṇ, 17, 64.3 |
| mahiṣīkṣīrasaṃyuktāṃ surāṃ devi prakalpayet // | Context |
| RArṇ, 17, 70.2 |
| ekīkṛtyātha saṃmardya gavyakṣīreṇa pācayet // | Context |
| RArṇ, 17, 97.2 |
| mahiṣīkṣīrasaṃdhānāt saptāhādupari priye / | Context |
| RArṇ, 7, 52.1 |
| kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ / | Context |
| RArṇ, 7, 57.2 |
| sarvakāmamaye ramye tīre kṣīrapayonidheḥ // | Context |
| RArṇ, 7, 72.2 |
| gandhakaṃ śodhayet kṣīre śṛṅgaverarase tathā // | Context |
| RArṇ, 7, 86.1 |
| taccūrṇaṃ devadeveśi mahiṣīkṣīrasaṃyutam / | Context |
| RArṇ, 7, 93.2 |
| chāgakṣīreṇa saṃyuktaṃ vajrapiṇḍī tu kīrtitā // | Context |
| RArṇ, 7, 148.1 |
| tenaiva mākṣikaṃ tāmramajākṣīreṇa gandhakam / | Context |
| RArṇ, 8, 25.3 |
| kṣīratailena sudhmātaṃ hemābhraṃ milati priye // | Context |
| RArṇ, 8, 82.2 |
| kvāthe caturguṇe kṣīre tailamekaṃ sureśvari // | Context |
| RājNigh, 13, 184.1 |
| āstyānaṃ candrikāsyandaṃ sundaraṃ kṣīrapūritam / | Context |
| RCint, 3, 130.2 |
| kvāthe caturguṇaṃ kṣīraṃ tailamekaṃ sureśvari // | Context |
| RCint, 4, 16.1 |
| vajrābhraṃ ca dhamedvahnau tataḥ kṣīre vinikṣipet / | Context |
| RCint, 4, 27.2 |
| rasaiḥ puṭecca lodhrasya kṣīrādekapuṭaṃ tataḥ // | Context |
| RCint, 5, 2.1 |
| gandhaḥ sakṣīrabhāṇḍastho vastre kūrmapuṭācchuciḥ / | Context |
| RCint, 5, 7.1 |
| vicūrṇya gandhakaṃ kṣīre ghanībhāvāvadhiṃ pacet / | Context |
| RCint, 6, 17.1 |
| sarvābhāve niṣektavyaṃ kṣīratailājyagojale / | Context |
| RCint, 7, 35.2 |
| kṣīrāśini prayoktavyaṃ rasāyanarate nare // | Context |
| RCint, 7, 93.1 |
| kṣīreṇa paktvā bhūnāgāṃstanmṛdā vātha ṭaṅkaṇaiḥ / | Context |
| RCint, 7, 117.1 |
| meṣīkṣīreṇa daradamamlavargeṇa bhāvitam / | Context |
| RCint, 8, 18.2 |
| kṣīrājyamadhunā miśraṃ māṣaikaṃ kāntapātrake // | Context |
| RCint, 8, 76.1 |
| vardhamānānupānaṃ ca gavyaṃ kṣīrottamaṃ matam / | Context |
| RCint, 8, 172.4 |
| jagdhvā tadamṛtasāraṃ nīraṃ vā kṣīramevānupibet / | Context |
| RCint, 8, 231.2 |
| medhāsmṛtikaraṃ dhanyaṃ kṣīrāśī tatprayojayet // | Context |
| RCint, 8, 238.1 |
| karṣārddhā guḍikātha karṣamathavā sevyā satāṃ sarvadā peyā kṣīrasitānuvīryakaraṇe stambhe'pyayaṃ kāminām / | Context |
| RCint, 8, 258.1 |
| rātrau pibed gavāṃ kṣīraṃ kṛṣṇānāṃ ca viśeṣataḥ / | Context |
| RCūM, 14, 49.2 |
| yāmaṃ kṣīreṇa niṣkvāthya tatraiva sthāpayeddinam // | Context |
| RCūM, 16, 13.2 |
| dvitrivāraṃ paridhmānātkṣīre'kṣīramiva dhruvam // | Context |
| RHT, 10, 14.2 |
| chāgīkṣīreṇa kṛtā piṇḍī śastā hi satvavidhau // | Context |
| RHT, 16, 3.2 |
| dviguṇitaraktakaṣāyaṃ kṣīreṇa caturguṇena pacet // | Context |
| RHT, 17, 4.2 |
| mahiṣīṇāṃ karṇamalaṃ strīkṣīraṃ krāmaṇe balakṛt // | Context |
| RKDh, 1, 1, 56.1 |
| pārśvayor mahiṣīkṣīracūrṇamaṇḍūraphāṇitaiḥ / | Context |
| RKDh, 1, 1, 65.1 |
| atrāgnir upalānāṃ snigdhadravyaṃ gandhatālādicūrṇaṃ jayapālakampillakādibījacūrṇaṃ vā kṣīrasiktaśuṣkam / | Context |
| RKDh, 1, 1, 177.1 |
| narakeśāḥ samastaistu chāgīkṣīreṇa peṣayet / | Context |
| RMañj, 3, 9.2 |
| tataḥ kṣīreṇa gandhaṃ ca śuddhaṃ yogeṣu yojayet // | Context |
| RMañj, 3, 42.1 |
| dhamedvajrābhrakaṃ vahṇau tataḥ kṣīreṇa secayet / | Context |
| RMañj, 3, 67.2 |
| āloḍya kṣīramadhvājyaṃ dhametsattvārthamādarāt // | Context |
| RMañj, 3, 93.1 |
| meṣīkṣīreṇa daradamamlavargaiśca bhāvitam / | Context |
| RMañj, 4, 21.2 |
| kṣīrāśanaṃ prayoktavyaṃ rasāyanarate nare // | Context |
| RMañj, 6, 17.1 |
| dadhyājyagavyaṃ takraṃ vā kṣīraṃ vājaṃ prayojayet / | Context |
| RMañj, 6, 37.2 |
| varāṭīḥ pūrayettena hyajākṣīreṇa ṭaṃkaṇam // | Context |
| RMañj, 6, 176.2 |
| kṣīrājyaśarkarāmiśraṃ śālyannaṃ pathyamācaret // | Context |
| RMañj, 6, 257.2 |
| takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet // | Context |
| RMañj, 6, 258.1 |
| kṣīre jīrṇe samuddhṛtya kṣālayitvā viśoṣayet / | Context |
| RMañj, 6, 299.2 |
| muśalīṃ sasitāṃ kṣīraiḥ palaikaṃ pāyayedanu // | Context |
| RMañj, 6, 306.2 |
| gavāṃ kṣīreṇa tatpeyaṃ palārddhamanupānakam // | Context |
| RMañj, 6, 312.1 |
| karṣārddhā guṭikāvaleham athavā sevyaṃ sadā sarvathā peyaṃ kṣīrasitā tu vīryakaraṇaṃ stambho'pyayaṃ kāminī / | Context |
| RPSudh, 1, 106.1 |
| kṣīreṇa sahitaṃ vāpi prahitaṃ dvidināvadhi / | Context |
| RPSudh, 10, 12.1 |
| marditā mahiṣīkṣīre mṛttikā pakṣamātrakam / | Context |
| RPSudh, 10, 18.2 |
| mṛtsamā mahiṣīkṣīrair divasatrayamarditā // | Context |
| RPSudh, 2, 33.2 |
| kṣīraṃ śoṣayate nityaṃ kautukārthe na saṃśayaḥ // | Context |
| RPSudh, 2, 84.2 |
| śukrastambhakaraḥ samyak kṣīraṃ pibati nānyathā // | Context |
| RRÅ, R.kh., 2, 44.1 |
| narakeśasamaṃ kiṃcicchāgīkṣīreṇa peṣayet / | Context |
| RRÅ, R.kh., 5, 6.2 |
| tataḥ kṣīre drutaṃ gandhaṃ śuddhaṃ yogeṣu yojayet // | Context |
| RRÅ, R.kh., 6, 7.1 |
| dhamedvajrābhrakaṃ vahnau tataḥ kṣīre niṣecayet / | Context |
| RRÅ, R.kh., 6, 14.2 |
| deyaṃ puṭatrayaṃ kṣīrair mardayecca puṭe puṭe // | Context |
| RRÅ, R.kh., 6, 28.1 |
| sitāmadhvājyagokṣīrair dadhnāmlaṃ peṣyam abhrakam / | Context |
| RRÅ, R.kh., 6, 37.1 |
| evaṃ gokṣīramadhyasthaṃ sthāpyaṃ mardya puṭe pacet / | Context |
| RRÅ, R.kh., 6, 38.1 |
| tato'mlaiścaiva kārpāsair gavāṃ kṣīraiḥ punaḥ punaḥ / | Context |
| RRÅ, R.kh., 7, 36.2 |
| meṣīkṣīreṇa daradamamlavargaiśca bhāvitam // | Context |
| RRÅ, R.kh., 7, 49.4 |
| tālakaṃ cūrṇayitvā tu chāgīkṣīreṇa bhāvayet // | Context |
| RRÅ, R.kh., 7, 53.1 |
| gokṣīraiśca tutthakṣīrairbhāvyameraṇḍatailakaiḥ / | Context |
| RRÅ, R.kh., 8, 42.1 |
| mardayenmahiṣīkṣīraiḥ piṣṭvā taṃ kṣālayejjalaiḥ / | Context |
| RRÅ, V.kh., 10, 40.1 |
| raktavargaṃ pītavargaṃ kāryaṃ kṣīraiścaturguṇaiḥ / | Context |
| RRÅ, V.kh., 12, 38.2 |
| kapotākhye puṭe pacyāt kṣīrairyāmaṃ vimardayet // | Context |
| RRÅ, V.kh., 13, 7.1 |
| gokṣīraṃ paṃcalavaṇaṃ sarpavṛścikaviṣaṃ madhu / | Context |
| RRÅ, V.kh., 13, 52.1 |
| sarvaṃ mardyamajākṣīrair andhamūṣāgataṃ dhamet / | Context |
| RRÅ, V.kh., 13, 59.1 |
| ebhiḥ samaṃ tu taccūrṇamajākṣīreṇa mardayet / | Context |
| RRÅ, V.kh., 13, 62.1 |
| ajākṣīrairdinaṃ mardyam athavāmlena kenacit / | Context |
| RRÅ, V.kh., 19, 23.2 |
| prasūtāyā iḍāyāstu sadyaḥ kṣīraiḥ kṣaṇāvadhi // | Context |
| RRÅ, V.kh., 19, 30.1 |
| tāḥ śubhrāścūrṇayecchlakṣṇam īḍākṣīrādipūrvavat / | Context |
| RRÅ, V.kh., 19, 31.2 |
| ekaikaṃ bandhayedvastre īḍākṣīrairdinaṃ pacet // | Context |
| RRÅ, V.kh., 19, 34.1 |
| kṣīraṃ tenaiva tanmardyaṃ yāmaikaṃ pūrvacūrṇakam / | Context |
| RRÅ, V.kh., 19, 38.2 |
| kṣīraiḥ sadyaḥprasūtāyā eḍāyā mardayed dṛḍham // | Context |
| RRÅ, V.kh., 19, 61.1 |
| sarvatulyāṃ bilvamajjām ajākṣīreṇa peṣayet / | Context |
| RRÅ, V.kh., 19, 62.2 |
| tvagvarjyaṃ ca kaṇā tulyaṃ meṣīkṣīreṇa peṣayet // | Context |
| RRÅ, V.kh., 19, 92.2 |
| tad bhaktaṃ śītalaṃ kṛtvā gavāṃ kṣīraiḥ prayatnataḥ // | Context |
| RRÅ, V.kh., 20, 110.2 |
| tilatailam ajākṣīraṃ kṣaudraṃ ca tulyatulyakam // | Context |
| RRÅ, V.kh., 20, 140.1 |
| meṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam / | Context |
| RRÅ, V.kh., 3, 68.1 |
| laghvagninā drutaṃ tadvai ajākṣīre vinikṣipet / | Context |
| RRÅ, V.kh., 3, 101.1 |
| saghṛtair mahiṣīkṣīrairmardyaṃ deyaṃ puṭatrayam / | Context |
| RRÅ, V.kh., 4, 82.1 |
| meṣīkṣīreṇa tatsarvaṃ dinamekaṃ vimardayet / | Context |
| RRÅ, V.kh., 4, 147.1 |
| meṣīkṣīreṇa tatsarvaṃ dinamekaṃ vimardayet / | Context |
| RRÅ, V.kh., 5, 8.2 |
| meṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam // | Context |
| RRÅ, V.kh., 6, 78.1 |
| punarmṛtkharpare pacyādgokṣīreṇa samāyutam / | Context |
| RRÅ, V.kh., 8, 24.2 |
| ekaviṃśativāreṇa meṣīkṣīreṇa bhāvayet // | Context |
| RRÅ, V.kh., 8, 125.2 |
| meṣīkṣīraistathājyaiśca khalve mardyaṃ dinatrayam // | Context |
| RRÅ, V.kh., 9, 51.1 |
| śvetāyāḥ śarapuṅkhāyā mūlairgokṣīragharṣitaiḥ / | Context |
| RRS, 10, 76.1 |
| māhiṣāmbu dadhi kṣīraṃ sābhighāraṃ śakṛdrasaḥ / | Context |
| RRS, 11, 96.1 |
| dhṛtvā sūtamukhe pātraṃ meṣīkṣīraṃ pradāpayet / | Context |
| RRS, 11, 125.1 |
| gojīrṇaśālyannaṃ gavyaṃ kṣīraṃ ghṛtaṃ dadhi / | Context |
| RRS, 11, 134.2 |
| rasavīryavivṛddhyarthaṃ dadhikṣīrekṣuśarkarāḥ / | Context |
| RRS, 3, 3.3 |
| sarvakāmamaye ramye tīre kṣīrapayonidheḥ // | Context |
| RRS, 3, 153.1 |
| kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ / | Context |
| RRS, 3, 164.2 |
| vipacedāyase pātre mahiṣīkṣīrasaṃyutam // | Context |
| RRS, 9, 8.1 |
| pārśvayor mahiṣīkṣīracūrṇamaṇḍūraphāṇitaiḥ / | Context |
| RSK, 3, 8.2 |
| rasāyanarate dadyādghṛtakṣīrahitāśine // | Context |
| ŚdhSaṃh, 2, 11, 27.2 |
| arkakṣīravadājaṃ syātkṣīranirguṇḍikā tathā // | Context |
| ŚdhSaṃh, 2, 11, 60.1 |
| kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet / | Context |
| ŚdhSaṃh, 2, 12, 15.2 |
| meṣīkṣīreṇa daradamamlavargaiśca bhāvitam // | Context |
| ŚdhSaṃh, 2, 12, 60.2 |
| bhāgaikaṃ ṭaṅkaṇaṃ dattvā gokṣīreṇa vimardayet // | Context |
| ŚdhSaṃh, 2, 12, 150.1 |
| varāṭānpūrayettena chāgīkṣīreṇa ṭaṅkaṇam / | Context |
| ŚdhSaṃh, 2, 12, 172.1 |
| mṛtaṃ tāmram ajākṣīraiḥ pācyaṃ tulyairgatadravam / | Context |
| ŚdhSaṃh, 2, 12, 190.1 |
| triśāṇaṃ tadgavāṃ kṣīraiḥ kvāthairvā traiphalaiḥ pibet / | Context |
| ŚdhSaṃh, 2, 12, 201.2 |
| takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet // | Context |
| ŚdhSaṃh, 2, 12, 202.1 |
| kṣīre jīrṇe samuddhṛtya kṣālayitvā viśodhayet / | Context |
| ŚdhSaṃh, 2, 12, 274.2 |
| tasyānu dvipalaṃ kṣīraṃ pibetsusthitamānasaḥ // | Context |
| ŚdhSaṃh, 2, 12, 294.2 |
| ajādugdhābhāvatastu gavyakṣīreṇa śodhayet // | Context |