| BhPr, 1, 8, 113.1 |
| purā vadhāya vṛtrasya vajriṇā vajram uddhṛtam / | Context |
| BhPr, 1, 8, 115.1 |
| tadvajraṃ vajrajātatvād abhram abhraravodbhavāt / | Context |
| BhPr, 1, 8, 121.2 |
| vajraṃ tu vajravattiṣṭhettannāgnau vikṛtiṃ vrajet // | Context |
| RArṇ, 12, 274.1 |
| tanmukhe dhārayenmāsaṃ vajrakāyo bhavennaraḥ / | Context |
| RArṇ, 12, 311.3 |
| kṣīrāhāraśca jīrṇānte vajrakāyo bhavennaraḥ // | Context |
| RArṇ, 12, 314.1 |
| ṣaṇmāsaṃ tanmukhe dhāryaṃ vajrakāyaṃ karoti ca / | Context |
| RArṇ, 12, 330.3 |
| kṣipecchailāmbumadhyasthaṃ gulikā vajravadbhavet // | Context |
| RArṇ, 12, 337.2 |
| vajradehaḥ sa siddhaḥ syāt divyastrījanavallabhaḥ / | Context |
| RArṇ, 12, 370.3 |
| śailatāṃ gatamathāhitaṃ mukhe vajrakāyakaram alpavāsaraiḥ // | Context |
| RPSudh, 5, 29.1 |
| yathā viṣaṃ yathā vajraṃ śastro 'gniḥ prāṇahṛdyathā / | Context |
| RPSudh, 6, 34.2 |
| saṃsevanādvajrasamaṃ śarīraṃ bhavetsukāntaṃ hi nirāmayaṃ ca // | Context |
| RRĂ…, R.kh., 5, 12.2 |
| bhasmībhavati tadvajraṃ vajravatkurute tanum // | Context |