| RAdhy, 1, 296.1 |
| līlakaṃ hastayoḥ kṣiptvā hīrakānāṃ ca viṃśatiḥ / | Kontext |
| RAdhy, 1, 296.2 |
| hastābhyāṃ mardanīyāste na syur nistejasaśca ye // | Kontext |
| RAdhy, 1, 303.1 |
| hastābhyāṃ marditāḥ ṣaṣṭhe bhajyante saptame punaḥ / | Kontext |
| RAdhy, 1, 473.1 |
| taponiṣṭhaḥ kriyāvāṃśca hastābhyāṃ tāṃ pracālayet / | Kontext |
| RArṇ, 11, 63.2 |
| pātre sukhoṣṇahastena yāvat śeṣaṃ vimardayet // | Kontext |
| RArṇ, 12, 35.1 |
| mṛtasya dāpayennasyaṃ hastapādau tu mardayet / | Kontext |
| RArṇ, 12, 145.2 |
| tilavat kvāthayitvā tu hastaiḥ pādairathāpi vā / | Kontext |
| RArṇ, 12, 201.2 |
| oṃ namo bhagavate rudrāya triśūlahastāya amṛtodbhavāya rakṣa rakṣa phaṭ svāhā / | Kontext |
| RCūM, 15, 9.2 |
| śivahastacyutaṃ yattat samabhūt khalu pāradaḥ // | Kontext |
| RCūM, 16, 23.2 |
| viśoṣya lagnaṃ hastena mardayitvā kṣaṇaṃ rasam // | Kontext |
| RCūM, 3, 25.2 |
| sadayaḥ padmahastaśca saṃyojyo rasavaidyake // | Kontext |
| RCūM, 4, 57.1 |
| tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ / | Kontext |
| RHT, 16, 27.1 |
| sarati sukhena ca sūto dahati mukhaṃ naiva hastapādādi / | Kontext |
| RMañj, 6, 167.2 |
| hastapādādirogeṣu guṭikeyaṃ praśasyate // | Kontext |
| RMañj, 6, 324.2 |
| haste pāde mukhe nābhyāṃ gudavṛṣaṇayostathā // | Kontext |
| RPSudh, 1, 114.2 |
| svahastena kṛtaṃ samyak jāraṇaṃ na śrutaṃ mayā // | Kontext |
| RPSudh, 1, 132.0 |
| hastānubhavayogena kṛtaṃ samyak śrutaṃ nahi // | Kontext |
| RPSudh, 2, 57.1 |
| śivayormelanaṃ samyak tasya haste bhaviṣyati / | Kontext |
| RPSudh, 2, 71.1 |
| dhātubandhastṛtīyo'sau svahastena kṛto mayā / | Kontext |
| RPSudh, 2, 107.2 |
| karṇe kaṇṭhe tathā haste dhāritā mastake'pi vā / | Kontext |
| RRÅ, V.kh., 1, 22.1 |
| hastamastakayogena varaṃ labdhvā susādhayet / | Kontext |
| RRÅ, V.kh., 14, 9.1 |
| hastenaiva bhavedyāvat sudhautaṃ pāradaṃ punaḥ / | Kontext |
| RRÅ, V.kh., 19, 22.1 |
| laghuhastena yāmaikaṃ tata uddhṛtya kṣālayet / | Kontext |
| RRÅ, V.kh., 19, 83.2 |
| kṣiptvā sarvaṃ tu mṛdbhāṃḍe kṣaṇaṃ hastena mardayet / | Kontext |
| RRÅ, V.kh., 19, 88.1 |
| mardayenmṛṇmaye pātre hastena kṣaṇamātrakam / | Kontext |
| RRÅ, V.kh., 3, 98.1 |
| hastābhyāṃ svayamāyāti yāvadamlāntare tu tat / | Kontext |
| RRS, 7, 27.2 |
| sadayaḥ padmahastaśca saṃyojyo rasavaidyake // | Kontext |
| RRS, 8, 47.0 |
| tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ // | Kontext |
| RRS, 9, 43.1 |
| ṣoḍaśāṅgulavistīrṇaṃ hastamātrāyataṃ samam / | Kontext |
| RSK, 3, 14.1 |
| tadā dhanvantarerhastādamṛtaṃ patitaṃ bhuvi / | Kontext |