| ÅK, 2, 1, 187.2 |
| japākusumasaṅkāśo haṃsapādo mahottamaḥ // | Context |
| RArṇ, 11, 209.1 |
| taruṇādityasaṃkāśo nānāvarṇaḥ sureśvari / | Context |
| RArṇ, 12, 46.1 |
| tacchulvaṃ hemasaṃkāśaṃ tārapañcāṃśayojitam / | Context |
| RArṇ, 12, 49.1 |
| tacchulvaṃ hemasaṃkāśaṃ tāramaṣṭāṃśayojitam / | Context |
| RArṇ, 7, 17.2 |
| sattvaṃ candrārkasaṃkāśaṃ prayacchati na saṃśayaḥ // | Context |
| RArṇ, 7, 42.2 |
| indragopakasaṃkāśaṃ sattvaṃ patati śobhanam // | Context |
| RPSudh, 4, 41.0 |
| cūrṇaṃ kajjalasaṃkāśaṃ kārayenmatimān bhiṣak // | Context |
| RRÅ, R.kh., 7, 28.1 |
| bhaṅge suvarṇasaṃkāśo 'ntaḥ kṛṣṇo bahiśchaviḥ / | Context |
| RRÅ, V.kh., 13, 69.0 |
| śaṃkhakundendusaṃkāśaṃ sattvaṃ vaikrāṃtajaṃ bhavet // | Context |
| RRÅ, V.kh., 13, 74.2 |
| iṃdragopakasaṃkāśaṃ sattvaṃ muñcati śobhanam // | Context |
| RRÅ, V.kh., 14, 92.2 |
| śaṃkhakuṃdendusaṃkāśaṃ tāraṃ bhavati śobhanam // | Context |
| RRÅ, V.kh., 8, 56.3 |
| śaṃkhakundendusaṃkāśaṃ tāraṃ bhavati śobhanam // | Context |